________________
द्यते, अतः सावधानत्वेन शृणुताम् युवां पूर्वभवे सुन्दरपुरन्दरनामानौ भ्रातरावेवाभवताम् । सुन्दरस्तु मिध्यात्वमोहितत्वादज्ञानकष्टकर्ता तापसो जातस्तत्र वनस्पतिच्छेदनभेदन जलक्रीडादिदुष्कर्मणा पुनर्भृशं मिथ्यामतिसमं प्राप्याज्ञानतपसा च सर्वांणीन्द्रियाणि वशीचकार । अङ्गारधानिक लुष्कगोमयं वनफलपुष्पाणि मृत्तिकां विमूर्ति च प्रत्यहमुपयुज्य जटाधरोऽतोऽभूत् । ऊर्ध्वाहुत
मुखमा पंचानीन् साधयति स्म । मौनमेव सदा रक्षति स्म, पुनर्भवान् केशांश्वपति स्म, कन्दमूलानि संमक्ष्य २ का शीकरोति स्म । षट्काय जीवान् विराधयति स्म, दया तु न कदापि हृदये घारयति स शौच धर्ममहर्निशं समाद्रियते स्म । मात्रानुनि पापक्रियां समाचरः क्षये मृत्वाज्ञानतपसोऽनुभावादयं त्वं पापबुद्धिनामा राजाऽभूः । पुनः पुरन्दरस्तु जैन साधुसंगत्या तदुपदेशानुसारेण जिनप्रासादं कारथितुं प्रारंभ कृतवान्, अर्द्धनिष्यमे च जिनप्रासादे तेनैवंविधः संशयः कृतो यन्मया सहस्रशो द्रव्यव्ययं कृत्वा प्रासादं कारयितुं प्रारम्भमस्ति, परमेतनिर्मापणेन मे किमपि फलं भविष्यति नवेति संशयकरणानन्तरं पुनस्तेन चिन्तितम - हा ! मया व्यलीकं ध्यातम् यतो देवनिमित्तं कृतं कार्य कदापि निष्फलं न यातीति मे प्रासादनिर्मापणफलं भविष्यत्येवेति विचिन्त्य तेन नैर्मन्यपूर्णभावेन तं जिनप्रासादं समाप्य ततः कस्यचिद् ज्ञानवतः सद्गुरोः समिधौ महोत्सवपूर्वकं बहु द्रव्यव्ययेन सांजनशलाकां प्रतिष्ठां विधाय जिनबिम्बानि स्थापितानि । तथैवान्यमपि श्रीजैनधर्मोन्नतिजिनप्रासाद चिम्नप्रतिष्टा तीर्थयात्रा गुरुभक्तिसाधर्मिक वात्सल्यपौषधशालानेकदीनदानादिबहुविषं धर्म कृत्वा ततोऽन्ते निजायुषःश्चये स पुरन्दर जीवस्तु सुखसमाविना मृत्वा ते समृद्धिमान् धर्मबुद्धिनामा मन्त्री जातः, एवं येन पाशानि कर्माणि कृतानि येन वासान्येवात्र फलानि प्राप्तानि । अथ जिनदीक्षां गृहीत्वा सत्तपस्तप्त्वा केवलमानमासाद्य, हे राजन् ! अस्मिमेव भवे युवरं मोक्षं गमिष्यथः । अतो रोगशोकादि