________________
अरे ! एष दीनोऽधर्मी धर्मगुणं कथं पेत्ति १ धर्मगुणन्तु धर्मी विद्वानेव जानाति । यतः प्रतिपचन्द्र सुरभि-नकुलो नकुली पयश्च कलहंसः । चित्रकवल्ली पक्षी, शुखं धर्म सुधीर्वेति ।। ९९॥
एवं मैत्रिणा विचारितं, तथापि साहसिकेन परोपकारतत्परेण मंत्रिणा नद्राझोक्तं द्विवारमपि भानितम् । कुतो जगति विना प्रयोजनं यत्परोपकारकरणमिदमेव सर्वोत्तमत्वम् । उक्तं च-अकृतज्ञा असंख्याताः, संख्याताः कृतवेदिनः । कृतोपकारिणः स्तोकाः, द्वित्राःस्वेनोपकारिणः॥१०॥ चरं करीरो मरुमार्गदर्ती, य: पांथसाथै कुरुते कृतार्थम् । कल्पद्रुमैः किं कनकाचलस्थैः,परोपकारप्रतिलभदुःस्थैः १ छायामन्यस्य कुर्वन्ति, स्वयं तिष्ठन्ति चातपै । फलन्ति च परस्यार्थे, नात्महतोर्महाद्रुमाः ॥ २ ॥
पिबन्ति नघः स्वयमेव नाम्भः, खादन्ति न स्वादुफलानि वृक्षाः।
पयोमुचः किं विलसन्ति शस्य, परोपकाराय मतां विभूतयः ।। ३ ।। अपि प-क्षुद्राः सन्ति सहस्रशः स्वभरणच्यापारबद्धादरा:, स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः)
दुष्पूरोदरपूरणाय पिबति श्रोतःपति वाडवो, जीमूतस्तु निदाघसंभृतजगत्सन्तापविच्छित्तये ।।४।। तदनु स मंत्री राज्ञे निजगृहं समर्प्य बिनय सुन्दरीमार्यायुक्तो देशान्तरं पचाल, गच्छन् कियदिवसः समुद्रतटे गंभीरपुरनाम नगरं प्राप । तमगरासमवाटिकायां च देक्कुलमासीदिति जिनेश्वरदेवनस्यर्थ श्रीवीतरागप्रासादे गतः । तदवसरे तत्रस्थजनमुखान
।