________________
इति तो निशम्य कन्यकयोक्त-अहं स्वयमेव स्वयोग्य वरं दर्शयामि, राघस्योक्त--तीधुनय त्वां तस्मै ददामि । ततः पूर्वसंकेततस्तदैव मंत्री प्रकटीवभूव, राक्षस्यापि त्या सह गांधर्षविवाहेन स परिणायितः करमोचनावसरे च खट्वादिवस्तुचतुष्टयं तेन याचितं, त्यापि च सत्सर्वे तम्मै समर्पित । अथकदा राक्षसी क्रीडाद्यर्थमन्यत्र जगाम, सदा तया कन्यया मंत्र्युचे-प्राणवाल्लभ ! स्वामिन् ! इदानीमावां स्वस्थानं गच्छावस्तदा वरम् । मंत्रिणोक्त-कथं गम्यते स्वपुरादिमार्गाऽपरिज्ञानात । ततस्तयोक्तं-सांप्रतमावाभ्यां रत्नप्रथिद्वयं गृहीत्वा खट्वायो चोपविश्य श्वेतकरवीरकम्म्या साऽऽहन्तव्या ।ततः सा चिन्तिते पुरे नेष्यति, यदि च कदा- | चिद्राक्षसी गृष्टे समागच्छेत्तदा त्वया सा रक्तकरवीरकन्या इन्तव्या, ततः सा निष्प्रभावा सती पश्चाधास्यति । अथैवं परस्परं विमृश्य |
न्तरं सा राक्षसी सत्र समागता स्वस्थानं च शून्यं दृष्ट्वोवाच-हा 1 मुषितास्मीति चिन्तयन्ती सा तयोः पृष्टे | धाविता मिलिता च । मंत्रिणा रक्तकरवीरकच्या निहता सती पश्चाभिष्प्रभाषा स्वस्थानं जगाम । ततो यत्र गंमीरपुरपत्तने तस्य द्वे प्राक्तने मार्ये आस्तां, तस्मिभव पुरे उद्यानवनमध्ये खट्वाप्रमावान्मंत्री समागात् । तत्रैव रमणीयतरवनमध्ये स्वस्त्री रत्नसुन्दरी। बहिर्मुक्त्वा स मंत्री निवासस्थानविलोकनार्थ नगरान्तर्गतः । इतस्तमगरतस्तत्रैका कपटकलाकलापकुशला वेश्या समागता, त्या तामतिचारुरूपां मंत्रिस्ती दृष्ट्वा चित्ते चिन्तयामास-किमियं स्वदुष्टात्र समागता स्वबंधूः । वा मंत्रसाधनसोचमा विद्याधरी ? विषोद्विग्ना यत्रागता किंवा पातालकन्येय ? रसिरिन्द्राणी पार्वती हरिप्रिया वेति ? पुनस्तया ध्यातम-योपाऽस्मद्गृहे समागच्छेचाह मम महत्तरं भाग्य फलेत, पुनरंगणे गजगामिनी जगदानन्ददायिनी चारुकल्पपल्लीवाऽऽरोपिता भवेत् । अतः केनाप्युपायेनैषा ग्राहोति विमृश्य तत्याचें समागस्य सा तां प्रति वदति स्म ।