________________
इदा हृष्टो विस्मितय । परस्परं जनाः पृच्छन्ति स्म-किमिदं मंडय वर्गविमान सत्यमसत्य वा दृष्टिभ्रमो वा मृगतृष्णेन्द्रजालरजनीस्वप्नदिव्यन्यतिकरवा च्यते वा किमिदं ? एवंविधं विचारं कुर्वन्तः सर्वे गतास्तत्र गमनानन्तरं हस्तेन मंडपं विलोकयन्ति स्म । इतः प्रधानोऽपि वान यथायोग्यस्थाने समुपाषेचयत् । ततो घटपमावेण स्वर्णस्थालानि मंडितानि चाटोसरमतसंख्यामिताभिः षोडशशृंगारवतीभिः सुरांगनाभिः फलाद्यनुक्रमेण दिव्या रसवती परिवेषिता । तदाश्चर्यकारकं समस्तं वस्तु विलोक्य ते सर्वे जनाः परस्पर पृच्छन्ति स्म । ईदृशानि सुखानि फलानीदृशी पक्वान्नरसवती च केनचित क्वापि कदापि दृष्टाऽऽस्वादिता वा ? अपरैरुक्तं न क्वापि । भोजनानन्तरं तेनोद्गमनीयोचरासंगोष्मीपकुण्डलकेयरस्वर्णमालम्बिका: सकलश्रीसंघः परिधापितः । अथ चमत्कारपूरितेन संवपतिना पृष्टं ? भोः पुरुषोत्तम ! त्वयैतावत्कस्य बलेन कृ, सदामात्येनोक्तं कामघटबलेन । मंत्रिणोक्तकामघटप्रभा निशम्य लोभाभिभूतेन संघपतिनोक्तं यदि मर्दा कामघटमर्पयिष्यसि तहि सर्वदा साधर्मिकवात्सल्यपुण्यं ते भविष्यति, स्वन्तु धर्मार्थी दृश्यसे । | यतः-लक्ष्मीः परोपकाराय, विवेकाय सरस्वती । सन्ततिः परलोकाय, भवेन्यस्य कस्यचित् ॥ ७० ॥ __ अपरं मे सर्वरोगविषशस्त्रयाताधुपद्रवनिवारक चामरयुगलं त्वं गृहाण, कामघट मयं समर्पय, कुतो महतामपि लोभो दुर्जयः । यतः-दीसंति खमावंता, नीटंकारा पुणो वि दीसंति । निलोहा पुण चिरला, दीसंति न घेव दीसंति ||७|| ___संघपतेरेवं वनं निशम्य मंत्रिणोक्तम्-संतुष्टेन देवेन यो यस्थापितो भवति तत्रैव स तिष्ठति, नाऽन्यत्र । तदा कामघटार्थी संघपतिः कथयति स्म त्वन्तु सकदर्पय तिष्ठतु वा मा तिष्ठतु । ततो मंत्रिणा तस्याऽत्याप्रई विलोक्य तबामरयुगलं गृहीत्वा स्वकामघट: समर्पितः । तदनुहुष्टः सन् संघपतिमंत्री च सं सं स्थानं प्रति पलितो ।
Seasenacepackbesecrater