________________
उक्त च-यावजीवेत्सुखं जीवे-पूर्ण कृत्वा धृतं पिबेत् । भस्मीभूतस्य देहरम, पुनरागमनं कुतः १ ।। २० ।। दरतेती व शशी शया प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराणे ।
द्राक्षा स्वण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्त शाक्यसिंहेन दृष्टः ॥ २१ ॥ ___इति राजवाक्यं निशम्य मंत्री प्रत्युवाच--हे महाराज ! नतद्वक्तुं युज्यते, सर्वत्रमाणसिद्ध आरमा नापलापयितुं शक्यः । यदि KOLच लोकांवरगामी आत्मा न सिद्धयेनदैव ' यावजीवेत्सुखं जीवेत् । इति भवदुक्तं संगच्छेत। अत आरमसिद्धिस्तावदाकीतामू18 'अहं सुखी अहं दुःखी ' इति प्रत्ययपोगत आत्मा शरीरादिव्यतिरिक्तः प्रतीयते, शोगादिसंवातानां जडत्वाम ताशमतीतिस्तत्र
| घटते । किंच- भई घट वेभि । एतस्मिन् वाक्ये कर्ता की क्रिया चेति त्रिता प्रतिभापते, ता क्रिये स्वीकृत्य कुतः कर्ता hel प्रतिषिथ्यते ! । जडे शरीरे कर्तृत्वमेव न संभवति, भूतचैतन्यशोगाचत्र चैतन्यमस्तीति पेरसंगतं । ' मया दृष्टं श्रुतं स्पृष्टं प्रातं ज्ञात
स्मृतं मुक्त पीतमास्वादितम् । इत्येककर्तृका भाषा भूतचिद्वादे न संगच्छन्ने चेतनबहुत्यागात् । गवादीनां वत्सः पूर्व स्वयमेव | स्तन्यपानार्थमुत्तिष्ठति, तदपि जन्मान्तरानुभव बिना न संगच्छते, तेन मिद्धमान्मनो लोकान्तरगमन, लोकान्तरगमनसिया शुभा| शुभकर्मबन्धोऽपि सिद्धः । कर्मवैचित्र्यात्स्वभाववैचित्र्यमपि घटते, तस्मात्तुरांगेभ्यो माशक्तिरिवेति भूतचिद्वादो निराकृतः। न प्रत्य| क्षयमाणेनैवाऽप्रत्यक्षा अपि सहस्रशः पदार्या अवगन्तुं शक्यास्तस्मादनुमानमा प्रमाणं धूम्रादिलिंगदर्शनेन पर्वतादिगां ज्वलनादि लिमिनमनुमातुं प्रामाणिकैरभ्युपगम्पत एव । तेनादृष्टानामपि पदार्थानां सिद्धौ सत्यां ना नास्तिकवादः प्रमाणपदवीमधिरोहति,