________________
पुनश्चित्त ! तद्विरहे स्वस्थेन त्वया कथमहं लजावती क्रिये १ । एतेन तु व्याघी समागस्य यदि मां भक्षयेत्तदा वरं, एतदेवानुपमेयमौषधं महःखहरणाय भक्तु । एवं विविधरीत्या पौनःपुन्येन सकर्मणो दोपानिष्कास्य हुदैकाकिन्येव सा वराकी निजाज्ञानवशेन पूर्वदुष्कृतकर्माणि निनिन्द । पुनर्विलापपूर्वक रोरूयते सहन्त ! पूर्वस्मिन् भवे मया महान्ति कोटिशः कल्मषाण्युपार्जितानि येन मालभो मामेवं पथ्येव विनाय गतः । अथाहं निर्माया क गच्छानि ? अस्मिन् क्षणे परमस्नेहवन्तो गोत्रमा
आप स्तन्यपान विधातुं स्वमातरं प्राप्ताः । प्रतिगृहं प्रजालच्छिखा दीपमालिकाश्च प्रचलिताः । रात्रि चराश्वोन्मनाः सन्तो नचितुं । लग्नाः । विरहिजनविरहार्तिबर्द्धनश्चन्द्रोऽप्युदियाय । पुनस्तेन विरहिण्योजीत्र दुःखिताः समजायन्त । अथाइमनाथा किं कुर्यो चक्रवाकीव गाढतरदुःखधारिण्यहमभवम् । एवमनेकधा विलप्य सा तत्रैर वाटिकार्या भर्तृगमनजे दुःखं सस्तार | अपि चाहो ! क मे पितरौ क चाहं १, मया यत्र यत्र दृग्विन्यस्यते तत्र सर्वत्र पत्यभाव एव विलोक्यते । हा प्राणनाथ ! प्रतिक्षण ले मुखाजाकृतिस्मरणं कुर्वत्या मेऽक्षिणी जीमूतो जलधारामिवाश्रुधारां मुंचतः । हे पतिदेव ! खां बिना कोऽण्यसमानायामस्यां वाटिकायां मह्यं सायं स्थानं दास्यति । अन्यच कथमहं स्वशीलवतं रक्षिष्यामि ? किं बहु निगदामि किपनविष्ठामि ? हे पतिदेव ! त्वदभावेऽहं सर्वतो दिङ्मुढा निश्शोमा गतविचारा च जातास्मि | सैवविधं नानाविलाप परिदेवनं चिरं विधामोत्थाय पशावितस्ततः परिभ्रम्यावलोकयति स्म । ततः कुत्रापि स्वाम्यभिज्ञानमलमनानातीवोदासीना सती सत उत्स्यात् । निजेश विलोकयन्ती वाटिकोपकंठे कुलालमेकमद्राक्षीत् । अय वत्समीयं गवेषं सुबाला मृया संबन्धचिकया दीनया गिरा तमगादीत-हे बान्धव ! यदि त्वं मां स्वपारमिवांगीकुर्यास्तहमन्योशनिवासिनो स्वदुःखपूर्णो विज्ञप्ति श्रारयेयम् ।