________________
करुणापरो मंत्री किचिन्मौनमवलंब्योक्तवान्, हे राजश्रहं स्वात्मनोऽसावधानत्वेनैव निपतितः। यत उक्त महतां कोऽप्यशुम कुर्यातथापि ते तु तस्य शुभमेव कुर्वन्ति । यतःसुजनो न याति विकृति, परहितनिरतो विनाशकालेऽपि । छेदेपि चन्दनतमः, सुरभयति मुखं कुठारस्य ।।७२।।
तो राज्ञात्याग्रहेणाभिहित-यद् भूतं वृचं सत्सर्व त्वया वक्तव्यमेव भविष्यतीस्यादि बहामहिक रात्रो वचनं निशम्य मनसि तु कथनस्य भावो नासीत्तथाप्पतीनामहतो मंत्रिणा किचिन्मात्रमेव सागरदत्तप्रेष्टिय राज्ञे निवेदितं, परं राज्ञा तु स्वल्योक्तेनैव बुद्धिकौशल्यात्सर्वं ज्ञातम् । तदनु तदिभ्यानाधारानीत्यादिकार्यतो भृश्य क्रोधातुरेण राज्ञा तत्क्षण एव श्रेष्ठिनमाहूयोक्त-रे दुष्ट ! परधनखीलोलुपेन सता त्वयैवंविधानि घोरपातकानि क्रियन्ते । एवं बहुधा निन्दानिर्भर्त्सना
न्दानिर्भर्त्सनादिधिकारवाग्भिनिर्मस्र्य तत्सकाशान्मंत्रिधनं मंत्रिणे प्रदापितम् । ततोऽन्यायकारिणे तस्मै चौरदं दातुं लग्नस्तदा दयालनामात्येन नृपतिपादयोर्लगित्वोक्तम्-देराजभेष मे महोपकारी, एतत्प्रभावेणैवात्र भवत्पार्चे समेत्य यद्वदीयांगजा मया परिणीताऽयं सोऽप्यस्यैव प्रभावः । इत्यायुक्त्वा स जीवन्मोचिता, कुतो महतामिमान्येष लक्षणानि । तदुक्स च
चेतः साईतरं वचः सुमधुरंदृष्टिः प्रसन्नोज्वला,शक्तिःक्षान्तियुता मतिः श्रितनया श्रीर्दीनदैन्यापहा। रूपं शीलयुतं श्रुतं गतमदं स्वामित्वमुस्सेकता-निर्मुक्तं प्रकटान्यहो ! नवसुधाकुण्डान्यमून्युत्तमे १७३|| अनेन कारणेन प्रत्युत सत्कारसम्मानदानपुरस्सरं मन्त्री तं सागरदत्तवेष्ठिनं स्वस्थाने प्रेषयामास | अथ मंत्री ताभिश्चतसृमि