________________
यथा-भद्रे ! कासि सुरांगना किमथवा विद्याधरी किन्नरी, किं वा नागकुमारिका बुधसुता किं वा महेशप्रिया ?। पौलोमी किमु चक्रवर्तिदयिता तीर्थाधिपोल्लंघनात्। शापात्कुमुनीश्वरस्य वचसा त्वं कानने दृश्यसे ६४
अथ वत्से ! त्वं सत्यं सत्यं ब्रूहि कस्य पत्नी कुतश्रागता के वे भतिवृष्टा सती सा तदग्रे यथास्थितं निजस्वरूपं जगाद । तदा कपटपाटवोपेतथा वेश्या कथितं तर्हि त्वं मद्भ्रातृजायासि कथमत्र स्थिता ? मन्त्री तु महालयं प्राप्तस्तेनैवाई तत्राह्नानार्थ प्रेषितास्मि, ततस्त्वमेहि मया साकं मे मंदिरे, ततः सा सरलस्वभावतया तन्मधुरवाक्यप्रपञ्चवञ्चिता तदैव सद्गृहं गता । 'यतः - मायया हि महापापै वैच्यते सरलो जनः । मत्स्यः समुद्रमध्यस्थो, धीवरैर्बध्यते यथा ॥ ६५ ॥ तथा - तकारे नटे धूर्ते, वेश्यायां च विशेषतः । माया कृत्वा निजावास, स्थितास्ति खलु शाश्वती ६६
अतः सर्वत्र पुरुषैः सग्लस्वभावो नैव रक्षणीयः, किन्तु यथावसरं यथास्थानमेव सर्वत्र सुबुद्धिचातुर्य करणीयम् । यतः - नात्यन्तं सरलैर्भाव्यं गत्वा पश्य वनस्पलीम् । सरलास्तत्र छिद्यन्ते, कुब्जास्तिष्ठन्ति पादपाः ||६७ || दाक्षिण्यं स्वजने दया परंजने शाठ्यं सदा दुर्जने, प्रीतिः साधुजने नयो नृपजने विद्वज्जनेष्वार्जवम् । शौर्य शत्रुजने क्षमा गुरुजने नारीजने धूर्तता, ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ||६८||
अथ नानादेशान्तरायात लोकैर्लीलाविज्ञासकलाकुशलैः कामिनीनयनानन्ददायकैरभिभृतं मनोज्ञतोरणैः पञ्चशतैर्वातायनैर्युतं न्याभिः शतपंचभिर्वरकन्याभिः पूरितमेवंविधं महासोघममरागारसभिभं गीतनृत्यादिध्वनिगुञ्जितं रत्नसुन्दर्यैक्षत, तथा मणिकमा च
4