________________
व्यसनशतगतानां क्लेशरोगातुराणां, मरणभयइतानां दुःखशोकार्दितानाम् ।
जगति बहुविधानां व्याफुलानां जनानां, शरणमशरणानां नित्यमको हि धर्मः ॥ ६ ॥ धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः, सौभाग्यार्थिषु तत्पदः किमपरं पुत्रार्थिनां पुत्रदा । राज्यार्थिष्वपि राज्यदः किमयचा नानाविकल्पैर्नृणां, तत्किं यन्न करोति ? किं च कुरुते स्वर्गापवर्गावपि ॥७|| ___ अथात्र धर्मबुद्धिशालिनो मतिसागरनाम्नो मैत्रिणः पापयुद्धिधारिणो जितारिनाम्नो राजश्व स्वस्वमन्तव्यधर्माधर्मविचारे विवादो जातः । अतस्तविपकमिदं कामयटकथाना- ययास्मिन्नेव दक्षिणभरतक्षेत्रे श्रीपुरनामक नगरमभृत्तत्कथंभूतं सप्तविंशतिवकारेण युवम | यतः-वापीवप्रविहारवर्णवनिता वाग्मी वनं वाटिका, चिनुब्राह्मणवादिवारिविषुधा वेश्या वणिग्वादिनी ।
विद्यापीर विवेकवित्तविनया वाचंयमो वल्लिका, घस्त्रं वारणवाजिवेसरवराः स्युर्यत्र तत्पत्तनम् ॥ ८॥
तत्र जितारिनामा पृथिवीपतिरासीत्परं स नारितको जीवाजीवादिताचानि न मन्यते स्मेति सप्तव्यसनादरपरोऽजनि । यथाद्यूतश्चमांसश्च सुराच वेश्या, पापचिौरी परदारसेवा। एतानि सप्त व्यसनानिलोके, घोरातिधोरंनरकं नयति
पापतः सम भव्यं भवत्येवंविधो बुद्धिमान स राजा वर्तते, तस्य सम्यक्त्वधारी जीवाजीवादितचविदास्तिको मतिसागराभिघोआत्योतीवमान्योऽभूत् । कुतो मंत्रिणं विना राज्यमपि नो चलति शोभते च । यतो नीतिशास्त्रेऽप्युक्तम्
पवं गतप्रहरण सैन्यं विनेनं मुखं, वर्षा निर्जलदा धनी च कपणी भोज्यं तथाज्यं विना । | दुःशीला दयिता सुहृन्निकृतिमान राजाप्रतापोज्झित:, शिष्यो भक्तिविवर्जितो नहि विना धर्म नरः शस्यते ॥