________________
ला निजाबामभ्रम स्थापिता । अथ सा वेश्यां प्रति पृच्छति स्म मे मर्चा १ सा प्राह--बहवोऽय ते भर्तारः समायास्यन्ति । ये राजानो राजपुत्राः मण्डलाषिणः सुश्रेष्ठिनः सार्थ ते स्वकिरा भविष्यन्ति । छत्रचामरवादित्र सुखासन हयगजान् तवाज्ञावश्चवर्तिनो राजान आनयिष्यन्ति । मनोज्ञतरा नयनवास्तेऽत्र सत्कामभोगा भविष्यन्ति, हे मृगेक्षणे ! किं बहुना १ तव दाम्बुजे नवनवा नराः सदैव पतिष्यन्ति त्वया नेत्रविभागेन दृष्टाः सुरासुरसेविता मुनयोऽपि वशवर्त्तिनो भविष्यन्ति । दे सुभगे ! बहुन ? नरत्वेऽपि मनसा चिन्तितं सर्वं देवव से भविष्यति, इत्याद्युक्त्वा तया सर्वोऽपि स्वकुलाचारः प्रदर्शितः । तदा मंत्रिपा चिन्तितम् - ऊ एतत्तु गणिकालयं, हा । मयाथास्मिन् वेश्यागृहे पति विना सर्वोत्तमं भूषणरूपं स्वशीलं कथं रक्षणीयम् १ | तदुक्तं सत्फलं -- शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणं शीलं प्रतिपातिवित्तमनघं शीलं सुगत्यावद्दम् |
शीलं दुर्गतिनाशनं सुविपुलं शीलं यशः पावनं, शीलं निरृतिहेत्वनन्तसुखदं शीलन्तु कल्पद्रुमः ॥ ६९ ॥ शीलं सर्वगुणौघमस्तकमणिः शीलं विपद्रक्षणं, शीलं भूषणमुज्ज्वलं मुनिजनैः शीलं समासेवितम् । दुर्वाधिक दु: ख वह्निशमने प्रावृप योदाधिकं शीलं सर्वसुखैककारणमतः कस्याऽस्ति नो सम्मतम् १ ||७०|| अपि च व्याघ्रव्यालजला नलादिविषवस्तेषां व्रजन्ति क्षयं, कल्याणानि समुल्लसंति विबुधाः सान्निध्यमध्यासते । कीर्त्तिः स्फूर्त्तिमिति यात्युपचयं धर्मः प्रणश्यस्यधं, स्वर्निर्वाणसुखानि संनिदधते ये शीलमाविनते ॥ ७१ ॥
अथ तथा स्वशीलभंगभंगात्कश्चिदपनरकं प्रविश्य कपाटे दने, सच्छीलप्रभावाश्च ते कथमपि नैत्र समुद्घटिते । अथ प्राकूपरि