________________
कुलं विश्वलाध्यं वपुरपगदं जातिरमला, सुवित्तं सौभाग्यं ललितललना भाग्यकमला। चिरागुणा म्पयं महाधिका स्वास्तुणं, अधच श्रेयो भवति भविनां धर्मत इदम् ॥ ९५ ॥
अहो ! सर्वतोऽधिको धर्मस्य प्रभावो नत्वन्यस्येति सर्नेगरलोकैरपि धोऽङ्गीकतो मानितश्च ।। यतः-राज्ञि धर्मिणि धर्मिष्ठा, पापे पापाः समे समाः । राजानमनुवर्तन्ते, यथा राजा तथा प्रजाः ॥ ९६ ॥ All अथ कियदिनानि यावत्तेन राज्ञा तथाविधधर्मप्रभावो मानितः । तदनु पुनरपि चलचिचेन राकदा मंत्रिणं प्रति प्रोक्तम्| हे मंत्रिन् । घुणाक्षरन्यायेन सकृत्तव भाग्य फलितं पर नायं धर्मप्रभावः । इदं सर्वमपि पापफलमेव, यदि त्वं धर्मप्रमावं सत्यमेव | मन्यसे, तर्हि पुनरपि द्वितीयवार मम धर्मफलं दर्शय । पर कामघटं चामरयुगलं दंडं चाऽत्रैव मुक्त्वा , निःसंबलः समार्यस्त्वं | देशान्तरे गत्वा, धनमर्जयित्वा, पुनरपि यदि त्वमत्रागमिष्यति तदाहं तव सत्यधर्मप्रभावं मस्ये नाऽन्यथा । एवंविधानि | राशो वचनान्याकर्ण्य मंत्री चिन्तयति स्म-पूर्वमेष राजा महानधर्म्यभूत्पुनरपि तथैव जातः, प्रथमन्तु महापरिश्रमेण पीक्षां विधाय धर्मोगीकृतः । अथ पुनस्तदवस्थयैव स्थितो हन्त ! यस्त्र यथा सुमोऽशुभो वा स्वभावोऽस्ति स तेन कदापि नो मुच्यते । । यतः-रक्तत्वं कमलानां, सत्पुरुषाणां परोपकारित्वम् । असतांच निर्दयत्व, स्वभावसिद्धं त्रिषु त्रियतम् ||१७|| . अपि च-काकस्य गात्रं यदि कांचनं स्यात्, माणिक्यरत्नं यदि चंचुदेशे ।
एकैकदेशारे प्रथितो मणीभि-स्तयापि काको न तु राजहंसः ॥ २८ ॥