________________
श्रुतं यत्सागरदत्तनामा व्यवहारी पूतियानपात्रो द्वीपान्तरं प्रति गच्छन् लोकेम्यो बहुलं दानं ददाति । तमिदम्य स मंत्र्यपि निजसुन्दरीं तत्रैव मुक्त्वा दानग्रहणार्थी समुद्रतटं गतवान् । तत्र रोग यानार्थिजगान समुदायो मिलता है। यतः-चयोवृद्धास्तपोवृद्धाः, ये च वृद्धा बहुश्रुताः । सर्वे से धनवृद्धानां, द्वारे तिष्ठन्ति किंकराः ॥ ५ ॥
अपि प-यस्यास्ति पित्तं स नरः कुलीनः, स पण्डितः स श्रुतवान् गुणज्ञः ।
__ स एष वक्ता स च दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ते ॥ ६ ॥ तो मंत्रिणा सर्वलोकेम्यो द्रव्यदानानन्तरं वाहने समारूढः सागरदत्तो व्यवहारी दृष्टः । तेन सोऽपि दानाय जलमध्ये कियद् दूरं गत्वा वाहने समारह्य तस्य श्रेष्ठिनः पार्श्व दानं याचितवान् । व्यवहारिणापि तद्धर्मप्रभावेण तस्मै यथेष्टं दानं दत्तं, मैत्रिणापि शीघ्रमेव गृहीतम् । यतः-दाणं मग्गणव्वं, भांड लंचा सुभासियं धयणं । जं सहसा न य गहिय, तं पच्छा दुल्लहं होइ ॥ ५ ॥
एवं दानं गृहीत्वा मंत्री यावत्पश्चादागन्तुमिरसि तावन्सुवायुना प्रेरितः पोतोहाय समुद्रमध्ये दूरं गतः । तेन पश्चात्तटे समागन्तुं समर्थो नो बभूव, प्रवहणमध्ये एव स्थितः । अथ सागरदत्तेन व्यवहारिणा मिथः कथाप्रसंगेन स मंत्री सकलफलाकलापकुशलो ज्ञातः । ततस्तेन श्रेटिना मंत्री पृष्टस्त्वं लेखलिखनादिकं किमपि वेरिस ? तेनोक्तं सम्यग् वैभि । हे श्रेष्ठिन् ! द्वासप्ततिकलाकुशलवन्स्वास्तों परं धर्मकलाजानं विना भगवन्नामस्मरण विना च सर्वमपि निरर्थकमेव ।