________________
दौर्भाग्याणां हर्ता भक्दुःखविनाशकः परमानन्ददायकश्चैवंविधो धर्मः सहर्ष मोक्षार्थिप्राणिभिः सदैव कियः ।
यतः-दीपो हन्ति तमास्तोर्म, रसो रोगमहाभरम् । सुधाबिन्दुर्विषावेगं, धर्मः पापभरं तथा ॥१॥ __सर्वाणि परमप्रभुतास्पदानि स्वर्गस्थानं शिवं सौभाग्यं चैतत्सर्व भो भूपाल ! प्राणिना धर्मप्रसादेनैवलम्यते। इत्थं केवलिनोपदिष्ट | मयवैराग्यजनक खपूर्वभवं द्वावपि राजमन्त्रिणौ श्रुत्वा सुश्रावकद्वादशवतान्यगीकृत्य तं केवलिनं सम्यक् शिरसाभिनम्य परावृत्ती, तदनु भव्याङ्गिनामुपकाराम दाम्पुमाललगाना रोजर या वजहार । ____ अथ राजा प्रधानश्च द्वावपि केवलिममीपे गृहीतान् द्वादशवतान् निरविचारं पालयन्तौ न्यायपूर्वकं राज्यं च कुर्वन्तो सुखेन । बहुकालं गमयतः स्म । अथान्यदा कस्यचिद् झानिगुरोः सकाशे राजमंत्रिणी सदुपदेशमुग्लम्य वैराग्यरागेण स्वात्मानमभिरण्य स्वस्वसुताय स्वस्वपदवी समर्प्य दीक्षां गृहीत्वा ज्ञानतपस्तप्त्या निरतिचार चारित्रं सम्यक् परिपाल्य केवलज्ञानशासाद्य मोक्षं जग्मतुः। अतएव मो भव्यप्राणिनः ! उभयलोके जयकारि धर्मफलं ज्ञात्वा पापमतिमपनीय समनिशमेव त्रियोगेनाराषयत । मोक्षमार्गव साधयत, सर्वदा शुद्धं श्रीजिनमाषित जगजनतारकं दुर्गतिनिवारक धर्म धारयत । तेन युष्माकमपि राजमंत्रिणोरिव कर्मम्यो मोक्षो मविष्यति, पुनर्यो धर्मकर्माणि विधये तस्याऽस्मिन्नपि भवे समस्त वांछितं भविष्यत्येव ।। यतः-आरोग्यं सौभाग्य, धनान्यता नायकस्वमानन्दाः। कृतपुण्यस्य स्पादिह,सदा जयो पाभिछतावाप्तिः॥२॥
कि बहुना ? सर्वेषां प्राणिनां पुण्येनैव सर्वे मनोरथाः पूर्णा मन्ति, अतो मिध्यान्न सांसारिकसर्वखेदश्च परित्यज्य हदि सन्तोष निधाय सर्वेष्टदं पुण्यं कुरुत ।