________________
र्जायामिः सह दोगुन्दुकदेववद्विषयसुखान्युपसुजानस्तत्र कियन्ति दिनानि सुखेनास्पात । अथैकदा पाश्चात्यगौ स धर्मचुद्धिमन्त्री | नित्यधर्मकर्मसाघनाय जागरितः सन् सुमावेन तद्विषाय पश्चान्मनसि विचारयामास-अथ श्वशुरालये संतिष्ठमानस्य मे बद्दनि । दिनानि व्यतीयुः । अतःपरमत्र निवासो मे गईणीयो हास्महेतुलॊकविरुद्धापमाननिलयश्चातएवायुस्तोऽस्ति । - यता-श्वशुरगृहनिवासः स्वर्गतुल्यो नराणां, यदि वसति विवेकी पंचषड्वासराणि ।
दधिगुडघृतलोभान्मासयुग्मं वसेचेत्, स भवति खरतुत्यो मानवो मानहीनः ॥ ७४ ॥ तथा च-हचिबिना रचिर्यातो, विना पीटेन केसरः। कदनात्पुण्डरीकारुयो, गलहस्तेन घोघरा ॥७४॥
इत्यादि निचार्य पुनर्मत्प्रतिनापि सम्यक पूर्णाजन्यतो मया प्रातः श्वशुरादेशं समभिगा स्वदेश प्रति गन्तव्यमेव । ततो निशानन्तरं प्रातःकाले मंत्री स्वविचारानुकूलमखिलं विधाय ततोद्धराज्यसंपत्ति खीचतुष्टयं चादाय हयगजस्थपन्यादिमिर्वारिधिपूर इच पापबुद्धिनामानं राजानं परामवितुं श्रीपुरं नगरं प्रति चलितः। मार्गे समागच्छन् राजसमूहैरुपहारपूर्वकं वन्धमानः पूज्यमानबानुक्रमेण श्रीपुरनगरसमीपे समागतवान् । एवं मागच्छन्तं विज्ञाय पूलोंका व्याकुला समजायन्त, राजापि परचक्रमागतं विदित्वा । | प्राकार सलीकृत्यान्तः स्थितः। अथ मंत्रिणा सन्ध्याकाले पापबुद्धिराजस्पान्तिके इतः प्रेषितः स कीदृशः। ___ यथा-मेधावी वाक्पटुः प्राज्ञः,परचित्तोपलक्षकः । धीरो यथोक्तवादी च, एष दूतो विधीयते ॥ ७५ ॥ __ सोऽप्यागत्याद्भुतवाण्या तमचं जगाद-अये राजन् ! महाप्रतापवान्मेऽधिपतिस्तदने न.कोऽपि शक्तिशाली स्थातुं शक्तोऽतः प्रतिदिनं तस्य तेजोऽधिकत्वं मातीति जाने न कयापि जनन्यैतत्समोऽन्यो जगति प्रस्तः । यस्तस्योक्तं नांगीकरोति तस्य हिमानी