________________
| पायोधिः पयसां शशीव महसां स्थानं गुणानामसा-वित्यालोच्य विरच्यतां भगवतः संघस्य पूजाविधिः ६६
परं तमेकाकिनं दृष्ट्वा सनिमंत्रणा संघलोकैने मानिता, धनं च प्रारब्धं किमेकाकिनो निःस्वस्य निमंत्रणेनेति । यतः ब्रह्मचारी मिताहारी, विनिन्द्रः शून्यमानसः । निःसंगो निष्परीवारी, भाति योगीव निर्धनः ।। ६७ ।।। . एवं संघलोकानां वार्तामवगत्य ततो मंत्रिणापि जलघट गृहीत्वा संघमध्यस्थचुल्लिकेषु वारि निक्षिप्तं, उक्तं चाय केनापि । न्धयित्वा न मोज्यं, तथाविधमसमंजसं दृष्ट्वा व्याकुलीभूताः संघपत्यादयो जनास्सभ्य चिन्तयन्ति स। यतः-सुजीर्णमन्नं सुविचक्षणः सुतः, सुशासिता स्त्री कृपतिः सुसेवितः ।
विचिन्त्य चोक्तं सुविचार्य यत्कृतं, सुदीर्घकालेऽपि न याति विक्रियाम् ।। ६८॥ अपि च यंत्रमेको दूयोर्मन्त्रं, मिर्गीतं चतुष्पथम् । काष च पंचांभः कुर्या-द्विचारं बहुभिः सह ॥ ६९ ॥ .. अतोऽद्य वयं सर्वे किं करिष्यामः । एष तु सोदरपूर्णकरणेभ्यसमर्थः, पुनरस्माकमयि रन्धनं प्रतिषेधति । ततस्तन्मध्यात्कैश्चिद् । धुर्तरुपत, भोः संघपत्यादिलोका! ! अस्याप्याग्रहकारकस्याशाभंगो न विधेयो भवद्भिरविमेघ भवत्वेष यत्स्वशक्त्या लवंगपूगीफलजलादिकमपि दास्यति तदेव खादित्वा वयं सर्वे स्थास्यामः । किस्परं कुर्मः ? अतो दाक्तयाज्ञा युष्माभिः, एवंविध वृद्धवाक्य श्रुत्वा संघपतिराज्ञां तस्मै ददौ । आज्ञामादाय हर्षेणागतो मंत्री स्वाश्रये पूजादिशुभकार्येष्वनुरक्तो बभूव । संघ पर्यन्तं न कृतं, तेन सर्वे उद्विग्नमनसः संतो विचारममुद्रे निमग्नाः किमयैष भोजन दास्यति नवेति ? । इतो मंत्रिणाप्यागत्य सादरे संघ आकारितः, संघोऽपि संदेहदोलारूढः सन् तदुक्तस्थानेष्टव्यां चचाल । अग्रे मच्छन् दुखमय रमणीयं भंडपं दूरतो