________________
___ अथ मे सम्मुखमपि मा पश्य, कथं मगृहे विनादेश ममागता ? पुनर्हेगणिक ! मद्वाक्यं शृणु-यदि त्वं केवलस्वर्णमयी। भवेस्तथाप्यह त्वां नाभिलषामि, नानुरक्तो भवामि, नास्ति साप्तधातुकेऽस्मिन् से देह मे मोगरुचिः, एषा तनुर्दुर्गन्धपूर्णा
दण्डितः स न्दिया राशि छिरदर्निशं मलवाहिनी सर्वतोऽशुच्यागारभूता । एवंभूतां तनुं पुरीपाभिलाषुका एवांगीकुर्युनान्ये । अतोऽहं ते विग्रहं मनसापि नाभिलप्यामि, तर्हि कायेन किम् ? पुनर्या स्त्री मद्यपा इवोन्मत्तास्मिन् लोकेऽकार्यकी
विलोक्यते सा दर्शनमात्रेणैव सर्वमैहिकं पारत्रिकं च पुण्य विनाशयति । यत्स्वभाषितं तदपि न सत्यापयतीति सा कथं विश्वासार्हा ? | अनेनैव कारणेन महानर्थमूला स्त्रीतनुरिति लारवा शानिनो लोकाः परदारसंगं त्यजन्ति । कुतो विषयाधिनिमग्नः सद्भिरेकवारमपि यत्परदारगमनं विधीयते, तहि रेकविंशतिवारं सप्तमनरकदुःखमनुसूयत एव ।
यदुक्तं-तस्माद्धाथिभिस्त्याज्यं, परदारोपसेवनम् । नयन्ति परदारास्तु, नरकानेकविंशतिम् ॥२३॥ अपिच-भक्स्वणे देवदन्वस्स, परस्थीगमणेण य | सत्तमं नरयं इंति, सत्तवाराओ गोयमा! || २४ ।।
पुनरपि तदोषणात्र लोक एव तैः क्लीवत्वं कुरोगित्वमिन्द्रियहीनत्वं च लभ्यते । तेषां नामायि न कोऽपि गृह्णाति, एवं ते | दुाशीलिनो निद्याः दौर्भाग्यशालिनश्च जायन्ते । अतएव हे वारांगने ! न कदाप्यहं त्वय्यनुरक्तो भविष्यामि । एवंविधं मंत्रिवाक्यचातुर्यमाकर्थ तयान्ते ज्ञातम्-मम कलाकौशलमस्य शीलभ्रष्टकरणे न प्रभवति । इति विमृश्य ततोऽपसृत्य च यथाऽऽगता तथैव सा स्वस्थानं त्वरित परावतिष्ट । एवं परिवर्जितकुसंगस्य तस्य मंत्रिणस्तस्मिन सकलेऽपि नगरे शीलमहिमसुप्रसिद्धिर्जाता।