________________
म
-
यता-चावत्सरिकलाकुसला, पंडियपुरिसा अपंडिया चेव | सम्बकलाण पक्रा, जे धम्मकलं न जाणति ।।६।। अपि घ-सीखेहो अलेख लेख कविता गीतनाद-छन्द ज्योतिष सीखे रहते मारूर,
सीखेहो सौदागिरी सराफी वजाजी लाख, रुपियनके फेरफार वहेजात पुरमें । सीखेहो जंत्र मंत्र तंत्र पात भातां बटु ज, जगत करत जाको हाजर हजूर । में,
कहे मुणि 'राजेंद्रसूरि जिननाम वोलवो, नही सीख्यो ताको सब सोख्यो गोधूर ॥२।। एवं धर्मसंबन्धीनि वचनान्या कार्य सहर्षेण व्यवहारिणोक्तम्-तर्हि त्वं मम गापारसंवन्धि ले खादिकर्म कु, तेनापि । तदंगीकृतं, ततो व्यवहारिणापि स लेखादिकार्ये स्थापितः । एवं स तत्र सुखेन काल गमपति स । ___ अथ मंत्रिणा देवकुले मुस्ता या स्वपत्नी विनयसुन्दरी सा निजमतप्रवासगमनकालादारभ्य तौबासीना तदागमनमार्ग प्रप
श्यन्त्येवं विचारयति स्म-अहो ! केन हेतुना में स्वामी मामेकाकिनी मुक्त्वाऽधुनावधि नो समायातः । लोके ये खगा अपि वने - स्वजीविकार्थमगच्छन्, तेऽपि कृत्वोदरपूर्चि स्खेनैव मनसा स्वखस्थाने प्रत्यायान्ति, पुनर्मे पतिस्तु दानार्थ गतोऽधुनापि न समा
यातः । अतो रे हृदय ! यदि त्वं स्वामिनि संपूर्णतया निजप्रेम रक्षसि तहि तद्विरहे कयं विनाशं नाधिगच्छसि ? । पतिसमीपावस्थानमेव पतिव्रतानां पतिव्रतात्वं, अन्यथा तासां विनाश एवं नैव लोके कुत्रापि शोभा । यत:-राजा कुलवधूर्विमा, नियोगी मंत्रिणस्तया | स्थानभ्रष्टा न शोभन्ते, दन्ताः केशा नखा नराः ॥१०॥