________________
344
नार्थ दिव्यवस्त्राणि परिधाय स्वर्णस्थालं भृत्वा राशो मिलितः । राज्ञा पृष्ट-एतावन्ति रत्नानि कुतः प्राप्तानि ? मैत्रिणोक्तं धर्मप्रभावात् । पुना रात्रोक्तं रात्रौ स्वर्णमयावासोपरि द्वात्रिंशद्धनाटकं तवैवासीत् ! तेनोक्तं ममैव । ततस्तदाबास द्रष्टुकामेन राज्ञा मंत्रिणं प्रत्युक्त, स्वं सकृत्स्वल्पपरिवारेण मासप्रान्तेऽपि स्वगृहे मां मोजय | तदा मत्रिणोक्तं सामिमधेवाहं श्रीमन्तं भोजयिन्यामि । अतस्तय देशमध्ये यावान्मेलापकोस्ति ताक्न्त मेलापकं गृहीत्वा मद्गुहे समागसव्यं । नूनं यथायोग्ययुक्त्या भवन्तमहं भोजपि'प्यामि । एतमिशम्य राजा चिन्तयति स्म महो। चणिमात्रस्य मंत्रिणः कियत्साहसं ! नूनमेतेन मम मेलापकः पानीयमपि पाययितुं न शक्यते । एतत्तु पिपीलिकाई गतगजराजधापूर्णकवद् ज्ञेयं । अतः किं पुनर्मोजनं कारयितुं शक्यते १. तदा रुष्टेन राक्षा मंत्रिवार्तामन्यथा करणाय तदिन एव स्वभृत्यान्प्रेष्य स्वसर्वषेशमेलापको मेलिसः । अथ राना सचिवालये सचिवस्वरूपदर्शनार्थ स्वचरः। मेसिसा, किसी भोजनसामग्री आपमानाऽसीति विलोकय । सेनापि तत्रागत्य यदामात्यालयस्वरूपं विलोकितं, तदा कापि मुष्टिमाबाप्यनसामग्री नावलोकिता । पुनः सोमात्यस्तु सप्तमभूमौ सामायिक गृहीत्वा नमस्कारमंत्र जपंस्तेन दृष्टः, ततस्तेन चरेण पश्चादागत्य सत्सर्च स्वरूपं राशे निवेदित, तदाकप भूपश्चिन्तयति स्म-नूनमेष मंत्री अथिलो भूत्वा दूरं गमिष्यति पश्चान्मयैवेतेम्योऽखिलेम्पो भोजन देयं भविष्यति । अतः किं कर्तव्यमिति विचारमूढो जातस्तेन विचार्य कार्यकरणं युक्तमेव ।
यता-सहसा विदधीत न क्रिया-मविवेकः परमापदां पदम् ।
. वृणते हि विमृश्यकारिण, गुणलब्धाः स्वयमेव संपदा ॥७८ ॥ एतस्मिनन्तरे मंत्री समागतस्मन् विज्ञपयामास-स्वामिन् ! समागम्यतां रसवती शीवला जायते । तनिशम्य भूपेनोक्त-|
Sidebasnabandicracठळक