Book Title: Agam 39 Mahanisiham Chattham Cheyasuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003777/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmaladaMsaNassa pU. AnaMda-kSamA-lalita-suzIla-sudharmasAgara gurubhyo namaH 39 mahAnisIhaM chaTuM cheyasuttaM Date : / / 2012 muni dIparatnasAgara Jain Aagam Online Series-39 Page #2 -------------------------------------------------------------------------- ________________ 39 gaMthANukkamo kamako 16 ajjhayaNaM salluddharaNaM kammavivAga-vAgaraNaM kusIla lakkhaNaM kusIla saMsaggI navanIyasAraM gIyatthavihAro pacchittasuttaM [egaMtanijjarA cUliyA-1] susaDhaanagAra kahA [cUliyA-2] | uddesaka suttaM gAhA aNkkamo piDheko 1-2171-7 1-225 1-2081-32 226-466 1-42 467-653 36 / 1-141-11 654-683 57 1-1281-29 684-844 1-416 1-2 845-1356 6 1-103 1-22 1357-1483 990 1-30 1484-1528 134 dIparatnasAgara saMzodhitaH] [39-mahAnisIha Page #3 -------------------------------------------------------------------------- ________________ bAlabrahmacArI zrI neminAthAya namaH 39 mahAnisIhaM - chaTuM cheyasuttaM * paDhamaM ajjhayaNaM-salluddharaNaM * [8] om namo titthassa / om namo arahaMtANaM / suyaM me AusaM / teNaM bhagavayA evam akkhAyaM-iha khalu chaumattha-saMjama-kiriyA vaTTamANe je NaM kei sAhU vA, sAhUNI vA, se NaM imeNaM paramatthatatta-sAra-sabbhUyattha-pasAhaga-sumahatthAtisaya-pavara-vara-mahAnisIha-suyakkhaMdha-suyANusAreNaM tivihaM tiviheNaM savva-bhAva-bhAvaMtaraMtarehi NaM nIsalle bhavittANaM AyahiyaTThAe accaMta - ghora-vIrugga-kaTTha-tava-saMjamAnuTThANesuM savva-pamAyA-laMbaNa-vippamukke anusamayamahaNNisamanAlasattAe sayayaM anivviNNe ananna -parama-saddhA-saMvegaveragga-maggagae niNNiyANe anigUhiya-bala-vIriya- purisakkAra- parakkame agilANIe vosaTTha-catta-dehe sunicchi- egaggacitte-abhikkhaNaM abhiramejjA | [2] no NaM rAga-dosa-moha-visaya - kasAya - nANAlaMbaNAnega- pamAya- iDDhi -rasa- sAyA gArava-roddaTTajjhANa-vigahAmicchattAvirai-duTTha-joga- anAyayaNasevaNA-kusIlAdi-saMsaggI-pesunna'bbhakkhANa- kalaha-jAtAdimaya-maccharAmarIsa-mamIkAra-ahaMkArAdi-anega-bheya-bhinna- tAmasa-bhAva-kalusieNaM hiyaeNaM hiMsAliya corikka mehuNa-pariggahAraMbha-saMkappAdi-goyara-ajjhavasie-ghora-payaMDa-mahArodda-ghana-cikkaNa-pAva-kamma-mala-leva-khavalie ekka-khaNa-lava-muhutta nimisa - nimisaddhabbhaMtaramavi sasalle virattejjA, taMjahA - [4] uvasaMte savvabhAveNaM viratte ya jayA bhave / asaMvuDAsava-dAre / [3] savvattha visae AyA rAgeyara - moha - vajjire || tathA saMvegamAvaNNe pAraloia vattaNiM / egaggeNesatI sammaM hA mao kattha gacchihaM ko dhammo ko vao niyamo ko tavo me'nuciTThio | kiM sIlaM dhAriyaM hojjA ko puNa dAno payacchio / / jassANubhAvaonnattha hIna-majjhuttame kule / ? / / sagge vA manuya- loe vA sokkhaM riddhiM labhejjahaM || ahavA kiMtha visAeNaM ? savvaM jANAmi attiyaM / duccariyaM, jAriso yAhaM, je me dosA ya je guNA ghoraMdhayAra-pAyAle gamisse'hamanuttare / jattha dukkha-sahassAiM anubhavissaM ciraM bahUM / / [10] evaM savvaM viyANaMte dhammAdhammaM suhAsuhaM / atthege goyamA ! pANI je mohAyahiyaM na ciTThae || [5] namo namo nimmaladaMsaNassa OM hrIM namo pavayaNassa [&] [7] [C] [S] [dIparatnasAgara saMzodhitaH ] [2] ? / / [39-mahAnisIhaM] Page #4 -------------------------------------------------------------------------- ________________ ajjhayaNaM-1, uddeso [11] je yAvAya-hiyaM kujjA katthaI pAraloiyaM / mAyADaMbheNa tassAvI sayamavI taM na bhAvae / / [12] AyA sayameva attANaM niuNaM jANe jahaTThiyaM / AyA ceva dupattijje dhammamavi ya atta-sakkhiyaM / / jaM jassAnumayaM hiyae so taM ThAvei suMdara-paesu / saddUlI niya-taNae tArisakUre vi mannai visiDhe / / [14] attattIyA sameccA sayala kappayaMta'ppaNappaM pANiNo | duTuM vai-kAya-celu maNasiya-kalusaM jujayaMte caraMte / / nighosaM taM ca siDhe vavagaya-kaluse pakkhavAyaM vimuccA / vikkhaMta'ccaMtapAve kalusiya-hiyayaM dosa-jAlehiM naddhaM / / [15] paramattha tatta sihaM sabbhUyattha pasAhagaM / tabbhaNiyAnuTThANeNaM je AyA raMjae sakaM || [16] tesuttamaM bhave dhamma uttamA taya-saMpayA | uttamaM sIla-cArittaM uttamA ya gatI bhave / / [17] atthege goyamA ! pANI je erisamavi koDiM gate / sasalle caratI dhamma AyahiyaM nAvabujjhai / / sasallo jai vi kaduggaM ghora-vIra-tavaM care / divvaM vAsasahassaM pi tato vI taM tassa nipphalaM / / sallaM pi bhannaI pAvaM jaM nAloiya-niMdiyaM / na garahiyaM na pacchittaM kayaM jaM jaha ya bhANiyaM / / [20] mAyA-DaMbhamakattavvaM mahApacchanna-pAvayA / ayajja-manAyAraM ca sallaM kammaTTha-saMgaho || [21] asaMjama-ahammaM ca nissIla-vvatatA vi ya / sakulasattamasuddhI ya skayanAso taheva ya / / [22] duggai-gamana-manuttAraM dukkhe sArIra-mAnase | avvocchinne ya saMsAre viggovaNayA mahaMtiyA / / [23] kesaM virUva-rUvattaM dAridaM-dohaggayA / hA hA bhUyasaveyaNA paribhUyaM ca jIviyaM / / [24] nigghiNa-nittiMsa-kUrattaM niddaya-nikkivayAvi ya / nillajja-gUDhahiyattaM vaMka-vivarIya-cittayA / / [25] rAgo doso ya moho ya micchattaM ghana-cikkaNaM / sammagganAso taha ya ege jassittameva ya / / [26] ANA-bhaMgamabohI ya sasallattA ya bhave bhave / emAdI pAva-sallassa nAme egaTThie baha / / dIparatnasAgara saMzodhitaH] [3] [39-mahAnisIha Page #5 -------------------------------------------------------------------------- ________________ ajjhayaNaM-1, uddeso [27] jeNaM salliya-hiyayassa egassI bahU- bhavaMtare / savvaMgovaMga-saMdhIo pasallaMtI puNo puNo / / [28] se yaduvihe samakkhAe salle suhume ya bAyare / ekkekke tivihe nee ghorugguggatare tahA / / [29] ghoraM cauvvihA mAyA ghoruggaM mAna-saMjuyA / mAyA lobho ya koho ya ghorugguggataraM muNe / / [30] suhuma-bAyara-bheeNaM sappabheyaM piNaM munI / airA samuddhare khippaM sasalle no vase khaNaM / / [31] khuDDalage vi ahipoe siddhatthayatulle sihI / saMpalagge khayaM nei nara-pure viMjhAI / / [32] evaM tanu-tanuyayaraM pAvasallamaNuddhiyaM / bhava-bhavaMtarakoDIo bahu saMtAvapadaM bhave / / [33] bhayavaM sududdhare esa, pAvasalle duhappae / uddhariDaM pi na yANaMtI bahave jaha vuddharijjaI || [34] goyamA ! nimmUlamuddharaNaM niyayame tassa bhAsiyaM / sududdharassAvi sallamsa savvaMgovaMga-bhediNo / / [35] sammaddaMsaNaM paDhamaM sammannANaM biijjayaM / taiyaM ca sammacArittaM egabhUyamimaM tigaM / / khettIbhUte vi je jitte je gUDha'ddaMsaNaM gae / atthI Thie keI jetthimabbhaMtaraM gae / / [37] savvaMgovaMga-saMkhutte je sabbhaMtara - bAhire / sallaMtI je na sallaMtI te nimmUle samuddhare / / [38] hayaM nANaM kiyAhINaM hayA annANato kiyA / pAsaMto paMgulo daDDho dhAvamANo ya aMdhao / / [39] saMjoga-siddhIa u goyamA phalaM nahu egacakkeNa raho payAiM / aMdho ya paMgU ya lavaNe samiccA te saMpauttA nagaraM paviTThA / / [40] nANaM payAsayaM sohao tavo saMjamo ya guttikaro / tinhaM pi samAoge goyama ! mokkho na annahA u / / tAnIsalle bhavittANaM savvasalla- vivajjie / je dhammasamaNu ciTThejjA savva-bhUya sppakaMpi vA tassa taM saphalaM hojjA jamma- jammaMtaresu vi / viulA saMpaya- riddhI ya labhejjA sAsayaM suhaM / / [43] sallamuddhariu-kAmeNaM supasatthe sohaNe dine / tihi-karaNa-muhutta nakkhatte joge lagge sasI- bale / / [4] [36] [41] [42] [dIparatnasAgara saMzodhitaH ] || [39-mahAnisIhaM] Page #6 -------------------------------------------------------------------------- ________________ ajjhasayaNaM-1, uddeso [44] kAyavvA''yaMbila-kkhamaNaM dasa dine paMcamaMgalaM | parijaviyavve'DhasayaM sayahA taduvariM aTThamaM kare [45] aTThama-bhatteNa pArettA kAuNA''yaMbilaM tao / ceiya-sAha ya vaMdittA karijja khaMtamarisiyaM / / [46] je kei duTTha saMlatte jassuvariM duDu ciMtiyaM / jassa ya duhu kayaM jeNa paDidurlDa vA kayaM bhave / / [47] tassa savvassa tiviheNaM vAyA manasA ya kammuNA / nIsallaM savvabhAveNaM dAuM micchA mi dukkaDaM / / [48] puNo vi vIyarAgANaM paDimAo ceiyAlae / patteyaM saMthaNe vaMde egaggo bhatti-nibbharo / / [49] vaMdittu ceie samma chaTThabhatteNa parijave / imaM suyadevayaM vijjaM lakkhahA ceiyAlae || [50] uvasaMto savvabhAveNaM egacitto sunicchio / Autto avvavakkhitto rAgarai-arai-vajjio || [51] a u m / a m o k o Tu a ba u I N a m, a u m n a m o pa a ya A N 3 s A r I N a m, a u m n a m o s a m bhU i as o I N am, a u m n am o kha I r A sa va la ddha I N am, a u m n am o sa vva o sahi la ddha I Na a ma a u ma na a ma o a ka kha I Na a ma aha A Nasa laddhaI Naama, a u m na a m o bhagavao arahao mahai mahAvIra vaddhamANassa dhamma titthaMkarassa aum na m o savva dhammatitthaMkarANaM aum na mo savva siddhANaM aum Na mo savva sAhUNaM aum na mo bhagavato mai n A Nassa aum na mo bhagavao suya n ANassa aum am o bhagavao ohi naANassa auma na a ma o bhagavao manapajjava na A Nassa auma na ma o bhagavao ka e vala na A Nassa aum na mo bhagavatIe suya de a ya A e sijjhau me su y A hi vA esA mahA] vijjA aum na mo bhagavao aum na mo jham aum n am o aum namo A au abhivattIlakkhaNaM sammaiMsaNaM aum namao aTThaA ra s a saI la am ga-sahassAhiTThiyassa I sama ga NDa eNDa y A N a I salla N i bhaya sallagattaNa sa r aNNa savvadukkhanimmahaNaparamanivvuikarassa NaM pavayaNassa paramapavittamasseti / __ [OM namo koDhavuddhINaM OM namo payANusArINaM OM namo saMbhiNNasoINaM OM namo khIrAsavaladdhINaM OM namo savvosahiladdhINaM OM namo akkhINamahAnasaladdhINaM OM namo bhagavao arahao mahaimahAvIravaddhamANassa dhammatitthaMkarassa OM namo savvadhammatitthaMkarANaM OM namo savvasiddhANaM OM namo savvasAhaNaM OM namo bhagavato mainANassa, OM namo bhagavao suyanANassa, OM namo bhagavao ohinANassa OM namo bhagavao manapajjavanANassa OM namo bhagavao kevalanANassa OM namo bhagavatIe sayadevayAe sijjhau me suyAhivA vijjA OM namo bhagavao OM namo vaM OM namo OM namo A au abhivattI lakkhaNaM sammaiMsaNaM OM namo aTThArasasIlaMgasahassAhidviyassa nIsaMgaNiNiyANa nIsallanibhaya-sallagataNa [dIparatnasAgara saMzodhitaH] [5] [39-mahAnisIha Page #7 -------------------------------------------------------------------------- ________________ ajjhayaNaM-1, uddeso saraNa savvadukkha-nimmahaNa-parama-nivvuikarassa NaM pavayaNassa parama pavittuttamasseti I] [12] esA vijjA siddhatiehiM akkharehiM likhiyA, esA ya siddhatiyA lIvI / amuNiyasamayasabbhAvANaM suyadharehiM NaM na paNNaveyavvA / taha ya kusIlANaM ca | [53] imAe pavara-vijjAe savvahA u attANagaM / ahimaMteUNa sovejjA khaMto daMto jiiMdio / / [54] navaraM suhAsuhaM sammaM siviNagaM samavadhArae / jaM tattha siviNage pAse tArisagaM taM tahA bhave / / [15] jai NaM suMdaragaM pAse simiNagaM to imaM mahA / paramattha-tatta-sAratthaM salladdharaNaM maNettaNaM / / [56] dejjA AloyaNaM suddhaM aTTha-maya-dvANa-virahio / raMjeMto dhammatitthayare siddhe logagga-saMThie / / AloettANa nIsallaM sAmanneNa puNo vi ya / vaMdittA ceie sAhU vihi-puvveNa khamAvae || [58] khAmettA pAva-sallassa nimmUluddharaNaM puNo / karejjA vihi-puvveNaM raMjeMto sasurAsuraM jagaM / / [59] evaM hoUNa nIsallo savva-bhAveNa punaravi / vihi-puvvaM ceie vaMde khAme sAhammie tahA / / [60] navaraM jeNa samaM vuttho jehiM saddhiM pavihario / khara-pharusaM coio jehiM sayaM vA jo ya coio / / [61] jo vi ya kajjamakajje vA bhaNio khara-pha paDibhaNiyaM jeNa vI kiMci so jai jIvai jaI mao || khAmeyavvo savva-bhAveNaM jIvaMto jattha ciTThai / tattha gaMtUNa vinaeNa mao vI sAhasakkhiyaM / / evaM khAmaNa-marisAmaNaM kAuM tihyaNassa vi bhAvao | suddho mana-vai-kAehiM eyaM ghosejja nicchio / / [64] khAmemi ahaM savve savve jIvA khamaMtu me / mittI me savvabhUesaM ve majjhaM na keNaI / / [65] khamAmi haM pi savvesiM savva-bhAveNa savvahA / bhavabhavesu vi jaMtUNaM vAyA-manasA ya kammuNA / / [66] evaM ghosettu vaMdijjA ceiya-sAha vihIya u / gurussAvi vihI-puvvaM khAmaNa-marisAmaNaM kare / / [67] khamAvettu guruM sammaM tANa-mahimaM sa-sattio | kAUNaM vaMdiUNaM ca vihi-pavveNa puNo vi ya / / [68] paramattha-tala-sAratthaM salluddharaNamimaM suNe / dIparatnasAgara saMzodhitaH] [39-mahAnisIha [6] Page #8 -------------------------------------------------------------------------- ________________ ajjhayaNaM-1, uddeso suNittA tahamAloe jaha AloyaMto ceva uppae kevalaM nANaM [75] [69] dinnerisa-bhAvatthehiM nIsallA AloyaNA | jeNAloyamANANaM ceva uppannaM tattheva kevalaM / / [70] kesiM ci sAhimo nAme mahAsattANa goyamA jehiM bhAveNAloyayaMtehiM kevalanANamppAiyaM / / [71] hA hA ! duTTha-kaDe sAhU hA hA ! dui viciMtire / hA hA ! duhu-bhANire sAhU hA hA ! duimanumate / / [72] saMvegAloyage taha ya bhAvAloyaNa-kevalI / paya-kheva-kevalI ceva muhanaMtaga-kevalI tahA / / [73] pacchitta-kevalI sammaM mahA-veragga-kevalI / AloyaNA kevalI taha ya hA ! haM pAvi tti-kevalI / / [74] ussuttummagga-pannavae hA hA ! anAyAra-kevalI | sAvajjaM na karemi tti akkhaMDiya-sIla-kevalI / / tava-saMjama-vaya-saMrakkhe niMdaNa-garihaNe tahA / savvatto sIla-saMrakkhe koDI-pacchittae vi ya / / nipparikamme akaMDuyaNe animisacchI ya kevalI / ega-pAsitta do pahare mUNavvaya-kevalI tahA / / [77] na sakko kAu sAmannaM anasane ThAmi kevalI / navakAra-kevalI taha ya niccAloyaNa-kevalI / / nisalla-kevalI taha ya salluddharaNa-kevalI / dhannomi tti sapaNNo sa tA haM pI kiM na ? kevalI / / sasallo haM na pAremi cala-kaTTha-paya-kevalI / pakkha-suddhAbhihANe ya cAummAsI ya kevalI / / [80] saMvacchara-maha-pacchitte hA ! cala-jIvite tahA | anicce khaNa-viddhaMsI manuyatte kevalI tahA / / Aloya-niMda-vaMdiyae ghora-pacchitta-dukkare / lakkhovasagga-pacchitte sama-hiyAsaNa-kevalI / / hatthosaraNa-nivAse ya aTThakavalAsi kevalI / ega-sitthaga-pacchitte dasa-vA se kevalI tahA / / [83] pacchittADhavage ceva pacchittaddha-kaya-kevalI / pacchitta-parisamattI ya aTTha-sa-ukkosa-kevalI / / [84] na suddhI vi na pacchittA tA varaM khippa kevalI / ega kAUNa pacchittaM bIyaM na bhave jaha ceva kevalI / / dIparatnasAgara saMzodhitaH] [7] [39-mahAnisIha Page #9 -------------------------------------------------------------------------- ________________ 85] taM cAyarAmi pacchittaM jeNAgacchaDa kevalI / ajjhayaNaM-1, uddeso taM cAyarAmi jeNa tavaM saphalaM hoi kevalI / / [86] kiM pacchittaM caraMto'haM ciTuM no tava-kevalI / jiNANamANaM na laMghe 'haM pANa-pariccayaNa-kevalI / / [87] annaM hohI sarIraM me no bohI ceva kevalI / suladdhamiNaM sarIreNaM pAva-niDDahaNa-kevalI / / anAi-pAva-kamma-malaM nirovemIha kevalI / bIyaM taM na samAyariyaM pamAyA kevalI tahA / / de de ! khavao sarIraM me nijjarA bhavau kevalI | sarIrassa saMjamaM sAraM nikkalaMkaM tu kevalI / / manasA vi khaMDie sIle pANe na dharAmi kevalI / evaM vai-kAya-jogeNaM sIle rakkhe ahaM kevalI / / [91] evamAdI anAdIyA kAlAo naMte munI / kei AloyaNA siddhe pacchittA kei goyamA [92] khaMtA daMtA vimuttA ya jiiMdI sacca-bhAsiNo / chakkAya-samAraMbhAo virate tiviheNa 3 / / ti-daMDAsava-virayA ya itthi-kahA-saMga-vajjiyA / itthI-saMlAva-virayA ya aMgovaMga- nirikkhaNA / / nimmamattA sarIre vi appaDibaddhA mahAyasA / bhIyA cchi-cchi-gabbhavasahINaM bahu-dukkhAu bhavAu tahA / / to eriseNa bhAveNaM dAyavvA AloyaNA | pacchittaM pi ya kAyavvaM tahA jahA ceveehiM kayaM / / [96] na puNo tahA AloeyavvaM mAyA-DaMbheNa keNaI / jaha AloemANANaM ceva-saMsAra-vuDDhI bhave / / [97] anaMte'nAikAlAo atta-kammehiM dummaI / bahuvikappa-kallole AloeMto vI ahogae / / 98] goyama! kesiM ci nAmAiM sAhimo taM nibodhaya je sA ssloyaNa-pacchitte bhAva-dosekka-kalusie / [99] sasalle ghora-mahaM dukkhaM durahiyAsaM su-dUsahaM / anuhavaMti vi ciTThati pAva-kamme narAhame / / [100] gurugA saMjame nAma sAhU niddhaMdhase tahA / diTThi-vAyA-kusIle ya mana-ksIle taheva ya / / [101] suhamAloyage taha ya paravavaesAloyage tahA | kiM cAloyage taha ya na kiMcAloyage tahA / / dIparatnasAgara saMzodhitaH] [8] [39-mahAnisIha Page #10 -------------------------------------------------------------------------- ________________ [102] akayAloyaNe ceva jana-raMjavaNe tahA / ajjhayaNaM-1, uddeso nAhaM kAhAmi pacchittaM chammAloyaNameva ya / / [103] mAyA-DaMbha-pavaMcI ya pra-kaDa-tava-caraNaM kahe / pacchittaM natthi me kiMvi na kayA loyaNa ccare / / [104] AsannAloyaNakkhAI lahu-lahu-pacchitta-jAyage / amhAnAloiyaNaM ciDhe muhabaMdhAloyage tahA || [105] guru-pacchittA'hamasakke ya gilANAlaMbaNaM kahe / araDAloyage sAhU suNNA 'suNNI taheva ya / / [106] nicchinne vi ya pacchitte na kAhaM vuDhijAyage / raMjavaNa-mettalogANaM vAyA-pacchitte tahA / / [107] paDivajjaNa-pacchitte cira-yAla-pavesage tahA / ananuTThiya-pAyacchitte anubhaNiya 'nnahA''yare tahA / / [108] AuTTIya mahA-pAve kaMdappA-dappe tahA / ajayaNA-sevaNe taha ya suyA suya-pacchitte tahA / / [109] diTTha-potthaya-pacchitte sayaM pacchitta-kappage / evaiyaM ettha pacchittaM puvvAloiya-manussare / / [110] jAtI-maya-saMkie ceva kula-maya-saMkie tahA / jAtI-kulobhaya-mayAsaMke sta-lAbhissariya-saMkie tahA / / [111] tavo-mayA-saMkie ceva paMDicca-maya-saMkie tahA / sakkAra-maya-luddhe ya gArava-saMdUsie tahA / / [112] apujjo vA vihaM jamme egajammeva ciMtage / pAviTThANaM pi pAvatare sakalusa-cittAloyage / / [113] para-kahAvage ceva avinayAloyage tahA / avihi-Aloyage sAhU evamAdI durappaNo / / [114] anaMte'nAi-kAleNaM goyamA ! atta-dukkhiyA / aho aho ! jAva sattamiyaM bhAva-dosekkao gae || [115] goyama! naMte ciTThati je anAdIe sasallie | niya-bhAva-dosa-sallANaM bhujaMte virasaM phalaM / / [116] ciTThaisaMti ajjAvi teNaM salleNa sallie / anaMtaM pi anAgayaM kAlaM tamhA sallaM na dhArae khaNaM muNi / / tti [117] goyama! samaNINa no saMkhA jAo nikkalusa-nIsalla-visuddha-sunimmala-vimalamAnasAo ajjhappavisohie AloittANa supariphuDaM nIsaMkaM nikhilaM nirAvayavaM niya-duccariyamAdIyaM savvaM pi bhAvasallaM / ahArihaM tavo-kammaM pAyacchittamanucarittANaM niddhoyapAva-kamma-mala-leva-kalaMkAo uppannadivva-vara-kevalanANAo mahAnubhAgAo mahAyasAo mahA-satta-saMpannAo-sugahiya nAmadhejjAo anaMtuttama[dIparatnasAgara saMzodhitaH] [9] [39-mahAnisIha Page #11 -------------------------------------------------------------------------- ________________ sokkha-mokkhaM pattAo / ajjhayaNaM-1, uddeso [118] kAsiMci goyamA ! nAme punna-bhAgANa sAhimo / jAsimAloyamANINaM uppannaM samaNINa kevalaM / / [119] hA hA hA ! pAva-kammA haM pAvA pAvamatI ahaM / pAviTThANaM pi pAvayarA hA hA hA ! duhRviMtimo / / [120] hA hA hA ! itthi bhAvaM me tAviha-jamme uvaTThiyaM / tahAvI na ghora-vIruggaM kaTuM tava-saMjamaM dharaM / / [121] anaMtA-pAva-rAsIo sammiliyAo jayA bhave / taiyA itthittaNaM labbhe suddhaM pAvANa kammANa || [122] egatthapaDI bhUtANaM samudaya taNutaM taha / karemi jahana puNo itthihahomi kevali || [123] diDhe vi na khaMDAmi sIlaM haM samaNi-kevali / hA hA ! maNeNa me kiM pi atta-duhatta-ciMtiyaM / / [124] tamAloittA lahaM suddhiM gehe haM samaNi-kevali | dahraNa majjha lAvaNNaM rUvaM kati dittiM siriM / / [125] mA nara-payaMgAhamA-jaMtu khayaM anasanaM samaNi ya kevalI / vA taM mottUNa no anno nicchayaM maha taNUcchIve / / [126] chakkAya-samAraMbhaM na kare'haM samaNi-kevalI / poggala-kakkhoru-gujjhaM taM nAhiM jahanaMtare tahA / / [127] jananIe vi na daMsemi susaMguttaMgovaMgA samaNI ya kevalI / bahu-bhavaMtara-koDIo ghoraM gabbha-paraMparaM / / [128] pariyaTuMtIe suladdhaM me nANa-cAritta-saMjuyaM / mAnusajammaM sa-sammattaM pAva-kamma-khayaMkaraM / / [129] tA savva-bhAva-nIsallA Aloemi khaNe khaNe / pAyacchittamanuTThAmi bIyaM taM na samArabhaM / / [130] jeNAgacchati pacchittaM vAyA manasA ya kammaNA / paDhavi-dagAgani-vAU hariya-kAyaM taheva ya / / [131] biya-kAya-samAraMbhaM bi-ti-cau-paMciMdiyANa ya / musANupi na bhAsemi sasarakkhaM pi adinnayaM / / [132] ne geNhaM simiNate viM na patthaM manasA vi mehaNaM / pariggahaM na kAhAmi muluttara-guNa-khalaNaM tahA / / [133] maya-bhaya-kasAya-daMDesuM guttI-samitidiesu ya / taha aTThArasa sIlaMga sahassAhiTThiya taNU / / [134] sajjhAya-jhANa-jogesaM abhiramaM samaNi-kevalI / dIparatnasAgara saMzodhitaH] [10] [39-mahAnisIha Page #12 -------------------------------------------------------------------------- ________________ telokka-laggaNakkhaMbha dhamma-titthaMkareNa jaM / / ajjhayaNaM-1, uddeso [135] tamahaM liMga dharemANI jai vi ha jaMte niphIliyaM / majjhomajjhI ya do khaMDA phAlijjAmi taheva ya / / [136] aha pakkhippAmi dittaggiM ahavA chijje jaI siraM / to vI haM niyama-vaya-bhaMga-sIla-cAritta-khaMDaNaM / / [137] manasA vI ekka-jamma-kae na kuNaM samaNi-kevalI / kharuTTa-sANa-jaIsuM sarAgA hiMDiyA ahaM / / [138] vikamma pi samAyariyaM anaMte bhava-bhavaMtare tameva kharakammamahaM pavvajjApaTThiyA kuNaM / / [139] ghoraMdhayArapAyAlA jeNaM no nIharaM puNo / be diyahe mAnusaM jammaM taM ca bahudukkha-bhAyaNaM / / [140] aniccaM khaNa-viddhaMsI bahu-daMDaM dosa-saMkaraM / tatthAvi itthI saMjAyA-sayala-telokka-niMdiyA / / [141] tahA vi pAviyaM dhammaM nivvigghamanaMtarAiyaM / tA haM taM na virAhemI pAva-doseNa keNaI / / [142] siMgAra-rAga-savigAraM sAhilAsaM na ceTThimo / pasaMtAe vi diTThIe mottaM dhammovasaesagaM / / [143] annaM parisaM na nijjhAyaM nAlavaM samaNi-kevalI / taM tArisaM mahApAvaM kAuM akkahanIyayaM / / [144] taM sallamavi uppannaM jaha dattAloyaNa-samaNi-kevalI / emAdi-anaMta-samaNIo dAuM suddhAloyaNaM / / [145] nisallA kevalaM pappA siddhAo anAdI-kAleNa goyamA ! | khaMtA daMtA vimuttAo jiiMdiyAo sacca-bhANirIo / / [146] cha-kkAya-samAraMbhA virayA tiviheNa u / ti-daMDAsava-saMvuttA purisa-kahA-saMgavajjiyA / / [147] purIsa-saMlAva-virayAo purisaMgovaMga-nirikkhaNA | nimmamattAu sa-sarIre apaDibadghAu mahA-yasA / / [148] bhIyA chi-chi-gabbha-vasahINaM bahu-dukkhAo bhavasaMsaraNAo tahA | tA eriseNa bhAveNaM dAyavvA AloyaNA || 149] pAyacchittaM pi kAyavvaM taha jaha eyAhiM samaNIhiM kayaM / na uNaM taha AloeyavvaM mAyA-DaMbheNa keNaI / / [150] jaha AloyamANINaM pAva-kamma-vuDDhI bhave / anaMtAnAi kAleNaM mAyA-DaMbha-chamma-doseNa || [151] kavaDAloyaNaM kAUM samaNIo sasallAo / dIparatnasAgara saMzodhitaH] [11] [39-mahAnisIha Page #13 -------------------------------------------------------------------------- ________________ Abhioga-paraMpareNaM chaTThiyaM puDhaviM gayA / / ajjhayaNaM-1, uddeso [152] kAsiMci goyamA ! namo sAhimo taM nibodhaya / jAo AloyamANAo bhAva-doseNa || [153] suhRtaragaM pAva-kamma-mala-khavaliya-tava-saMjama-sIlaMgANaM / nisallattaM pasaMsiyaM taM paramabhAvavisohie viNA khaNaddhapi nobhave [154] tA goyama kesimitthINaM citta-visohi sunimmalA | bhavaMtare vi no hohI jeNa nIsallayA bhave / / [155] chaTTha-duma-dasama-duvAlasehiM sukkhaMti ke vi samaNIo / taha vi ya sarAga-bhAvaM nAloyaMtI na chaDaDaMti / / [156] bahu-viha vikappa-kallola-mAlA ukkaligAhiNaM / viyaraMtaM te Na lakkhejjo duravagAha-mana-sAgaraM / / [157] te kahamAloyaNaM deMtu jAsiM cittaM pi no vase ? | sallaM jo tANamuddharae sa-vaMdanIo khaNe khaNe / / [158] asineha-pIi-puvveNaM dhamma-sakhulla-sAviyaM / sIlaMga-guNaTThANesuM uttamesuM dharei jo / / [159] itthI bahubaMdhaNummukkaM giha-kalattAdi-cAragA / suvisuddha-sunimmala-cittaM nIsallaM so mahAyaso || [160] dadvavvo vaMdanIo ya deviMdANaM sa uttamo | dInatthI savva-paribhUyaM viraiTThANe jo uttame dhare / / [161] nAloemI ahaM samaNI de kahaM kiMci sAhaNI / bahudosaM na kahaM samaNI jaM didaM samaNIhiM taM kahaM / / [162] asAvajja-kahA samaNI bahU AlaMbaNA kahA / pamAyakhAvagA samaNI pAviTThA bala-moDI-kahA / / [163] loga-viruddha-kahA taha ya paravavaesA''loyaNI / suya-pacchittA taha ya jAyAdI-maya-saMkiyA / / [164] mUsagAra-bhIruyA ceva gArava-tiya-dUsiyA tahA | evamAdi-anega-bhAva-dosa-vasagA pAvasallehiM pUriyA / / [165] niraMtarA anaMteNaM kAla-samaeNa goyamA aikkaMteNaM anaMtAo samaNIo baha-dukkhAvasahaM gayA / / [166] goyama! anaMtAo ciTThati jA anAdI-salla-salliyA / bhAva-dosekka-sallehiM bhaMjamANIo kar3a-virasaM ghorggggtrNphlN|| [167] ciTThaissaMti ajjAvi tehiM sallehiM salliyA / anaMta pi anAgayaM kAlaM tamhA sallaM susuhamaM pi / dIparatnasAgara saMzodhitaH] [12] [39-mahAnisIha Page #14 -------------------------------------------------------------------------- ________________ samaNI no dhArijjA khaNaM ti / / ajjhayaNaM-1, uddeso [168] dhaga-dhaga-dhagassa pajjalie jAlamAlAule daDhaM | yavahe vi mahAbhIme sa sarIraM Dajjhae suhaM / / [169] payaliMtiMgAra-rAsIe egasi jhaMpa puNo jale / ghalliMto girito sarIraM jaM marijjeyaM pi sukkaraM / / [170] khaMDiya-khaMDiya-sahatthehiM ekkekkamaMgAvayavaM / jaM homijjai aggIe anu-diyaheyaM pi sukkaraM / / [171] khara-pharusa-tikkha-karavatta daMtehiM phAlAviuM / loNUsa-sajjiyA-khAraM jaM dhattAveyaM pi sa-sarIre 'ccaMta-sukkaraM | jIvaMto sayamavI sakkaM khallaM uttAriU Na ya [172] java-khAra-haliddAdIhiM jaM AliMpe niyaM taNumeyaM pi sukkaraM | chiMdeUNaM sahattheNaM jo dhatte sIsaM niyaM / / [173] eyaM pi sukkaramalIhaM dukkaraM tava-saMjamaM / nIsallaM jeNa taM bhaNiyaM sallo ya niya-dukkhio / / [174] mAyA-DaMbheNa pacchanno taM pAyaDi na sakkae / rAyA duccariyaM pucche aha sAhaha deha savvassaM / / [175] savvassaM pi paejjA u no niya-duccariyaM kahe / rAyA duccariyaM pucche sAha puhaiM pi demi te / / [176] puhavI rajjaM taNaM manne no niya duccariyaM kahe / rAyA jIyaM nikiMtAmi aha niya-duccariyaM kahe / / [177] pANehiM pi khayaM jaMto niya-duccariyaM kahei no / savvassaharaNaM ca rajjaM ca pANe vI pariccaesu NaM / / [178] mayA vi jaMti pAyAle niya-duccariyaM kahiMti no / je pAvAhamma-buddhiyA kAurisA egajammiNo / te govaMti sa-duccariyaM no sappurisA mahAmatI / / [179] sappurisA te na vuccaMti je dAnava iha dujjane / NaM carite bhaNiyA je nisallA tave rayA / / [180] AyA anicchamANo vi pAva-sallehiM goyamA nimisaddhAnaMta-guNiehiM pUrijje niya-dukkiyA / / [181] tAiM ca jhANa-sajjhAya-ghora-tava-saMjameNa ya / nibheNa amAeNaM takkhaNaM jo samuddhare / / [182] AloettANa nIsallaM niMdiuM garahiuM daDhaM | taha caratI pAyacchittaM jaha sallANamaMtaM kare / / [183] anna-jamma-pahuttANaM khettI-bhUyANa vI daDhaM / dIparatnasAgara saMzodhitaH] [13] [39-mahAnisIha Page #15 -------------------------------------------------------------------------- ________________ nimisaddha-khaNa-muhutteNaM Ajamme neva nicchio / / ajjhayaNaM-1, uddeso [184] so suhaDo so ya sappuriso so tavassI sa-paMDio / ___ khaMto daMto vimutto ya sahalaM tasseya jIviyaM / / [185] sUro ya so salAho ya dahavvo ya khaNe khaNe / jo suddhAloyaNaM deMto niya-duccariyaM kahe phuDaM / / [186] atthege goyamA ! pANI je sallaM addhauddhiyaM / mAyA-lajjA-bhayA mohA jhasakArA-hiyae dhare / / [187] taM tassa gurutaraM dukkhaM hIna-sattassa saMjaNe / se ciMte annANa-dosAo noddharaM dukkhijjihaM kila / / [188] ega-dhAro du-dhAro vA loha-sallo anuddhio | sallegacchAma jammegaM ahavA saMsI bhave imo || [189] pAva-sallo puNAsaMkha-tikkha-dhAro sudAruNo / bahu-bhavaMtara-savvaMge bhiMde kuliso giri jahA / / [190] atthege goyamA ! pANI je bhava-saya-sAhassie / sajjhAya-jjhANa-jogeNaM ghora-tava-saMjameNa ya / / [191] sallAiM uddhareUNaM cirayAlA dukkha-kesao / pamAyA biuNa-tiuNehiM pUrijjaMtI paNo vi ya / / [192] jammaMtaresu bahuesu tavasA niddaDDha-kammuNo / salluddharaNassa sAmatthaM bhavatI kaha vi jaMtuNo || [193] taM sAmaggiM labhittANaM je pamAya-vasaMgae | masie savva-bhAveNaM kallANANaM bhave bhave || [194] atthege goyama ! pANI je pamAya-vasaM gae | caraMte vI tavaM ghoraM sasallaM goveMti savvahA || neyaM tattha viyANaMti jahA kimamhehiM goviyaM / jaM paMca-logapAlappA-paMceMdiyANaM ca na goviyaM / / [196] paMca-mahAloga-pAlehi appA-paMcidiehi ya / ekkArasehiM etehiM jaM diDha sa-surAsure jage / / [197] tA goyama ! bhAva-doseNaM AyA vaMcijjaI paraM / jeNaM cau-gai-saMsAre hiMDai sokkhehiM vaMcio / / [198] evaM nAUNa kAyavvA nicchiya-daDha-hiyaya-dhIriyA / maha-uttima-satta-kuMteNaM bhiMdeyavvA mAyA-rakkhasI / / [199] bahave ajjava-bhAveNaM nimmahiUNa anegahA / vinayAtIhaMkuseNa puNo mAnavAiMdaM vasIyare / / [200] maddava-musaleNa tA cUre vasiyariU jAva dUrao / dIparatnasAgara saMzodhitaH] [14] [39-mahAnisIha Page #16 -------------------------------------------------------------------------- ________________ dahUNaM koha-lohAhI-mayare niMde saMghaDe / / ajjhayaNaM-1, uddeso [201] koho ya mAno ya aniggahIyA mAyA ya lobho ya pavaDDhamANA | cattAri ee kasiNA kasAyA pAyaMti salle suduruddhare bahUM / / 202] uvasameNa haNe kohaM mAnaM maddavayA jine / mAyaM ca 'jjava-bhAveNaM lohaM saMhie jine / / [203] evaM nijjiya-kasAe je satta-bhayadvANa-virahie | aTThamaya-vippamukke ya dejjA suddhAloyaNaM / / [204] su-pariphuDaM jahAvattaM savvaM niya-dukkhiyaM kahe / nIsaMke ya asaMkhaddhe nibbhIe guru-saMtiyaM / / [205] bhUNe muddhaDage bAle jaha palave ujju-paddharaM / avi uppannaM tahA savvaM AloyavvaM jahaTThiyaM / / 206] jaM pAyAle pavisittA aMtarajalamaMtare i vA / kaya maha rAtoMdhakAre vA jananIe vi samaM bhave / / [207] taM jahavattaM kaheyavvaM savvamannaM pi nikkhilaM / niya-dukkhiya-sukkhiyamAdI AloyaMtehiM guruyaNe / / [208] guru vi titthayara-bhaNiyaM jaM pacchittaM tahiM kahe / nIsallI bhavati taM kAuM jai pariharai asaMjamaM / / [209] asaMjamaM bhaNNatI pAvaM taM pAvamanegahA maNe / hiMsA asaccaM corikkaM mehaNaM taha pariggahaM / / [210] saddA iMdiya-kasAe ya mana-vai-tanu-daMDe tahA / ete pAve achaDDato nIsallo no ya NaM bhave / / [211] hiMsA puDhavAdi-chabbheyA ahavA nava-dasa-coddasahAu / ahavA anegahA neyA kAya-bhedaMtarehi NaM / / [212] hiovadesaM pamottUNa savvuttama-pAramatthiyaM / tatta-dhammassa savvasallaM musAvAyaM anegahA / / [213] uggama-uppAyaNesaNayA-bAyAlisAe taha ya paMcehiM / dosehiM dUsiyaM jaM bhaMDovagaraNa-pANamAharaM / nava koDIhiM asuddhaM paribhujato bhave teNo / / [214] divvaM kAma-raI-suhaM tivihaM tiviheNa ahava orAlaM / manasA ajjhavasaMto abaMbhayArI muNeyavvo / / [215] nava-baMbhacera-guttI-virAhae jo ya sAhu samaNI vA / didvimahavA sarAgaM pauMjamANo aiyare baMbhaM / / / [216] gaNaNA-pamANa-airittaM dhammovagaraNaM tahA--- | [pariggahaM viyANejjA taha ya mucchA jahiM ca vatthu hiM dIparatnasAgara saMzodhitaH] [15] [39-mahAnisIha Page #17 -------------------------------------------------------------------------- ________________ ajjhayaNaM-1, uddeso duTThAspasattha jogehiM pariNAmaM bhavai dAruNaM tappariNAma'jjhavasAeNaM hiMsA, tanumavi AraMbhamasamiyattaNaM tahA | ] sa kasAya-kara-bhAveNaM jA vANI kalusiyA bhave / / [217] sAvajja-vai-dosesuM jA puTThA taM musA muNe / sasarakkhamavi avidinnaM jaM giNhe taM corikkayaM / / [218] mehuNa-kara-kammeNaM saddAdINa-viyAraNe / pariggahaM jahiM mucchA loho kaMkhA mamattayaM / / [219] aNUNoyariyamAkaMThaM bhuMje rAI bhoyaNaM / saddassAniTTha-iyarassa rUva-rasa-gaMdha-pharisassa vA / / [220] na rAgaM na ppadosaM vA gacchejjA u khaNaM munI / kasAya-cau-caukkassa manasi vijjAvaNaM kare / / [221] duTThe mano-vatI - kAyA daMDe no NaM pauMjae / aphAsu-pANa-parIbhogaM bIya-kAya saMghaTTaNaM / / [222] achaDDeMto ime pAve no NaM nIsallo bhave / eesa mahaMta - pAvANaM dehatthaM jAva katthaI | [223] ekkaM pi ciTThae suhumaM nIsallo tAva no bhave / tamhA AloyaNaM dAUM pAyacchittaM kareUNaM [nikhilaM tava-saMjamaM dhammaM nIsallamanuciTThiyavvayaM eyaM nikkavaDa - niddaMbhaM nIsallaM kAuM tavaM // [224] jattha jatthovajjejjA devesu mAnusesu vA / tattha tatthuttamA-jAI uttamA riddhi- saMpayA / labhejjA uttamaM rUvaM sohaggaM jai NaM no sijjhejjA tabbhave || - tibemi * paDhamaM ajjhayaNaM samattaM 0 [dIparatnasAgara saMzodhitaH ] * bIyaM ajjhayaNaM - kammavivAga vAgaraNaM * * paDhamo uddeso 0 [226] nimmUluddhiya-salleNaM savva-bhAveNa goyamA jhANe pavisittu sammeyaM paccakkhaM pAsiyavvayaM / / [227] je saNNI je vi yA'saNNI bhavvAbhavvA u je jage / suhatthI- tiriyamuDDhA'haM ihamihADaMti dasa-disiM [228] asaNNI duvihe nee viyaliMdI egiMdie [16] [225] eyassa ya kulihiya-doso na dAyavvo suyaharehiM kiMtu jo ceva eyassa puvvAyariso Asi, tattheva katthai silogo, katthai silogaddhaM, katthai payakkharaM, katthai akkhara paMtiyA, katthai pannagapuTThiyA, katthai ega tinni pannagANi evamAi - bahugaMthaM parigaliyaM ti / I ! | || ] / I [39-mahAnisIhaM] Page #18 -------------------------------------------------------------------------- ________________ viyale kimi-kuMthu-macchAdI puDhavAdI-egidie / / ajjhayaNaM-2, uddeso-1 - - - - - [229] pasu-pakkhI-migA-sannI neraiyA manuyAmarA bhavvAbhavvA vi atthesaM nIrae ubhaya-vajjie || 230] dhammattA jaMti chAyAe viyaliMdI-sisirAyavaM hohI sokkhaM kilamhANaM tA dukkhaM tattha vI bhave / / [231] sukumAlaMgattAo khaNa-dAhaM sisiraM khaNaM na imaM na imaM ahiyAseuM sakkINNaM evamAdiyaM / / [232] mehuNa-saMkappa-rAgAo mohA annANa-dosao puDhavAdisu gayaegiMdI na yANaMtI dukkhaM suhaM / / [233] parivattaMte anaMte vi kAle beiMdiyattaNaM keI jIvA na pAveMti kei puNA nAdi pAviyaM / / / [234] sI-uNha-vAya-vijjhaDiyA miya-pasu-pakkhI-sirIsivA simiNate vi na labhaMte te nimisaddhabbhaMtaraM suhaM / / [235] khara-pharusa-tikkha-karavattAiehiM phAlijjatA khaNa khaNa / nivasaMti nArayA narae tesiM sokkhaM kuo bhave ? || [236] suraloe amarayA sarisA savvesiM tatthimaM duhaM uvaTThie vAhaNattAe ego anno tatthamAruhe / / [237] sama-tulle pANi-pAdeNaM hA hA ! me atta-veriNA / mAyA-DaMbheNa dhi ddhi ddhi ! paritappe haM AyavaMcio || [238] suhesI kisi-kammattaM sevA-vANijja-sippayaM kuvvaMtA'hannisaM maNuyA dhuppaMte esiM kuo suhaM ? || [239] para-gharasirIe dihAe ege DajhaMti bAlise anne apahuppamANIe anne khINAe lacchie / / [240] punjehiM vaDDhamANehiM jasa-kittI-lacchI ya vaDDhai punnehiM hAyamANehiM jasa-kittI-lacchI-khIyai / / [241] vAsa-sAhassiyaM keI mannate egaM dinaM puNo kAlaM gati dakkhehiM manayA pannehiM ujjhiyA / / [242] saMkhevatthamimaM bhaNiyaM savvesiM jaga-jaMtuNaM dukkhaM mAnusa-jAINaM goyama ! jaM taM nibodhaya / / [243] jamanusamayamanubhavaMtANaM sayahA uvveviyANa vi nivviNNANaM pi dukkhehiM veraggaM na tahA vI bhave / / [244] duvihaM samAsao muNasu dukkhaM sArIra-mAnasaM ghora-pacaMDa-mahArodaM tivihaM ekkekkaM bhave / / [245] ghoraM jANa muhattaMtaM ghora-payaMDa ti samaya-vIsAmaM - - - - - - - - dIparatnasAgara saMzodhitaH] [17] [39-mahAnisIha Page #19 -------------------------------------------------------------------------- ________________ ghora-payaMDa-mahArodaM anusamaya-vissAmagaM muNe / / ajjhayaNaM-2, uddeso-1 - - - - - - - - [246] ghoraM-manussa-jAINaM ghora-payaMDaM mune tiricchAsuM ghora-payaMDa mahArodaM nAraya-jIvANa goyamA [247] mAnussaM tivihaM jANe jahanna-majjhuttamaM duhaM natthi jahannaM tiricchANaM duha-mukkosaM tu nArayaM / / [248] jaM taM jahannagaM dukkhaM mAnussaM taM duhA mune suhuma-bAdara-bhedeNaM nivibhAge itare duve / / [249] sammucchimesu manuesuM suhamaM devesu bAyaraM cavaNayAle mahiDDhiNaM AjammamAbhiogiyANa u / / [250] sArIraM natthi devANaM dukkheNaM mAnaseNa u aibaliyaM vajjimaM hiyayaM saya-khaMDaM jaM na vI phuDe / / [251] nivibhAge ya je bhaNie doNNi majjhuttame duhe manuyANaM te samakkhAe gabbhavakkaMtiyANa u / / [252] asaMkheyAU manuyANaM dukkhaM jANe vi majjhimaM saMkheyAu manussANaM tu dukkhaM cevukkosagaM / / [253] asokkhaM veyaNA vAhI pIDA dukkhamanevvuI aNarAgamaraI kesaM evamAdI egaDhiyA bahU / / * bIe ajjhayaNe paDhamo uddeso samatto . * biio-uddeso . [254] sArIreyara-bhedamiyaM jaM bhaNiyaM taM pavakkhaI sArIraM goyamA ! dukkhaM supariphuDaM tamavadhAraya / / [255] vAlagga-koDi-lakkha-mayaM bhAgamettaM chive dhuve athira-annannapadesasaraM kuMthaM maNaha vittiM khaNaM / / [256] tena vi karakatti salleuM hiyayamuddhasae tanU sIyaMtI aMgamaMgAI guru uveI / savvasarIrassa bbhaMtaraM kaMpe tharatharassaya [257] kuMthu-pharIsiyamettassa jaM salasale-tanuM tamavasaM bhinna-savvaMge kalayala-DajjhaMta-mAnase / / [258] ciMtito hA ! kiM kimeyaM bAhe guru-pIDAkaraM dIhuNha-mukkanIsAse dukkhaM dukkheNa nitthare / / [259] kimeyaM ? kiyaciraM bAhe ? kiyacireNeva nihihI kahaM vA 'haM vimuccIsaM imAo dukkhasaMkaDA / / [260] gacchaM ciTuM suvaM u8 dhAvaM nAsaM palAmi u - - - - - - ? - dIparatnasAgara saMzodhitaH] [18] [39-mahAnisIha Page #20 -------------------------------------------------------------------------- ________________ kaMDugayaM kiM va pakkhoDaM ? kiM vA etthaM karemi haM ? / / ajjhayaNaM-2, uddeso-2 - - - - - - - - - [261] evaM tivaggavAvAraM ciccoru-dukkha-saMkaDe paviThTho bADha-saMkhejjA AvaliyAo kilissiuM / / [262] muNe huM kaMDuyamesa kaMDUye annahA no uvassame tA eyajjhavasAeNaM goyama ! nisuNesuM jaM kare / / [263] aha taM kuMthu vAvAe jar3a no annattha gayaM bhave kaMDuemANo'ha bhittAdI anughasamANo kilammae [264] jai vAvAejja taM kuMthu kaMDuyamANo va iyarahA to taM airoddajjhANammi paviDhaM nicchayao mune / / [265] aha kilAme tao bhayaNA roddajjhANeyarassa u kaMDuyamANassa uNa dehaM suddhamaTTajjhANaM mune / / [266] samajje roddajjhANaTTho ukkosaM nAragAuyaM dubha-gitthI-paMDa-tericchaM ajjhANA samajjiNe / / [267] kuMthu-pada-pharisa-jaNiyAo dukkhAo uvasamicchayA paccha-hallapphalIbhUte jamavatthaMtaraM vae || [268] vivaNNa-muhalAvaNNe aidIne vimaNa-dummaNe sunne vunne ya mUDha-dise maMdara-dara-dIha-nissase / / [269] avissAma-dukkhaheUyaM asuhaM tericcha-nArayaM kammaM nibaMdhaittANaM bhamihI bhava-paraMparaM / / [270] evaM khaovasamAo taM kuMthuvaiyarajaM duhaM kaha kaha vi bahu kileseNaM jai khaNamekkaM tu uvasame / / [271] tA maha kilesamuttiNaM suhiyaM se attANayaM maNNaMto pamuio hiTTho satthacitto vi ciTThaI / / [272] ciMtai kila nivvuomi ahaM niddaliyaM dukkhaM pi me kaMDuyaNAdIhiM sayameva na muNe evaM jahA mae / / [273] roddajjhANagaeNa ihaM aTTajjhANe taheva ya saMvaggaittA u taM dukkhaM anaMtAnaMtaguNaM kaDaM / / [274] jaM cANasamayamanavarayaM jahA rAI tahA dinaM duhamevAnubhavamANassa vIsAmo no bhavejjamo / / [275] khaNaM pi naraya-tiries sAgarovama-saMkhayA rasa-rasa-vilijjae hiyayaM jaM vA icchaMta tANa vi / / [276] ahavA kiM kuMthu-jaNiyAo mukko so dukkha-saMkaDA khINaTTha-kamma-parINAmo bhavejje jaNumetteNava u / / [277] kuMthumuvalakkhaNaM ihaiM savva pacchakkhaM dukkhadaM - - - - - - - - - dIparatnasAgara saMzodhitaH] [19] [39-mahAnisIha Page #21 -------------------------------------------------------------------------- ________________ anubhavamANo vi jaM pANI na yANaMtI teNa vakkhaI / / ajjhayaNaM-2, uddeso-2 - - - - / - - [278] anne vi 3 guruyare dukkhe savvesiM saMsAriNaM sAmaNNe goyamA ! tA kiM tassa tenodae gae / / [279] haNa mara jaM annajammesaM vAyA vi u kei bhANire tamavIha jaM phalaM dejjA pAvaM kammaM pavujjhayaM / / [280] tassudayA bahubhavaggahaNe jattha jatthovavajjatI tattha tattha sa hammaMto mArijjaMto bhame sayA / / [281] jeNa puNa aMguvaMgaM vA akkhiM kaNNaM ca nAsiyaM kaDi-advi-padvibhaMga vA kIDa-payaMgAi-pANiNaM / / [282] kayaM vA kAriyaM vA vi kajjaMtaM vA ha anumayaM tassudayA cakkanAlivahe pIlIhI so tile jahA / / [283] na ekkaM no duve tinniM vIsaM tIsaM na yAvi ya saMkhejje vA bhavaggahaNe labhate dukkha-paraMparaM / / [284] asuya-musA-aniTTha-vayaNaM jaM pamAya-annANa-dosao kaMdappa-nAhavAeNaM abhiniveseNa vA puNo / / [285] bhaNiyaM bhaNAviyaM vA vi bhaNNamANaM ca anumayaM koho lohA bhayA hAsA tassudayA eyaM bhave / / [286] mUgo pUti-muho mukkho kallavilallo bhave-bhave vihala-vANI suyaDDho vi savvattha bhakkhaNe labhe / / [287] avitaha-bhaNiyaM nu taM saccaM aliya-vayaNaM pi nAliyaM jaM chajjIva-nikAya-hiyaM nighosaM saccaM tayaM / / [288] corIkkA nipphalaM savvaM kammAraMbhaM kisAdiyaM laddhatthassA vi bhave hAnI anna-jamma-kayA ihaM / / * bIe ajjhayaNe bIo uddeso samatto . - - - - - 0 taio-uddeso . [289] evaM mehuNa-doseNaM vedittA thAvarattaNaM keseNamanaMta-kAlAo mAnsa-joNi samAgayA / / [290] dukkhaM jareMti AhAraM ahiyaM sitthaM pi bhaMjiyaM pIDaM karei tesiM tu taNhAbAhe khaNe khaNe / / [291] addhANa-maraNaM tesiM bahujappaM kaTThAsanaM thANuvvAlaM niviNNANaM nidAe jaMti no vaNiM / / [292] evaM pariggahAraMbha-doseNaM naragAuyaM tettIsaM-sAgarukkosaM veittA iha samAgayA / / - __ - dIparatnasAgara saMzodhitaH] [20] [39-mahAnisIha Page #22 -------------------------------------------------------------------------- ________________ [293] chuhAe pIDijjati bhutta-bhuttuttare vi ya ajjhayaNaM-2, uddeso-3 - - - - - - - - caraMtA ahannisaM tittiM no gacchaMtI pasave jahA / / [294] kohAdINaM tu doseNaM ghoramAsIvisattaNaM / veittA nArayaM bhUo roddA mecchA bhavaMti te / / [295] saDha-kUDa-kavaDa-niyaDIe DaMbhAo suiraM guruM veittA citta tericchaM mAnusa joNiM samAgayA / / [296] kei bahuvAhi-rogANaM dukkha-sogANa bhAyaNaM dAridda-kalahamabhibhUyA khiMsaNijjA bhavaMtihaM / / [297] takkammodaya-doseNaM niccaM pajjaliya-boMdiNaM IsA-visAya-jAlAhiM dhaga-dhaga-dhaga-dhagassa u / / [298] jammaM pi goyamA bAle-bahu-duhasaMdhukkiyANa ya tesiM saduccariya-doso kassa rUsaMtu te ihaM ? || [299] evaM vaya-niyama-bhaMgeNaM sIlassa u khaMDaNeNa vA asaMjama-pavattaNayA ussuttumaggAyaraNeNa hi / / [300] negehiM vitahAyaraNehiM pamAyA sevaNehiM ya / maNeNaM ahava vAyAe ahavA kAeNa katthai / kaya-kArigA 'numaehiM vA pamAya sevaNeNa vA [301] tiviheNa-maniMdiya-magarahiya-manAloiya-mapaDikkaMta-makayapAyacchitta-mavisuddha-sayaMdosao sasalle AmagabbhesuM pacciya pacciya-anaMtaso viyalaMte duti-cau-paMca-chaNhaM mAsANaM asaMbaddhaThIkarasira-caraNacchavI / [302] laddhe vi mAnuse jamme kuTThAdI-bAhi-saMjue jIvaMte ceva kimiehiM khajjaMtI macchiyAhi ya / anudiyahaM khaMDa-khaMDehiM saDahaDassa saDe tanuM / / [303] evamAdI-dukkhamabhibhUe lajjaNijje / khiMsaNijje niMdaNijje garahaNijje / uvvevaNijje aparibhoge niya-suhi / sayaNa-baMdhavANaM pi bhavaMtI te durappaNe / / [304] ajjhavasAya-visesaM taM paDuccA kei tArisaM akAma-nijjarAe u bhUya-pisAyattaM labhate / / [305] tappuvva-salla-doseNaM baha-bhavaMtara-tthAiNA ajjhavasAya-visesaM taM paDuccA keI tArisaM / / [306] dasasu vi disAsu uddhaddho nicca dUrappie daDhaM nirucchalla-nirussAse nirAhAre na pANie / / [307] saMpiMDiyaMgamaMge ya moha-madirAe dhammarie - - - - dIparatnasAgara saMzodhitaH] [21] [39-mahAnisIha Page #23 -------------------------------------------------------------------------- ________________ adihuggamaNa atthamaNe bhave puDhavIe golayA kimI / / ajjhayaNaM-2, uddeso-3 - - - - - - - - - - - - - [308] bhava-kAya-dvitIe veettA taM tehiM kimiyattaNaM jai kaha vi lahaMti manuyattaM tao te haoNti napuMsage / / [309] ajjhavasAya-visesaM taM pavahaMte aikUra-ghora-rodaM tu tArisaM vammaha-saMdhukkiyA marituM jammaM jaMti vaNassaI / / [310] vaNassaI gae jIve uDDhapAe ahomuhe ciTuMti'naMtayaM kAlaM no labhe beiMdiyattaNaM [311] bhava-kAya-dvitIe veittA tamega-bi-ti-cariMdiyattaNaM tappuvva-salla-doseNaM tericchesUvavajjiuM [312] jai NaM bhave mahAmacche pakkhIvasaha-sIhAdayo ajjhavasAya-visesaM taM paDucca accaMta-kUrayaraM kuNimamAhArattAe paMceMdiyavaheNaM ya aho aho pavissaMti jAva puDhavIu sattamA [314] taM tArisaM mahAghoraM dukkhamanubhaviuM ciraM puNo vi kUratiriesu uvavajjiya narayaM vae [315] evaM naraya-tiricchesuM pariyadRte viciTThati vAsakoDie vi no sakkA kahiuM jaM taM dukkhaM anubhavamANaNe / / [316] aha kharuTTa-bar3allesaM bhavejjA tabbhavaMtare sagaDAyaDDhaNa-bharuvvahaNa khu-taNha-sIyAyavaM [317] vaha-baMdhaNaMkaNaM DahaNaM nAsa-bheda nilaMchaNaM jamalArAIhiM kuccAdihiM kuccijjaMtANa ya / jahA rAI tahA diyahaM savvaddhA u sudAraruNaM [318] emAdI-dukkha-saMghaTTa anuhavaMti cireNa u pANe payahiMti kaha kaha vi aTajjhANa-duhaTTie [319] ajjhavasAya-visesaM taM paDuccA kei / kaha kaha vi labbhaMtI mAnusattaNaM tappuvva-salla-doseNaM mAnusatte vi AgayA [320] bhavaMti jamma-dAriddA vAhI-khasa-pAma-parigayA evaM adiTTha-kallANe savva-janassa siri-hAiuM [321] saMtappaMte daDhaM manasA akayatave gihaNaM vae ajjhavasAya-visesaM taM paDuccA kei tArisaM [322] puNo vi puDhavimAIsuM bhamaMtI te du-ti-cauro paMciMdiesu vA / taM tArisaM mahA-dukkhaM surodaM ghora-dAruNaM [323] caugai-saMsAra-kaMtAre anuhamANe sudUsahaM dIparatnasAgara saMzodhitaH] [22] [39-mahAnisIha - - - - - - - - - - - Page #24 -------------------------------------------------------------------------- ________________ bhavakAya-dvitIe hiMDate savvajoNIsu goyamA ! // ajjhayaNaM-2, uddeso-3 - - - - - - - - - - - - [324] ciTThati saMsaremANe jamma-jara-maraNa-bahu-vAhi veyaNA-roga-soga-dAridda-kalaha-bbhakkhANaMsaMtAva-gabbhavAsAdi-dukkhasaMdhukkie tappuvvasalla-doseNaM niccANaMda-mahUsava-thAma-joga-aTThArasa -sIlaMga-sahassAhiTThiyassa savvAsuha-pAvakammaTTha-rAsi-niddahaNa-ahiMsA-lakkhaNa-samaNa-dhammassa bohiM no pAviti te / [325] ajjhavasAya-visesaM taM paDuccA keI tArisaM poggala-pariyaTTalakkhesu bohiM kaha kaha vi pAvae [326] evaM sudullahaM bohiM savva-dukkha-khayaM karaM lakSNaM je pamAejjA tayattaM so puNo vae [327] tAs tAs ca joNI pavvatteNa kameNa u paMtheNaM teNaI ceva dukkhe te ceva anubhave [328] evaM bhava-kAya-dvitIe savva-bhAvehiM poggale savve sapajjave loe savva vaNNaMtarehi ya [329] gaMdhattAe rasattAe phAsattAe saMThANattAe pariNAmittA sarIreNaM bohiM pAvejja vA na vA [330] evaM vaya-niyama-bhaMga je kajjamANamvekkhae aha sIlaM khaMDijjaMtaM ahavA saMjama-virAhaNaM [331] ummagga-pavattaNaM vA vi usattAyaraNaM pi vA so vi ya anaMtarutteNaM kameNaM caugaI bhame [332] rusau tusau paro mA vA visaM vA pariyattau bhAsiyavvA hiyA bhAsA sapakkha-guNakAriyA [333] evaM laddhAmavi bohiM jai NaM no bhavai nimmalA tA saMvuDAsava-dAre pagati-TThiya-paesAnubhAviyabaMdho / no hAso no ya nijjare [334] emAdI-dhora-kammaTThajAleNaM kasiyANa bho savvesimavi sattANaM kuo dukkha-vimoyaNaM [335] paDikaMtANaM niyaya-kammANaM na aveiyANa mokkho ghorataveNa ajjhosiyANa vA | [336] anusamayaM bajjhae kamma natthi abaMdho u pANiNo mottuM siddhe ajogI ya selesI saMThie tahA [337] suhaM suhajjhavasAeNaM asuhaM duTThajjhavasAyao tivvayareNaM tu tivvayaraM maMdaM maMdeNa saMciNe [338] savvesiM pAvakammANaM egIbhUyANaM jettiyaM rAsiM bhave tamasaMkhaguNaM vaya-tava-saMjamacArittakhaMDaNa-virAhaNeNaM ussuttammagga-pannavaNa-pavattaNa-AyaraNovekkhaNeNa ya samajjiNe | - - - - - - - [dIparatnasAgara saMzodhitaH] [23] [39-mahAnisIha Page #25 -------------------------------------------------------------------------- ________________ - [339] aparimANagurutuMgA mahaMtA ghana-niraMtarA ajjhayaNaM-2, uddeso-3 - - - - - - - - - - - - - - - - - pAva-rAsI khayaM gacche jahA taM savvovAehimAyare [340] AsavadAre nirubhittA appamAdI bhave jayA baMdhe sappaM bahu vede jar3a sammattaM sunimmalaM [341] AsavadAre nirubhitA ANaM no khaMDae jayA daMsaNa-nANa-carittesuM ujjatto jo daDhaM bhave [342] tayA vee khaNaM baMdhe porANaM savvaM khave anuiNNamavi uIrittA nijjiya-ghora-parIsaho [343] AsavadAre nilaMbhittA savvAsAyaNa-virahio sajjhAya-jjhANa-jogesuM dhora-vIra-tave rao [344] pAlejjA saMjamaM kasiNaM vAyA manasA u kammuNA jayA tayA na baMdhejjA ukkosamanaMtaM ca nijjare [345] savvAvassagamujjutto savvAlaMbaNavirahio vimukko savvasaMgehiM sabajjhabbhaMtarehi ya [346] gaya-rAga-dosamohe ya ninniyANe bhave jayA niyatte visayatattIe bhIe gabbhaparaMparA [347] AsavadAre nirubhittA khaMtAdI dhamme Thite sukkajjhANaM samAruhiya selesiM paDivajjae [348] tayA na baMdhae kiMci cirabaddhaM asesaM pi | niDDahiyajjhANa-joga-aggIe bhasamI kare daDhaM / laha paMcakkharuggiraNa metteNaM kAleNa bhavovagAhiyaM / 349] evaM sajIva-viriya-sAmattha-pAraMparaeNa goyamA pavimukka-kamma-mala-kavayA samaeNaM jaMti pANiNo [350] sAsaya-sokkha-anAbAha roga-jara-maraNa-virahiyaM adiTTha-dukkha-dAridaM niccAnaMdaM sivAlayaM [351] atthege goyamA ! pANI je eyaM mannae visaM Asava-dAra-nirohAdI iyara-hei-sokkhaM care [352] tA jAva kasiNa-Tu kammANi ghora-tava-saMjameNa u no niddaDDhe suhaM tAva natthi siviNe vi pANiNaM [353] dukkhamevamavIsAmaM savvesiM jagajaMtuNaM ekkaM samayaM na sama-bhAve jaM samma ahiyAsiuM tare [354] thevamavi thevataraM thevayarassAvi thevayaM jeNaM goyama tA peccha kuMthU tasseva ya tanU [355] pAya-talesu na tassAvi tesimegadesaM muNa pharisaMto kuMthu jeNaM caraI kassai sarIrage dIparatnasAgara saMzodhitaH] [24] [39-mahAnisIha - - - - - - - - - - - - - - Page #26 -------------------------------------------------------------------------- ________________ [356] kuMthUNaM saya-sahasseNaM teliyaM no palaM bhave ajjhayaNaM-2, uddeso-3 - - - - - - - - - - - = egassa kettiyaM gattaM kiM vA tollaM bhavejja se [357] tassa vi pAyatala deseNaM pharisio tamavatthaMtaraM puvvuttaM goyamA ! gacche pANI to NaM imaM suNe [358] bhamaMta-saMcaraMto ya hiMDi no maile tanuM na kare kuMthU khayaM tANaM na yAvAsI ya ciraM vase [359] aha cir3he khaNamegaM tu bIyaM no parivase khaNaM aha bIyaM pi virattejjA tA bajjeyaM t goyamA [360] rAgeNaM no paoseNaM macchareNaM na keNaI na yAvi puvvavereNaM kheDDAto kAmakArao [361] kuMthU kassai dehissa Aruhei khaNaM tanuM viyaliMdI bhUNa-pANe jalaMtaggI vAvI vise [362] na ciMtevaM jahA me sa puvvaverI havA suhI ? / tA kiMcI khema-pAvaM vA saMjaNemi eyassa 'haM ? || [363] puvva-kaDa-pAva-kammassa virase bhuMjaMto phale tiri-uDDhAha-disAnudisaM kuMthU hiMDe varAya se [364] caraMtevamabAhAe sArIraM dukkhamAnasaM kuMthU vi dUsahaM jaNNe rodda-dR-jjhANa-vaDDhaNaM [365] tA u sallamArabhettANaM mana-jogaM annayareNa vA samayAvaliya-muhuttaM vA sahasA tassa vivAgayaM [366] kaha sahihaM bahu-bhava-ugahaNe duhamanusamayamahaNNisaM ghora-payaMDa-mahArodaM ? hA-hA-kaMda-parAyaNA ! [367] nAraya-tiriccha-joNIsu attANAsaraNA vi ya egAgI sasarIreNaM asahAyA kaDu-virasaM ghanaM [368] asivaNa-veyaraNI jaMte karavatte kUDasAmaliM kuMbhI-vAyAsA-sIhe emAdI nArae duhe [369] natthaMkaNa-vaha-baMdhe ya paulakkaMta-vikattaNaM sagaDA-kaDDhaNa bharuvvahaNaM jamalA ya taNhA chuhA [370] khara-khura-camaDhaNa-satthaggI khobhaNa-bhaMjaNamAie parayattAvasa-nittiMse dukkhe tericche tahA [371] kuMthU-paya-pharisa-jaNiyaM pi dukakhaM na ahiyAsiuM tare tA taM maha-dukkha-saMghaTTa kaha nitthariha sudAruNaM [372] nAraya-tericcha-dukkhAo kuMthU-jANiyAu aMtaraM maMdaragiri-anaMta-guNiyassa paramANussA vi no ghaDe dIparatnasAgara saMzodhitaH] [25] [39-mahAnisIha = = = = = = = = = = Page #27 -------------------------------------------------------------------------- ________________ [373] cirayAle saMsuhaM pANI kaMkhaMto AsAe nivvuo ajjhayaNaM-2, uddeso-3 = = = - = bhave dukkhamaIyaM pi saraMto accaMta-dukkhio [374] bahu-dukkha-saMkaDadvetthaM AvayA-lakkha-parigae saMsAre parivase pANI ayaDe maha-biMdU jahA [375] patthApatthaM ayANate kajjAkajjaM hiyAhiyaM sevvo sevvamasevvaM ca caraNijjA carijjaM tahA [376] evaiyaM vaiyaraM soccA dukkhassaMta-gavesiNo itthI-pariggahAraMbhe ceccA ghoraM tavaM care [377] ThiyAsaNatthA saiyA paraMmuhI suyalaMkariyA vA alaMkariyA vA / nirakkhamANApamayA hi dubbalaM maNussamAleha-gayA vi krissii|| [378] citta-bhittiM na nijjhAe nAriM vA suyalaMkiyaM bhakkharaM pi va daNaM dihi~ paDisamAhare [379] hattha-pAya-paDicchinnaM kanna-nAsohi-viyappiyaM saDamANI-kuTThavAhIe tamavitthIyaM dUrayareNaM baMbhayArI vivajjae / / [380] thera-bhajjA ya jA itthI paccaMgabbhaDa-jovvaNA juNNa-kumAriM pautthavaiM bAla-vihavaM taheva ya [381] aMteuravAsiNI ceva sa-para-pAsaMDa saMsiyaM dikkhiyaM sAhuNI vA vi vesaM taha ya napaMsagaM [382] kahiM goNiM khariM ceva vaDavaM avilaM aviM tahA sippitthiM paMsuliM vA vi jammarogi-mahilaM tahA [383] cire saMsadvacellikkaM emAdIpAvitthio pagamaMtI jattha rayaNIe aha pairikke dinassa vA [384] taM vasahiM sannivesaM vA savvovAehiM savvahA dUrayara-sudUra-dUreNaM baMbhayArI vivajjae [385] eesiM saddhiM saMlAvaM addhANaM vA vi goyamA annAsuM vA vi itthIsuM khaNaddhaM pi vivajjae [386] se bhayavaM kitthINaM no NaM nijjhAejjA ? goyamA ! no nijjhAejjA / se bhayavaM kiM suniyatthaM vatthAlaMkariya-vihUsiyaM itthIyaM no NaM nijjhAejjA uyAhu NaM viniyaMsaNiM ? goyamA ! ubhayahA vi zaM no nijjhAejjA / se bhayavaM kimitthIyaM no AlavejjA ? goyamA ! no NaM AlavejjA / se bhayavaM kimitthIsaM saddhiM khaNaddhavi no saMvasejjA ? goyamA ! no NaM saMvasejjA, se bhayavaM kimitthI saddhiM no addhANaM paDivajjejjA ? goyamA ! ege baMbhayArI egitthIe saddhiM no paDivajjejjA / dIparatnasAgara saMzodhitaH] [26] [39-mahAnisIha Page #28 -------------------------------------------------------------------------- ________________ [387] se bhayavaM keNaM aTeNaM evaM vaccai jahA NaM no itthINaM nijjhAejjA, no namAlavejjA, no NaM tIe saddhiM parivasejjA, no NaM addhANaM paDivajjejjA ? goyamA ! savva-ppayArehiM NaM savvitthIyaM accatthaM maukkaDattAe rAgeNaM saMdhukkijjamANI kAmaggie saMpalittA sahAvao ceva visaehiM ajjhayaNaM-2, uddeso-3 bAhijjai / tao savva-payArehiM NaM savvatthiyaM accatthaM maukkaDattAe rAgeNaM saMdhukkijjamANI kAmaggIe saMpalittA sahAvao ceva visaehiM bAhijjANI, anusamayaM savva-disi-vidisAsuM NaM savvattha visae patthejjA jAvaM NaM savvattha-visae patthejjA, tAva NaM savva-payArehiM NaM savvattha savvahA parisaM saMkappijjA jAva NaM purisaM saMkappejjA tAva NaM soiMdiyovaogattAe cakkhuriMdiovaogattAe rasaNiMdiovaogattAe ghANidiova-ogattAe phAsiMdiovaogattAe / jattha NaM kei purise kaMta-rUve i vA akaMta-rUve i vA paDuppannajovvaNe i vA apaDuppanna-jovvaNe i vA gaya-jovvaNe i vA, diTTha-puvve i vA adiTTha-puvve i vA, iDhimaMte i vA aNiDhimaMte i vA, iDhipatte i vA aNiDDhI patte i vA, visayAure i vA niviNNa-kAma bhoge i vA uddhaya-boMdIe i vA anuddhayaboMdIe i vA mahAsatte i vA hIna-satte i vA mahA-purise i vA kApurise i vA, samaNe i vA mAhaNe i vA annayare i vA, niMdiyAhama-hIna-jAIe vA, tattha NaM ihA poha-vImaMsaM pauMjittANaM jAva NaM saMjoga-saMpattiM jhAejjA, jAva NaM saMjoga-saMpattiM parikappe tAva NaM se citte saMkhadde bhavejjA. jAva NaM se citte saMkhadde bhavejjA bhavejjA tAva NaM se citte visaMvaejjA, jAva NaM se citte visaMvaejjA tAva NaM se dehe maeNaM addhAsejjA, jAva NaM se dehe maeNaM addhAsejjA tAva NaM se daravidare iha-paralogAvAe pamhasejjA, jAva NaM se dara-vidare iha-paralogAvAe | tAva NaM ciccA lajjaM bhayaM ayasaM akittiM meraM ucca-ThANAo nIya-dvANaM ThAejjA, jAva NaM ucca-ThANAo nIya-DhANaM ThAejjA tAva NaM vaccejjA asaMkheyAo samayAvaliyAo, jAva NaM nIiMti asaMkhejjAo samayAvaliyAo tAva NaM jaM paDhama samayAo kammaTTiiM taM bIyasamayaM paDuccA taiyA diyANaM samayANaM saMkhejjaM asaMkhejjaM anaMtaM vA anukkamaso kammaThiiM saMciNijjA, jAva NaM anakamaso anaMtaM kammaThiiM saMciNai tAva asaMkhejjAiM avasappiNI-osappiNI-koDilakkhAI jAvaeNaM kAleNaM parivattaMti, tAvaiyaM kAlaM dosuM ceva nirayatiricchAsuM gatIsuM ukkosa-dvittayaM kamma AsaMkalejjA, jAva NaM ukkosadvitIyaM kammamAsaMkalejjA tAva NaM se vivaNNa-juiM vivaNNa-kaMtiM viyaliyalAvaNNa-sirIyaM ninnadvaditti-teyaM boMdI bhavejjA, jAva NaM cya-kaMti-lAvaNNa-siriyaM nitteya-boMdI bhavejjA tAva NaM se sIejjA pharisidie, jAva NaM sIejjA pharisidie tAva NaM savvaTThA vivaDDhejjA savvattha cakkhurAge, jAva NaM savvattha vivaDDhejjA cakkhurAge tAva NaM rAgAruNe nayana-juyale bhavejjA jAva NaM rAgAruNe ya nayanajuyale bhavejjA tAva NaM rAgaMdhattAe na gaNejjA sumahaMta-guru-dose vayabhaMge, na gaNejjA sumahaMta-guru dose niyama-bhaMge, na gaNejjA sumahaMta-ghora-pAva-kamma-samAyaraNaM sIla-khaMDaNaM, na gaNejjA sumahaMta-savva-guru-pAva-kamma-samAyaraNaM saMjamavirAhaNaM, na gaNejjA ghoraMdhayAra paraloga-dukkhabhayaM, na gaNejjA AyaI, na gaNejjA sakamma-gaNaTThANagaM, na gaNejjA sasurAsurassA vi NaM jagassa alaMghaNijjaM ANaM, na gaNejjA anaMtahutto culasIijoNilakkha-parivatta-gabbha-paraMparaM aladdhaNimi-saddha-sokkhaM caugai-saMsAra-dukkhaM, na pAsijjA jaM pAsaNijjaM na pAsijjA jaM apAsaNijjaM, savva-jana-samUha-majjha[dIparatnasAgara saMzodhitaH] [27] [39-mahAnisIha Page #29 -------------------------------------------------------------------------- ________________ sanniviTThiyANivaNNacakkamiya-nirikkhijjamANI vA dippaMta-kiraNa-jAla-dasa-dIsI-payAsiya-tavaMtateyarAsI-sUrie vi tahA vi NaM pAsejjA suNNaMdhayAre savve disA bhAe | jAva NaM rAgaMdhattAe na gaNejjA sumahallaguru-dose-vaya-bhaMge niyama-bhaMge sIla -khaMDaNe saMjamaajjhayaNaM-2, uddeso-3 virAhaNe paraloga-bhae-ANA-bhaMgAikkame anaMta-saMsAra-bhae pAsejjA apAsaNijje, savva-jana-payaDa-dinayare vi NaM mannijjA NaM suNNaMdhayAre savve disA bhAe [jAva NaM bhave na gaNejjA sumahallagurudose vaya-bhaMge sIla-khaMDaNijjA] tAva NaM bhavejjA accaMta-nibbhaTTha-sohaggAisae vicchAe rAgAruNa-paMDure duIsaNijje anirikkhaNijje vayaNa-kamale bhavejjA, jAva NaM accaMta nibbhaTTha-sohaggAisae vicchAe rAgAruNa-paMDure duIsaNijje anirikkhaNijje vayaNa-kamale bhavejjA tAva NaM phuruphurejjA saNiyaM saNiyaM boMda-puDa-niyaMbavacchoruha-bAhulai-uru-kaMTha-paese, jAva NaM phuraphureMti boMda-puDa-niyaMba-vacchoru-bAlai-uru-kaMThappaese tAva NaM moTTAyamANI aMgapAliyahiM niruvalakkhe vA sovalakkhe vA bhaMjejjA savvaMgovaMge jAva NaM moTTAyamANI aMgapAliyAhiM bhaMjejjA savvaMgovaMge tAva NaM mayaNasarasannivAeNaM jajjariyasaMbhinne savvaroma-kUve tanU bhavejjA, jAva NaM mayaNa-sara-sannivAeNaM viddhasie boMdI bhavejjA tAva NaM tahA pariNamejjA tanU jahA NaM managaM payalaMti dhAtUo, jAva NaM managaM payalaMti dhAtUo tAva NaM accatthaM vAhijjaMti poggala-niyaMborubAhulaiyAo, jAva NaM accatthaM vAhijjai niyaMbo tAva NaM dukkheNaM dharejjA gatta-jaTuiM / jAva NaM dukkheNaM dharejjA gatta-jaDiM tAva NaM se novalakkhejjA attIyaM sarIrAvatthaM, jAva NaM novalakkhejjA attIyaM sarIrAvatthaM tAva NaM duvAlasehiM samaehiM dara-nicceTuM bhave boMdI, jAva NaM duvAlasehiM dara-nicceTuM bhave boMdI tAva NaM paDikhalejjA se UsAsA-nIsAse, jAva NaM paDikhalejjA UsAsA-nIsAse tAva NaM maMda maMdaM UsasejjA maMda maMdaM nIsasejjA, jAva NaM eyAiM ettiyAiM bhAvataraM avatthaMtarAiM vihArejjA tAva NaM jahA gahagghatthe kei parise i vA itthi i vA visaMtulAe pisAyAe bhAratIe asaMbaddhaM saMlaviyaM visaMkhlaMtaM avvattaM ullavejjA / evaM siyA NaM itthIyaM visAmAvatta-mohaNa-mammaNullAveNaM purise, diTTha-puvve i vA adiTTha puvve i vA, kaMtarUve i vA aMkatarUve i vA gaya jovvaNe i vA paDuppanna jovvaNe i vA, mahAsatte i vA hInasatte i vA, sappurise i vA kApurise i vA, iDhimate i vA, aNiDhimate i vA, visayAure i vA niviNNakAmabhoge i vA, samaNe i vA mAhaNe i vA jAva NaM annayare vA keI niMdiyAhama-hIna-jAIe i vA, ajjhattheNaM sasajjhaseNaM AmaMtemANI ullAvejjA jAva NaM saMkhejja-bhedabhinneNaM sarAgeNaM sareNaM diTThIe i vA purise ullAvejjA nijjhAejja vA tAva NaM jaM taM asaMkhejjAiM avasappiNI-osappiNI-koDI-lakkhAiM dosuM naraya-tiricchAsaM gatIsuM ukkosa-dvitIyaM kammaM AsaMkaliyaM Asio taM nibaMdhejjA, no NaM baddha-puDhe karejjA, se vi NaM jaM samayaM purisassa NaM sarirAvayava-pharisaNAbhimuhaM bhavejjA no NaM pharisejjA, taM samayaM ceva taM kamma-ThiiM baddha-puTuM karejjA no NaM baddha-puTTha-nikAyaM ti / [388] evAyasarammi u goyamA saMjogeNaM saMjujjejjA se vi NaM saMjoe purisAyatte purise vi NaM je NaM na saMjujje se dhanne je NaM saMjujje se adhanne / [389] se bhayavaM keNaM aTeNaM evaM vuccai jahA purise vi NaM je NaM na saMjujje se NaM dhanne je NaM saMjujje se adhanne ? goyamA ! je ya NaM se tIe itthIe pAvAe baddha-puTTha-kamma-TTiiM ciTThai, se NaM purisa-saMgeNaM nikAijjai teNaM tu baddha-puTTha-nikAieNaM kammeNaM sA varAI, taM tArisaM ajjhavasAyaM paDuccA [dIparatnasAgara saMzodhitaH] [28] [39-mahAnisIha Page #30 -------------------------------------------------------------------------- ________________ egiMdiyattAe puDhavAdIsu gayA samANI anaMta-kAla-pariyaTTeNa vi NaM no pAvejjA beiMdiyattaNaM evaM kaha kaha vi bahukeseNa anaMta-kAlAo egiMdiyattaNaM khaviya beiMdiyattaM evaM teiMdiyattaM cauriMdiyattamavi keseNaM veyaittA paMciMdiyatteNaM AgayA samANI / ajjhayaNaM-2, uddeso-3 dubbhitthiya-paMDa-tericcha-veyamANI hA hA bhUya-kaTTha-saraNA siviNe vi adiTTha- sokkhA niccaM saMtAvuvveviyA, suhisayaNa-baMdhava-vivajjiyA, AjammaM kucchaNijjaM garahaNijjaM niMdaNijjaM khiMsaNijjaM bahu-kammaMtehiM anega-cADu-saehiM laddhodarabharaNA savva-loga- paribhUyA, cau-gatIe saMsarejjA, annaM ca NaM goyamA ! jAvaiyaM tIe pAva- itthIe baddha - puTThanikAiyaM kamma TThiiM samajjiyaM, tAvaiyaM itthiyaM abhilasiukAme purise ukkiTTha- kiTThayaraM anaMtaM kamma TThiiM baddha-puTTha-nikAiyaM samajjiNejjA, eteNaM aTTheNaM evaM vaccai, jahA NaM purise vi NaM je NaM no saMjujje se NaM dhanne je NaM saMjujje se NaM adhanne / [390] bhayavaM kesaNaM purise sa NaM pucchA jAva NaM dhannaM vayAsi ? goyamA ! chavvihe purise ne taM jahA-ahamAhame, ahame, vimajjhime, uttame, uttamuttame, savvuttamuttame / [391] tattha NaM je savvuttamuttame purise se NaM paMcagubbhaDajovvaNa- savvuttama-rUva-lAvaNNakaMti-kaliyAe vi itthIe niyaMbArUDho vAsasayaM pi ciTThijjA no NaM manasA vi taM itthiyaM abhilasejjA / [392] je NaM tu se uttamuttame se NaM jai kahavi tuDI - tihAeNaM manasA samayamekkaM abhilase tahA vi bIya samaye manaM sanniruMbhiya attANaM niMdejjA garahejjA na puNo bIeNaM tajjamme itthIyaM manasA vi u abhilasejjA, je NaM se uttame se NaM jai kaha vi khaNaM muhuttaM vA itthiyaM kAmijjamANiM pekkhejjA tao manasA abhilasejjA jAva NaM jAmaddha-jAmaM vA no NaM itthIe samaM vikammaM samAyarejjA / [393] jai NaM baMbhayArI kayapaccakkhANAbhiggahe, ahA NaM no baMbhayArI no kayapaccakkhANAbhiggahe to NaM niya- kalattabhayaNA na tu NaM tivvesu kAmesu abhilAsI bhavejjA, tassa eyassa NaM goyamA! atthi baMdho kiMtu anaMta- saMsAriyattaNaM no nibaMdhejjA | [394] jeNaM se vimajjhime se NaM niya- kalatteNaM saddhiM vikammaM samAyarejjA no NaM parakalatteNaM, ese ya NaM jai pacchA ugga- baMbhayArI no bhavejjA to NaM ajjhavasAya-visesaM taM tArisamaMgIkAUNaM anaMta - saMsAriyattaNe bhayaNA / jao NaM je kei abhigaya-jIvAi- payatthe savva-satte AgamAnusAreNaM susAhUNaM dhammovadvaMbha-dAnAi-dAna- sIla-tava-bhAvanAmaie cauvvihe dhamma-khaMdhe samanuTThejjA / se NaM jai kahavi niyama vayabhaMgaM na karejjA, tao NaM sAya-paraMparaeNaM sumAnusatta-sudevattAe jAva NaM aparivaDiya sammatte nisaggeNa vA abhigameNa vA jAva aTThArasasIlaMga sahassadhArI bhavittANaM niruddhAsavadAre, vihUya-rayamale pAvayaM kammaM khavittANaM sijjhejjA / [395] je ya NaM se ahame se NaM sa-para-dArAsatta- mAnase anusamayaM kUrajjhava-sAyajjhavasiyacitte hiMsAraMbha-pariggahAisu abhirae bhavejjA, tahA NaM je ya se ahamAhame se NaM mahA-pAva-kamme savvAo itthIo vAyA manasA ya kammuNA tivihaM tiviheNaM anusamayaM abhilasejjA tahA accaMtakUrajjhavasAyaajjhavasiehiM catte hiMsAraMbha - pariggahAsatte kAlaM gamejjA, eesiM donhaM pi NaM anaMta saMsAriyattaNe neyaM / [dIparatnasAgara saMzodhitaH ] [29] [39-mahAnisIhaM] Page #31 -------------------------------------------------------------------------- ________________ [396] bhayavaM je NaM se ahame je vi NaM se ahamAhame purise tesiM ca doNhaM pi anaMtasaMsAriyattaNaM samakkhAyaM to NaM ege ahame ege ahamAhame, etesiM doNhaM pi parisAvatthANaM ke paivisese ? goyamA! je NaM se ahama-purise se NaM jai vi u sa-para-dArAsatta-mAnase kUrajjhavasAyajjhavasiehiM citte hiMsAraMbha-pariggahAsatta-citte tahA vi NaM dikkhiyAhiM sAhuNIhiM annayarAsuM ca sIla-saMrakkhaNa-posahovavAsaajjhayaNaM-2, uddeso-3 nirayAhiM dikkhiyAhiM gAratthIhiM vA saddhiM AvaDiya-pelliyAmaMtie vi samANe no viyammaM samAyarejjA / je ya NaM se ahamAhame purise se NaM niya-janani-pabhiIe jAva NaM dikkhiyAIhiM sAhuNIhiM pi samaM viyamma samAyarejjA, te NaM ceva se mahA-pAva-kamme savvAhamAhame samakkhAe, se NaM goyamA paivisese / tahA ya je NaM se ahamma-purise se NaM anaMteNaM kAleNaM bohiM pAvejjA, je ya u Na se ahamAhame mahA-pAvakArI dikkhiyAhiM pi sAhuNIhiM pi samaM viyammaM samAyarijjA se NaM anaMta-hutto vi anaMta-saMsAramAhiMDiUNaM pi bohiM no pAvejjA, ese ya goyamA! bitie pai-visese / - [397] tattha NaM je se savvuttame se NaM chaumattha-vIyarAge nee, jeNaM tu se uttamuttame se NaM aNiDhipatta-pabhitIe jAva NaM uvasAmaga-khavae tAva NaM nioyaNIe, jeNaM ca se uttame se NaM appamattasaMjae nee, evameesiM nirUvaNA kujjA / / [398] je uNa micchadiTThI bhavittANaM uggabaMbhayArI bhavejjA hiMsAraMbha-pariggahAINaM virae, se NaM miccha-diTThI ceva nee no NaM sammadiTThI, tesiM ca NaM aviiya jIvAi-payattha-sabbhAvANaM goyamA ! no NaM uttamatte abhinaMdaNijje pasaMsaNijje vA bhavar3a jao teNaM te anaMtara-bhavie divvorAlie visae patthejjA, annaM ca kayAdI te divvitthiyAdao saMcikkhiya tao NaM baMbhavvayAo paribhaMsejjA niyANakaDe vA havejjA [399] je ya NaM se vimajjhime, se NaM taM tArisamajjhavasAyamaMgIkiccANaM virayAvirae dahavve | [400] tadA NaM je se ahame, je ya NaM se ahamAhame, tesiM tu NaM egaMteNaM jahA itthIsuM tahA NaM nee jAva NaM kamma-dviiM samajjejjA navaraM purisassa NaM saMcikkhaNagesuM vaccharuhovaratala-pakkhaesuM liMge ya ahiyayaraM rAgamuppajje, evaM ete ceva chappurisavibhAge / ___ [401] kAsiM ci itthINaM goyamA ! bhavvattaM sammatta-daDhattaM ca aMgI-kAUNaM jAva NaM savvuttame purisavibhAge tAva NaM ciMtaNijje, no NaM savvesimitthINaM / [402] evaM tu goyamA ! jIe itthIe -ti kAlaM purisasaMjoga-saMpattI na saMjAyA ahA NaM parisa-saMjoga-saMpattIe vi sAhINAe jAva NaM terasame coisame pannarasame NaM ca samaeNaM pariseNaM saddhiM na saMjuttA no viyammaM samAyariyaM, se NaM jahA ghana-kaTTha-taNa-dAru-samiddhe keI gAme i vA nagare i vA raNNe i vA saMpalitte caMDAnila-saMdhukkie payalittANaM payalittANaM niDajjhiya niDajjhiya cireNaM uvasamejjA / evaM igavIsame bAvIsame jAva NaM sattatIsaime samae jahA NaM padIva-sihA vAvannA punaravi sayaM vA tahAviheNaM cuNNa-jogeNaM vA payalijjA vA, evaM sA itthI-purisa-dasaNeNa vA purisAlAvaga-savaNeNa vA madeNaM kaMdappeNaM kAmaggie punaravi u payalejjA / dIparatnasAgara saMzodhitaH] [30] [39-mahAnisIha Page #32 -------------------------------------------------------------------------- ________________ [403] etthaM ca goyamA ! jaM itthIyaM bhaeNa vA lajjAe vA kulaMkuseNa vA jAva NaM dhammasakhAe vA taM veyaNaM ahiyAsejjA no viyamma samAyarejjA, se NaM dhannA se NaM pannA se ya NaM vaMdA se NaM pujjA se NaM dadvavvA se NaM savva-lakkhaNA se NaM savva-kallANa-kArayA se NaM savvuttama-maMgala-nihi se NaM suyadevatA se NaM sarassatI se gaM aMbaDaMDI se NaM accuyA se NaM iMdANI se NaM paramapavittuttamA siddhI muttI sAsayA sivagai tti / ajjhayaNaM-2, uddeso-3 [404] jAmitthiyaM taM veyaNaM no ahiyAsejjA viyammaM vA samAyarejjA, se NaM adhannA se NaM apannA se NaM avaMdA se NaM apajjA se NaM adaTThavvA se NaM alakkhaNA se NaM bhagga-lakkhaNA se NaM savva amaMgala-akallANa-bhAyaNA, se NaM bhaTTha-sIlA se NaM bhaTThAyArA se NaM paribhaTTha-cArittA se NaM niMdanIyA se NaM garahaNIyA se NaM khiMsaNijjA: chaNijjA se NaM pAvA se NaM pAvA-pAvA se NaM mahApAvA-pAvA se NaM apavitti tti / / ___ evaM tu goyamA caDulattAe bhIruttAe kAyarattAe lolattAe ummAyao vA dappao vA kaMdappao vA aNappa-vasao vA AuTTiyAe vA, jamitthiyaM saMjamAo paribhassiya dUraddhANe vA gAme vA nagare vA rAyahANIe vA vesa-ThagahaNaM acchaDDhiya-puriseNaM saddhiM viyamma samAyarejjA bhUo bhUo purisaM kAmejja vA ramejja vA ahA NaM tameva doyatthiyaM kajjaM ii parikappettA NaM tamAIvejjA, taM ceva AIvamANI passiyANaM ummAyao vA dappao vA kaMdappao vA aNappavasao vA AuTTiyAe vA / kei Ayarie i vA sAmaNNa-saMjae i vA rAya-saMsie i vA vAya-laddhijatte i vA tavoladdhijutte i vA jogacuNNaladdhijutte i vA viNNANaladdhijutte i vA jugappahANe i vA pavayaNappabhAvage i vA, tamatthiyaM annaM vA rAmejja vA kAmejja vA abhilasejja vA bhujejja vA paribhujejja vA jAva NaM viyammaM vA samAyarejjA, se NaM duraMta-paMta-lakkhaNe ahanne avaMde adahavve apavitte apasatthe akallANe amaMgale niMdaNijje garahaNijje khiMsaNijje kucchaNijje, se NaM pAve se NaM pAva-pAve se NaM mahApAve-se NaM mahApAva-pAve se NaM bhaTTha-sIle se NaM bhaTThAyAre se NaM nibbhaducAritte mahA-pAva-kammakArI | jai NaM pAyacchittamabbhuTejjA tao NaM maMdaratuMgeNaM vareNaM sarIreNaM uttameNaM saMghayaNeNaM uttameNaM poruseNaM uttameNaM satteNaM uttameNaM tatta-pariNANeNaM uttameNaM vIriyasAmattheNaM uttameNaM saMvegeNaM uttamAe dhamma-saddhAe uttameNaM AukkhaeNaM taM pAyacchittamanucarejjA, te NaM tu goyamA ! sAhUNaM mahAnubhAgANaM aTThArasa-parihAra-DhANAiM nava-baMbhacera-guttIo vAgarijjati | [405] se bhayavaM! ki pacchitteNaM sujjhejjA ? goyamA ! atthege je NaM sujjhejjA atthege je NaM no sujjhejjA, se bhayavaM ! keNaM aTeNaM evaM vuccai ? jahA NaM goyamA ! atthege je NaM sujjhejjA, atthege je zaM no sujjhejjA, goyamA ! atthege je NaM niyaDI-pahANe saDha-sIle vaMka-samAyAre, se NaM sasalle AloittANaM sasalleNa ceva pAyacchittamanucarejjA se NaM avisuddha-sakalusAsae no sujjhejjA | atthege je NaM ujjU paddhara-sarala-sahAve jahA-vattaM nIsallaM nIsaMkaM supariphuDaM AloittANaM jahovaiTuM ceva pAyacchittamanacidvejjA se NaM nimmala-nikkalasa-visaddhAsae vi sajjhejjA, eteNaM adveNaM evaM vaccai jahA NaM goyamA! atthege je NaM sujjhejjA, atthege je NaM no sujjhejjA / [406] tahA NaM goyamA ! itthIyaM nAma purisANaM ahamANaM savva-pAva-kammANaM vasuhArA tamaraya-paMka-khANI soggai-maggassa NaM aggalA narayAvayArassa NaM samoyaraNa-vattaNI, abhUmayaM visakaMdaliM [dIparatnasAgara saMzodhitaH] [31] [39-mahAnisIha Page #33 -------------------------------------------------------------------------- ________________ aNaggiyaM caDDuliM abhoyaNaM visUiyaM anAmiyaM vAhiM aveyaNaM mucchaM anovasaggaM mAriM aniyaliM guttiM arajjue pAse aheue maccU, tahA ya NaM goyamA itthi saMbhoge purisANaM manasA vi NaM aciMtaNijje aNajjhavasaNijje apatthaNijje anIhaNijje aviyappaNijje asaMkappaNijje anabhilasaNijje asaMbharaNijje tivihaM tiviheNaM ti / jao NaM itthiyaM nAma purisassa NaM goyamA ! savvappagAresuM pi dussAhiya-vijjaM piva ajjhayaNaM-2, uddeso-3 dosuppAyaNiM sAraMbha-saMjaNagaM pi va puNo asaMjamAyaraNaM apuTThadhamma khaliyacArittaM piva anAloiyaM aniMdiyaM agarahiyaM akaya-pAyacchittajjhavasAyaM paDucca anaMta-saMsAra pariyaTTaNa - dukkhasaMdohaM, kaya-pAyacchita-visohiM pi va puNo asaMjamAyaraNaM mahaMta - pAva - kamma-saMcayaM hiMsaM va sayala telokka-niMdiyaM, adiTTha-paraloga-paccavAyaghoraMdhayAra-naraya-vAso iva - niraMtarAgeNa - dukkha - nihiM tti / [407] aMga-paccaMga-saMThANaM cArulla viya- pehiyaM | itthINaM taM na nijjhAe kAma-rAga- vivaDDhaNaM / / [ 408] tahA ya itthIo nAma goyamA ! palaya kagAla rayaNI - miva savva - kAlaM tamovalittAo bhavaMti, vijju iva khaNadiTTha-naTTha-pemmAo bhavaMti, saraNAgaya ghAyago iva ekka jammiyAo takkhaNa-pasUyajIvaMta-muddha-niya-sisu-bhakkhIo iva mahA-pAva-kammAo bhavaMti, khara-pavaNuccAliya-lavaNovahi-velAiva bahuviha-vikappa-kallolamAlAhiM NaM khaNaM pi egattha hi asaMThiya-mAnasAo bhavaMti sayaMbhuramaNovahimamiva duravagAha-kaitavAo bhavaMti, pavaNo iva caDula- sahAvAo bhavaMti / aggI iva savva-bhakkhAo vAU iva savva-pharisAo takkaro iva paratthalolAo sANo iva dAnamettamettIo maccho iva havva-paricatta-nehAo, evamAi- anega-dosa- lakkha-paDipunna- savvaMgovaMga-sabbhiMtarabAhirANaM mahApAva-kammANaM avinaya - visa-maMjarINaM tatthuppanna-anattha- gaMtha-pasUINaM itthINaM, anavarayanijjharaMtaduggaMdhA'sui-cilINa-kucchaNijja-niMdaNijja-khiMsaNijja- savvaMgovaMgANaM sabbhaMtara vAhirANaM, paramatthao mahAsattANaM nivviNNakAma - bhogANaM goyamA ! savvuttamuttamapurisANaM ke nAma sayaNNe suviNNAyadhammAhamme khaNamavi abhilAsaM gacchijjA / [409] jAsiM ca NaM abhilasiukAmo purise tajjoNiM samucchima paMciMdiyANaM ekka pasaMgeNaM ceva navaNhaM saya-sahassANaM niyamAo uddavage bhavejjA te ya accaMta - suhumattAo maMsa - cakkhuNo na pAsiyA / [410] ee NaM aTTheNaM evaM vuccai jahA NaM goyamA ! no itthIyaM AlavejjA no saMlavejjA no ullavejjAno itthINaM aMgovaMgAI saMnirikkhejjA jAva NaM no itthIe saddhiM ege bhayArI addhA paDivajjejjA | [411] se bhayavaM ! kimitthie saMlAvullAvaMgoghaMga - nirikkhaNaM vajjejjA se mehuNaM ? goyamA! ubhayamavi se bhayavaM kimitthi-saMjoga - samAyaraNe mehuNe parivajjiyA uyAhu NaM bahuvihesuM sacittAcittavatthu-visaesuM mehuNa - pariNAme tivihaM tiviheNaM mano- vai-kAya-jogeNaM savvahA savva-kAlaM jAvajjIvAe tti goyamA ! savvahA vivajjejjA / ? [412] se bhayavaM ! je NaM keI sAhU vA sAhuNI vA mehuNamAsevejjA se NaM vaMdejjA goyamA! je NaM keI sAhU vA sAhUNI vA mehuNaM sayameva appaNA sevejja vA parehi uvaisettuM sevAvejjA vA sevijjamANaM samaNujANejjA vA divvaM vA mANusaM vA tirikkha joNiyaM vA jAva NaM karakammAiM [dIparatnasAgara saMzodhitaH] [32] [39-mahAnisIhaM] Page #34 -------------------------------------------------------------------------- ________________ sacittAcittaM-vatthuvisayaM vA vivihajjhavasAeNa kArimAkArimovagaraNeNaM manasA vA vAyasA vA kAraNa vA se NaM samaNe vA samaNI vA dUraMta-pata-lakkhaNa-adaTThavve amagga- samAyAre mahApAva-kamme no NaM vaMdejjA no NaM vaMdAvejjA no NaM vaMdijjamANa vA samaNujANejjA tivihaM jAva NaM visohikAlaM ti, se bhayavaM je vaMdejjA se kiM labhejjA ?, goyamA ! je taM vaMdejjA se aTThArasaNhaM sIlaMgasahassadhArINaM mahAnubhAgANaM titthayarAdINaM mahatIM AsAyaNaM kujjA, je NaM titthayarAdINaM AsAyaNaM kujjA, ajjhayaNaM-2, uddeso-3 seNaM ajjhavasAyaM pasccA jAva NaM anaMta saMsAriyattaNaM labhejjA / [413] vippahiccitthiyaM sammaM, savvahA mehuNaM piya atthege goyamA ! pANI je no caiya pariggahaM || [414] jAvaiyaM goyamA ! tassa sacittAcittobhayattagaM pabhUyaM cAnujIvassa bhavejjA u pariggahaM / / [415] tAvaieNaM tu so pANI sasaMgo mokkha - sAhaNaM nANAdi- tigaM na ArAhe tamhA vajje pariggahaM || [416] atthege goyamA ! pANI je payahittA pariggahaM AraMbhaM no vivajjejjA jaM cIyaM bhavaparaMparA || [417] AraMbhe patthiyassega - viyala - jIvassa vaiyare saMghaTTaNAiyaM kammaM jaM baddhaM goyamA ! suNa / / [418] ege beiMdie jIve egaM samayaM anicchamANe balAbhiogeNaM hattheNa vA pAeNa vA annayareNa vA salAgAi uvagaraNa-jAeNaM je kei pANI agADhaM saMghaTTejjA vA saMghaTTAvejja vA saMghaTijjamANaM vA agADhaM parehiM samaNujANejjA, se NaM goyamA ! jayA taM kammaM udayaM gacchejjA tayA NaM mahayA keseNaM chammAseNaM vedejjA gADhaM duvAlasahiM saMvaccharehiM, tameva agADhaM pariyAvejjA vAsa- sahasseNaM gADhaM dasahiM vAsasahassehiM, tameva agADhaM kilAmejjA vAsa - lakkheNaM gADhaM dasahiM vAsalakkhehiM, ahA NaM uddavejjA tao vAsakoDie evaM ti-cau-paMciMdiesu daTThavvaM / [419] suhumassa puDhavi-jIvassa jatthegassa virAhaNaM appAraMbhaM tayaM beMti goyamA [420] suhumassa puDhavi-jIvassa vAvattI jattha saMbhave mahAraMbhaM tayaM beMti goyamA [421] evaM tu sammilaMtehiM kammukkuruDehiM goyamA se sobbhe anaMtehiM je AraMbhe pavattae || [422] AraMbhe vaTTamANassa baddha-puTThe-nikAiyaM kammaM baddhaM bhave jamhA tamhAraMbhaM vivajjae || [423] puDhavAi-ajIva-kAyaM tA savva-bhAvehiM savvahA AraMbhA je niyaTTejjA, se airA jamma-jarA-maraNa / savva-dAridda-dukkhANaM vimuMccaiti / / [ 424] atthege goyamA ! pANI je eyaM paribujjhiuM [33] [dIparatnasAgara saMzodhitaH ] ! savva-kevalI / / ! savva kevalI || I | | | | I ! | I [39-mahAnisIhaM] Page #35 -------------------------------------------------------------------------- ________________ egaMta-saha-tallicche na labhe sammaggavattaNiM / / [425] jIve saMmagga-moiNNe ghora-vIratavaM care acayaMto ime paMca kujjA savvaM niratthayaM / / [426] kusIlosaNNa-pAsatthe sacchaMde sabale tahA diTThIe vi ime paMca goyamA ! na nirikkhae || ajjhayaNaM-2, uddeso-3 - - - - [427] savvannu-desiyaM maggaM savva-dukkha-paNAsagaM sAyA gArava-garue vi annahA bhaNiumujjhae || [428] payamakkharaM pi jo egaM savvannUhiM pavediyaM na roejja annahA bhAse miccha-ditI sa nicchiyaM / / [429] eyaM nAUNa saMsaggiM darisaNAlAva saMthavaM savAsaM ca hiyAkaMkhI savvovAehiM vajjae || [430] bhayavaM! nibbhaTTha-sIlANaM darisaNaM taM pi necchasi pacchittaM vAgaresI ya iti ubhayaM na jujjae / / [431] goyamA! bhaTTha-sIlANaM dattare saMsAra-sAgare dhuvaM tamanukaMpittA pAyacchitte padarisie / / [432] bhayavaM! kiM pAyacchitteNaM chiMdijjA nAragAuyaM anucariUNa pacchittaM bahave duggaiM gae / / [433] goyamA! je samajjejjA anaMta-saMsAriyattaNaM pacchitteNaM dhuvaM taM pi chiMde kiM puNo narayAuyaM ? || [434] pAyacchittassa bhuvaNettha nAsajjhaM kiMci vijjae bohilAbhaM pamottUNaM hAriyaM taM na labbhae || [435] taM cAukAya-paribhoge teukAyassa nicchiyaM abohilAbhiyaM kammaM bajjhae mehaNeNa ya / / [436] mehaNaM Au-kAyaM ca teu-kAyaM taheva ya tamhA tao vi jatteNaM vajjejjA saMjaiMdie / / [437] se bhayavaM gAratthINaM savvamevaM pavattaI, tA jai abohI bhavejja esu tao sikkhA-guNA 'NuvvayadharaNaM tu nipphalaM // [438] goyamA! duvihe pahe akkhAe sussamaNe ya susAvae mahavvaya-dhare paDhame bIe 'Nuvvaya-dhArae [439] tivihaM tiviheNaM samaNehiM savva-sAvajjamujjhiyaM jAvajjIvaM vayaM ghoraM paDivajjiyaM mokkha-sAhaNaM [440] duvihega-vihaM tivihaM vA thUlaM sAvajjamujjhiyaM uddiTTha-kAliyaM tu vayaM deseNaM na saMvase gAratthIhiM [441] taheva tivihaM tiviheNaM icchAraMbha-pariggahaM / = - = = dIparatnasAgara saMzodhitaH] [34] [39-mahAnisIha Page #36 -------------------------------------------------------------------------- ________________ vosiraMti anagAre jinaligaM tu dhareMti te [442] iyare uNaM anujjhittA icchAraMbha-pariggahaM sadArAbhirae sa gihI jina-liMgaM tu pUyae na dhArayaM ti [443] to goyamega-desassa paDikkaMte gAratthe bhave taM vayamanupAlayaMtANaM no siM AsAyaNaM bhave ajjhayaNaM-2, uddeso-3 / / - - - - - - - - [444] je puNa savvassa paDikkaMte dhAre paMca-mahavvae jinaliMgaM tu samuvvahai taM tigaM no vivajjae [445] to mahayAsAyaNaM tesiM itthi-ugI-Au-sevaNe anaMtanANI jine jamhA eyaM manasA vi naa| 'bhilase // [446] tA goyamA ! sahiyaeNaM evaM vImasiuM daDhaM vibhAvaya jai baMdhejjA gihi no u abohilAbhiyaM [447] saMjae puNa nibaMdhejjA eyAhiM heUhiM ya ANAikkama-vaya-bhaMgA taha ummagga-pavattaNA [448] mehaNaM cAyukAyaM ca teukAyaM taheva ya havai tamhA titayaM ti jatteNaM vajjejjA savvahA munI [449] je caraMte va pacchittaM maNeNaM saMkilissae jaha bhaNiyaM vAhaNANuDhe nirayaM so teNa vaccae [450] bhayavaM maMdasaddhehiM pAyacchittaM na kIraI aha kAhiMti kiliTTha-maNe to anukaMpa virujjhae ? // [451] nArAyAdIhiM saMgAme goyamA ! sallie nare salluddharaNe bhave dukkhaM nAnukaMpA virujjhae [452] evaM saMsAra-saMgAme aMgovaMgata-bAhiraM bhAva-salluddharitANaM anukaMpA anovamA bhayavaM! sallaMmi dehatthe dukkhie haoNti pANiNo jaM samayaM nipphiDe sallaM takkhaNA so sahI bhave [454] evaM titthayare siddhe sAha-dhamma vivaMciuM jamakajjaM kayaM teNaM nisirieNaM sahI bhave [455] pAyacchitteNaM ko tattha kArieNaM guNo bhave ? | jeNaM thevassa vI desi dukkaraM duranuccaraM [456] uddhariuM goyamA ! sallaM vaNa-bhaMge jAva no kaye vaNa-piMDIpaTTa-baMdhaM ca tAva no kiM parujjhae ? || [457] bhAvasallassa vaNa-piMDi paTTa-bhao imo bhave pacchitto dukkharohaM pi pAva-vaNaM khippaM parohae [458] bhayavaM! kimanvijjate savvaMte jANie i vA dIparatnasAgara saMzodhitaH] [35] [39-mahAnisIha [453] Page #37 -------------------------------------------------------------------------- ________________ sohei savva-pAvAiM pacchitte savvaNNu-desie [459] susAu-sIyale udage goyamA ! jAva no pibe nare gimhe viyANaMte, tAva taNhA na uvasame [460] evaM jANittu pacchittaM asaDha-bhAve na jA care tAva tassa tayaM pAvaM vaDaDhae u na hAyae ajjhayaNaM-2, uddeso-3 - - - - - // [461] bhayavaM! kiM taM vaDDhejjA jaM pamAdeNa katthaI Agaya? puNo Auttassa tettiyaM kiM na dvAyae [462] goyamA! jaha pamAeNaM anicchaMto 'hi-DaMkie? | Auttassa jahA pacchA visaM vaDDhe taha ceva pAvagaM [463] bhayavaM! je vidiya-paramatthe savva-pacchitta-jANage te kiM paresiM sAhiti niyama-kajjaM jahaTThiyaM [464] goyamA-maMta-taMtehiM diyahe jo koDimuTThave se vi daDhe vinicceTe dhAriyaNNehiM bhallie [465] evaM sIlujjale sAhU pacchittaM tu daDhavvae annesiM niuNa-laddhaDhaM sohe sasIsaM va NhAvIo jaha tti .bIe ajjhayaNe taio uddeso samatto . bIaM ajjhayaNaM samattaM . [466] eesiM t doNhaM pi ajjhayaNANaM vihipuvvageNaM savva-sAmaNNaM vAyaNa 0 taiyaM ajjhayaNaM - kusIlalakkhaNaM 0 [467] ao paraM caukkaNNaM sumahatthAisayaM paraM ANAe saddaheyavvaM sattatthaM jaM jaha-dviyaM [468] je ugdhADaM parUvejjA dejjA va ajogassa u vAejja abaMbhayArI vA avihIe anudidaM pi vA [469] ummAyaM va labhejjA rogAyaMkaM va pAuNe dIhaM bhaMsejja saMjamAo samaranaMte vA nayA vi ArAhe [470] etthaM tu jaM vihI-puvvaM paDhamajjhayaNe parUviyaM tIe ceva vihie taM vAejjA sesANimaM vihiM [471] bIyajjhayaNembile paMca-navhesA tahiM bhave taie solasa uddese aTTha-tattheva aMbile [472] jaM taie taM cautthe vi paMcamammi chAyaMbile chaTTe do sattame tinni aTThame AyaMbile dasa [473] anikkhitta-bhatta-pANeNa saMghaTTeNaM imo mahA nisIha-vara-syakkhadhaM voDhavvaM ca Auttaga-pAnageNaM ti = = = = = ___ = // dIparatnasAgara saMzodhitaH] [36] [39-mahAnisIha Page #38 -------------------------------------------------------------------------- ________________ [474] gaMbhIrassa mahA-maiNo ujjuyassa tavo-guNe suparikkhiyassa kAleNaM saya-majjhegassa vAyaNaM [475] khetta-sohIe niccaM tu uvautto bhaviyA jayA tayA vAejjA eyaM tu annahA u chalijjaI [476] saMgovaMga-suthasseyaM nIsaMdaM tattaM-paraM ajjhayaNaM-3, uddeso mahA-nihi vva avihIe giNhate NaM chalijjae [477] ahavA savvAI seyAI baha-vigghAiM bhavaMti u seyANa paraM seyaM suyakkhaMdhaM nivvigdhaM [478] je dhanne punne mahAnubhAge se vAiyA se bhayavaM ! kerisaM tesiM kusIlAdINa lakkhaNaM samma vinnAya jeNaM tu savvahA te vivajjae [479] goyamA! sAmannao tesiM lakkhaNameyaM nibodhaya je naccA tesi saMsaggI savvahA parivajjae [480] kusIle tAva dussayahA osanne duvihe muNe pasatthe nANamAdINaM sabale bAisaI vihe [481] tattha je te u dusayahA u vocchaM to tAva goyamA kusIle jesiM saMsaggIdoseNaM bhassaI munI khaNA // [482] tattha kusIle tAva samAsao duvihe nee-paraMpara-kusIle ya aparaMpara-kusIle ya | tattha NaM je te paraMpara-kusIle te vi u duvihe nee-satta-du-guru-paraMpara-kusIle ega-du-ti-guruparaMpara-kusIle ya / [483] je vi ya te aparaMpara-kusIle te vi u duvihe nee-Agamao no Agamao ya / [484] tattha-Agamao-guru-paraMparaeNaM AvaliyAe na keI kusIle AsI u, te ceva kusIle bhavati / [485] no Agamao anegavihA taM jahA nANa-kusIle daMsaNa-kusIle caritta-kusIle tavakusIle vIraya-kusIle / [486] tattha NaM je se nANa-kusIle se NaM tivihe nee pasatthApasatya-nANa-kusIle, apasatthanANa-kusIle, supasatthanANa-kusIle / [487] tattha je se pasatthApasattha-nANa-kusIle se duvihe nee Agamao noAgamao ya tattha Agamao vihaMganANI pannaviya pasatthA'pasatthayattha-jAla-ajjhayaNa'jjhAvaNa-kusIle | no Agamao anegahA pasatthApasattha-para-pAsaMDa-sattha-jAlAhijjaNa-ajjhAvaNa-vAyaNA'nupehaNakusIle / __[488] tattha je te apasattha-nANa-kusIle te egUNatIsaivihe dahavve, taM jahA-sAvajja-vAyavijjA-maMta-taMta-pauMjaNa-kasIle, vijjA-maMta-taMtAhijjaNa-kusIle, vattha-vijjA pauMjaNA hijjaNa-kusIle, gaharikkha-cAra-joisa-sattha-pauMjaNAhijjaNa-kusIle, nimitta-lakkhaNa-pauMjaNAhijjaNa kusIle sauNalakkhaNa-pauMjaNAhijjaNa-kusIle, hatthi-sikkhA-pauMjaNAhijjaNa-kusIle, dhanuvveya-pauMjaNAhijjaNa kusIle, [dIparatnasAgara saMzodhitaH] [37] [39-mahAnisIha Page #39 -------------------------------------------------------------------------- ________________ gaMdhavvaveya-pauMjaNAhijjaNa-kusIle, purisa-itthI-lakkhaNa-pauMjaNajjhAvaNa-kusIle, kAma-satthapauMjaNAhijjaNa-kusIle, kuhugiMda jAla-sattha-pauMjaNAhijjaNa-kusIle, Alekkha-vijjAhijjaNa-kusIle, leppa-kamma-vijjA-hijjaNa-kusIle, vamana-vireyaNa-bahuvelli jAla-samuddharaNa-kaDhaNa-kADhaNa-vaNassai-valli moDaNa-tacchaNAi bahudosa-vijjaga sattha-pauMjaNAhijja-najjhAvaNa-kusIle evaM jANa-joga-paDijoga-cuNNavaNNa-dhAuvvAya rAya-daMDanII sattha-asaNi-pavva agghakaMDa-rayaNaparIkkhA rasaveha-sattha samacca-sikkhA gUDhaajjhayaNaM-3, uddeso maMta-taMta kAla-desa-saMdhi-viggaho-vaesa-sattha-samma-jANa-vavahAra nirUvaNa'tta-sattha-pauMjaNAhijjaNa-apasattha nANakusIle, evameesiM ceva pAva-suyANaM vAyaNA pehaNA parAvattaNA anusaMdhaNA savaNA'yaNNaNa-apasatthanANa-kusIle / [489] tattha je ya te supasattha-nANa-kusIle te vi ya duvihe nee Agamato noAgamao ya tattha ya Agamao supasatthaM paMca-ppayAraM nANaM asAyaMte supasattha-nANa-dhare i vA AsAyaMte supasattha-nANa kusIle / [490] no Agamao ya supasattha-nANa-kusIle aTThahA nee taM jahA-akAleNaM supasatthanANAhijjaNa'jjhAvaNa-kusIle, avinaeNaM supasattha nANAhijjaNajjhAvaNa kusIle, abahumAnenaM supasattha nANAhijjaNakusIle anovahANeNaM supasattha nAnAhijjaNa'jjhAvaNa-kusIle, jassa ya sayAse supasattha suttatthobhayamahIyaM taM ninhavaNa-supasattha-nANa-kusIle, sara-vaMjaNa-hInakkhariya-'ccakkhariyA hIya'jjhAvaNa supasattha nANa-kusIle, vivarIya suttatthobhayAhIyajjhAvaNa supasattha-nANa-kusIle saMdiddha-suttatthobhayAhIya jjhAvaNa supasatthanANa-kusIle / __ [491] tattha eesiM aTThaNhaM pi payANaM goyamA! je kei anovahANeNaM supasatthaM nANa-mahIyaMti ajjhAvayaMti vA ahIyate i vA ajjhAvayaMte i vA samaNujANaMti vA te NaM mahA-pAvakamme mahatI supasatthanANassAsAyaNaM pakvvaMti / [492] se bhayavaM! jai evaM tA kiM paMca-maMgalassa NaM uvahANaM kAyavvaM?, goyamA ! paDhamaM nANaM tao dayA dayAe ya savva-jaga-jIva-pANa-bhaya-sattANaM attasama-darisittaM, savva-jaga-jIva-pANa-bhUya-sattANaM attasama daMsaNAo ya tesiM ceva saMghaTTaNa-pariyAvaNa-kilAvaNoddAvaNAi-dukkhu-pAyaNa-bhaya vivajjaNaM, tao anAsavo anAsavAo ya saMvuDAsavadArattaM saMvuDAsava-dAratteNaM ca damo pasamo, tao ya sama-sattu-mittapakkhayA sama-sattu-mitta-pakkhayAe ya arAga-dosattaM tao ya akohayA amAnayA amAyayA alobhayA akoha-mAna-mAyA-lobhayAe ya akasAyattaM, tao ya sammattaM samattAo ya jIvAi-payattha-parinnANaM tao ya savvattha-apaDibaddhattaM savvatthApaDibaddhatteNa ya annANa-moha-micchattakkhayaM, tao vivego vivAgAo ya heya-uvAeya-vattha-viyAleNe-gaMta-baddha-lakkhattaM tao ya ahiya-pariccAo hiyAyaraNe ya accatamabbhujjamo tao ya parama pavittuttama-khaMtAdidasaviha-ahiMsA-lakkhaNa-dhammANuTThAnekka karaNa-kArAvaNAsattacittayAe | tao ya khaMtAdi dasaviha ahiMsA lakkhaNa dhammANuDhANikka karaNa kArAvaNA satta-cittayAe ya savvuttamA khaMtI savvuttamaM miuttaM savvuttaM ajjava-bhAvattaM savvuttamaM sabajjhabbhaMtaraM savva-saMgapariccAgaM savvuttamaM sabajjhabbhaMtara-duvAlasaviha-accaMta-ghora-vIrugga-kaTTha-tava-caraNANuTThANAbhiramaNaM savvuttamaM sattarasaviha-kasiNa-saMjamANTThANa paripAlaNekka baddha-lakkhattaM savvuttamaM saccagiraNaM chakkAya-hiyaM / anigUhiya bala-vIriya-purisakkAra parakkamaparitolaNaM ca / savvuttama-sajjhAyajhANa-salileNaM pAvakamma[dIparatnasAgara saMzodhitaH] [38] [39-mahAnisIha Page #40 -------------------------------------------------------------------------- ________________ mala-leva-pakkAlaNaM ti savvuttamuttamaM AkiMcaNaM savvuttamamuttamaM parama-pavittuttama-savva-bhAva-bhAvaMtarehiM NaM suvisuddha savva dosa vippamukka navaguttI-saNAha aTThArasa-parihAraTThANa pariveDhiya sududdhara-ghora-baMbhavaya-dhAraNaMti tao eesiM ceva savvuttama-khaMtI-maddava-ajjava-muttI tava saMjama-sacca-soya-AkiMcaNa sududdhara-baMbhavaya-dhAraNa-samuTThANeNaM ca savva-samAraMbha-vivajjaNaM, tao ya-puDhavi dagA-gaNi-vAU-vaNapphaI bi-ticau-paMcidiyANaM taheva ajIva-kAya saMraMbha-samAraMbhAraMbhANaM ca mano-vai-kAya-tieNaM tivihaM tiviheNaM ajjhayaNaM-3, uddeso soiMdiyAdi-saMvaraNa AhArAdi-saNNA vippajaDhattAe vosiraNaM, tao ya aTThArasa-sIlaMga-sahassa-dhArittaM amaliya-aTThArasa-sIlaMga-sahassa-dhAraNeNaM ca akhaliya-akhaMDiya-amaliya avirAhiya-sudugguggayaravicittAbhiggaha-nivvAhaNaM, tao ya recchoIriya-ghora parisahovasaggAhiyAsaNaM samakaraNeNaM / tao ya ahorAyAi-paDimAsuM mahA-payattaM, tao nippaDikamma-sarIrayA nippaDikammasarIrattAe ya sukkajjhANe nippakaMpattaM, tao ya anAi-bhava-paraMpara-saMciya-asesa-kammaTTha-rAsi-khayaM anaMtanANa-daMsaNa-dhArittaM ca caugai-bhava-cAragAo nippheDaM savva-dukkha-vimokkhaM mokkha-gamanaM ca, tattha adiTThajamma jarA-maraNANi? saMpaogiTTha viyoya-saMtAvuvvevagaya-ayasabbhakkhANaM mahavAhi-veyaNA roga-soga-dAridda dukkha bhaya-vemanassattaM, tao ya egatiya accaMtiyaM siva-malayamakkhayaM dhuvaM parama-sAsayaM niraMtaraM savvuttamaM sokkhaM ti, tA savvameveyaM nANAo pavattejjA | tA goyamA egaMtiya-accaMtiya-parama-sAsaya-dhuva-niraMtara-savvuttama-sokkha-kaMkhuNA paDhamayarameva tAvAyareNaM sAmAiyamAiyaM loga-biMdusAra-pajjavasANaM duvAlasaMga suyanANaM, kAlaMbilAdi-jahutta-vihiNovahANeNaM hiMsAdIyaM ca tivihaM tiviheNaM paDikkaMteNaM ya, sara-vaMjaNa-mattA-biMdupaya-kkharAnUnagaM payaccheda-ghosabaddhayANupuvvi-puvvANupuvvI anAnupuvvIe suvisuddhaM acorikkAyaeNaM egattaNeNaM suviNNeyaM, taM ca goyamA ! anihanorapAra-suvicchinna-caramoyahi miyasuduravagAhaM sayala-sokkha-parama-heu-bhUyaM ca, tassa ya sayala-sokkhaheu-bhUyAo na iTTa-devayA-namokkAravirahie keI pAraM gacchejjA, iTTa-devayANaM ca namokkAraM paMcamaMgalameva goyamA ! No na maNNaMti, tA niyamao paMcamaMgalasseva paDhamaM tAva vinaovahANaM kAyavvaM ti | [493] se bhayavaM kayarAe vihie paMca-maMgalassa NaM vinaovahANaM kAyavvaM ?, goyamA imAe vihie paMcamaMgalassa NaM vinaovahANaM kAyavvaM, taM jahA-supasatthe ceva sohaNe tihi-karaNa-muhutta-nakkhattajoga-lagga-sasIbale, vippamukka-jAyAimayAsaMkeNa saMjAya-saddhA-saMvega-sutivvatara-mahaM-tullasaMtasuhajjhavasAyAnugayabhattI-bahumAna-puvvaM niNiyANa duvAlasa-bhatta-dvieNaM, ceiyAlaye jaMtuvirahi-ogAse, bhattibhara-nibbharuddhasiya-sasIsaromAvalI papphulla-vayaNa-sayavatta pasaMta-soma-thira-diTThI nava-nava-saMvegasamucchalaMta saMjAya-bahala ghana-niraMtara aciMta-parama-suha-pariNAma visesullAsiya, sajIva vIriyANu-samayavivaDDhaMta pamoya suvisuddha sunimmala vimala thira-daDhayaraMtakaraNeNaM, khitinihiya-jANu Na si-uttamaMga-karakamala-maula sohaMjali-puDeNaM, siri-usabhAi pavara-vara dhamma-titthayara paDimA-biMba vinivesiya-nayanamAnasegagga-taggayajjhavasAeNaM, samayaNNudaDhacarittAdi guNa-saMpaovaveya guru-saddatthatthANuTThANa karaNekka-baddhalakkha tavAhiya guruvayaNa-viniggayaM vinayAdi-bahumAna pariosA'nu-kaMpovaladdhaM, anega-soga saMtA-buvvevagamahavA-dhiveyaNA ghora-dukkha dAridda-kilesa roga-jamma-jarA-maraNa gabbha vAsa nivAsAi-duTTha-sAvagAgAha-bhImabhavodahi-taraMDaga-bhUyaM iNamo / [dIparatnasAgara saMzodhitaH] [39] [39-mahAnisIha Page #41 -------------------------------------------------------------------------- ________________ sayalAgama-majjha-vattagassa micchatta-dosAvahaya visiTTha buddhI-parikappiya-kubhaNiya-aghaDamAna asesa-heu didvaMta-juttI-viddhaMsa nikka-paccala poDhassa paMca-maMgala-mahAsuyakkhaMdhassa paMcajjhayaNega-cUlAparikkhittassa pavara-pavayaNa-devayAhi-TThiyassa, tipada-paricchinnegAlAvaga sattakkhara-parimANaM anaMtagamapajjavattha-pasAhagaM, savva-mahAmaMta-payara-vijjANaM parama-bIya-bhUyaM, namo arahaMtANaM ti, paDhamajjhayaNaM ahijjeyavvaM, taddiyahe ya AyaMbileNaM pAreyavvaM / taheva bIya-dIne anegAi-saya-guNa-saMpaovaveyaM anaMtara-bhaNiyattha-pasAhagaM anaMtarutteNeva ajjhayaNaM-3, uddeso kameNaM dupaya paricchinnegAlAvaga paMcakkhara-parimANaM namo siddhANaM ti bIyamajjhayaNaM ahijjeyavvaM ti, taddiyahe ya AyaMbileNa pAreyavvaM, evaM anaMtara-bhaNieNeva kameNaM anaMtaruttattha pasAhagaMti paya-paricchinnegAlAvagaM sattakkharaparimANaM namo AyariyANaM ti taiyaM ajjhayaNaM AyaMbileNaM ahijjeyavvaM, tahA ya anaMtaruttha pasAhagaM ti paya paricchinnegAlAvagaM sattakkhara parimANaM namo uvajjhAyANaM ti cautthaM ajjhayaNaM cauttha-dine AyaMbileNa eva, taheva anaMtara bhaNiyattha pasAhagaM paMcapaya-paricchinnegAlavaga-navakkharaparimANaM namo loe savvasAhUNaM ti paMcamajjhayaNaM paMcama dine AyaMbileNa / taheva taM atthAnugAmiyaM ekkArasa-paya-paricchinna-tiyAlAvagA-tettIsa akkhara-parimANaM eso paMcanamokkAro, savva-pAva-ppaNAsaNo, maMgalANaM ca savvesiM, paDhama havai maMgalaM | iti cUlaM ti chaTTha-sattamaduma-dine teNeva kama-vibhAgeNa AyaMbilehiM ahijjeyavvaM evameyaM paMcamaMgala-mahA-suyakkhadhaM sara-vattaya-rahiyaM payakkhara-biMdu mattA-visuddhaM guru-guNovaveya-guruvaiTuM kasiNamahijjittA NaM tahA kAyavvaM jahA puvvANupuvvIe pacchANupuvvIe anAnupuvvIe jIhagge tarejjA, / tao tenevAnaMtarabhaNiya-tihi karaNa-muhatta-nakkhatta joga lagga sasI-bala jaMtu-virahiogAse ceiyAlagAikameNaM aTThama-bhatteNaM samaNujANAviUNaM goyamA ! mahayA pabaMdheNa supariphuDaM niuNaM asaMdiddhaM suttatthaM anegahA soUNa avadhAreyavvaM / eyAe vihIe paMcamaMgalassa NaM goyamA ! vinaovahANe kAyavve | [494] se bhayavaM ! kimeyassa aciMta-ciMtAmaNi-kappa-bhUyassa NaM paMcamaMgalamahAsuyakkhaMdhassa suttatthaM pannattaM ? goyamA ! iyaM eyassa aciMta-ciMtAmaNI-kappa-bhUyassa NaM paMcamaMgalamahAsuyakkhaMdhassa NaM suttatthaM-pannattaM taM jahA-je NaM esa paMcamaMgala-mahAsuyakkhaMdhe se NaM sayalAgamaMtaro vavattI tila-tela-kamala-mayaraMda-vva-savvaloe paMcatthikAyamiva, jahattha kiriyAnugaya-sabbhUya-guNukkittaNe, jahicchiya-phala-pasAhage ceva parama thuivAe, se ya paramathuI kesiM kAyavvA ? savva-jaguttamANaM savvajagattamattame ya je keI bhae je keI bhaviMsa je keI bhavissaMti te savve ceva arahaMtAdao ceva no namaNNe tti / te ya paMcahA-arahate siddhe Ayarie uvajjhAe sAhavo ya / / tattha eesiM ceva gabbhattha-sabbhAvo imo, taM jahA-sa-narAmarAsurassa NaM savvasseva jagassa aTTha-mahA-pADiherAi-pUyAisaovalakkhiyaM ananna-sarisamaciMtapamappameyaM kevalAhiTThiyaM pavaruttamattaM arahaMti tti / arahaMtA asesa-kamma-kkhaeNaM niddaDDha-bhavaMkurattAo na puNeha bhavaMti jammaM ti uvvajjaMti vA aruhaMtA vA / nimmahiya nihaya-niddaliya-vilUya-nidvaviya-abhibhUya-sudujjayAsesa-aTTha-payArakammariuttAo vA ari-haMte i vA | dIparatnasAgara saMzodhitaH] [40] [40] [39-mahAnisIha Page #42 -------------------------------------------------------------------------- ________________ evamete anegahA pannavijjaMti paruvijjaMti AghavijjaMti paTThavijjaMti daMsijjaMti uvadaMsijjati / tahA-siddhANi paramAnaMda-mahUsava mahakallANa-nirUvama- sokkhANi nippakaMpa-sukkajjhANAi aciMta-satti-sAmatthao sajIvavIrieyaM joga - nirohAiNA maha - payatteNitti siddhA / aTTha-ppayArakammakkhaeNa vA siddhaM sajjhametesiM ti siddhA, siya- mAjjhAyamesimiti vA siddhi, siddhe niTThie pa sayala-paoyaNa-vAya-kayaMbametesimiti vA siddhA / evamete itthI - purisa napuMsa saliMga - annaliMga - gihiliMgapatteyabuddha buddhabohiya jAva NaM kamma kkhaya-siddhA ya bhedehi NaM anegahA pannavijjaMti / ajjhayaNaM-3, uddeso tahA-aTThArasa-sIlaMga-sahassAhiTThiya-tanU chattIsaivihamAyAraM jaha-TThiyama-gilAe-mahaNisa anusamayaM AyaraMti pavattayaMti tti AyariyA, paramappaNaya hiyamAyaraMti tti AyariyA, bhavva satta-sIsagaNANaM vA hiyamAyaraMti AyariyA, pANa-pariccAe vi u puDhavAdINaM samAraMbhaM nAyaraMti nAyaraMbhaMti nAjAti vA AyariyA, sumahAvaraddhe vi na kassaI manasA vi pAvamAyaraMti tti vA AyariyA, evamete nAma-ThavaNAdIhiM anegahA pannavijjaMti / tahA-susaMvuDAsava-dAre-mano- vaD - kAya - jogatta-uvautte vihiNA sara - vaMjaNa- mattA-biMdu-payakkharavisuddha-duvAlasaMga-suya-nANajjhayaNa- jjhAvaNeNaM paramappaNo ya mokkhovAyaM jjhAyaMti tti uvajjhAe / thira-pariciyamanaMta-gama-pajjavatthehiM vA duvAlasaMgaM suyanANaM ciMtaMti anusarati egaggamAnasA jhAyaMti tti vA uvajjhAe evamete hi anegahA pannavijjati / tahA-accaMta-kaTTha ugguggayara ghoratava caraNAi- anegavaya - niyamo - vavAsa-nAnAbhiggaha-visesasaMjama-parivAlaNa sammaM-parisahovasaggAhiyAsaNeNaM savva - dukkha - vimokkhaM mokkhaM sAhayaMti tti sAhavo / ayameva imAe cUlAe bhAvijjai etesiM namokAro / eso paMca namokkAro kiM karejjA ? savvaM pAvaM nANAvaraNIyAdi-kamma-visesaM taM payariseNaM disodisaM nAsayai savva - pAva-ppaNAsaNo esa cUlAe paDhamo uddesao / eso paMca namokkAro savva-pAva-ppaNAsaNo kiM viheu ? maMgo nivvANa - suha-sAhaNekka-khamo samma-ddaMsaNAi ArAhao ahiMsA - lakkhaNo dhammo taM me lAejjA tti maMgala / mamaM bhavAo saMsArao galejjA tArejjA vA maMgalaM / baddha-puTThanikAiya-TThappagAra - kamma- rAsi me gAlejjA vilejje tti vA maMgalaM / eesiM maMgalANaM annesiM ca maMgalANaM savvesi kiM paDhamaM AdIe arahaMtAINaM thuI ceva havai magalaM ti / esa samAsattho vittharatthaM tu imaM taM jahA-te NaM kAle NaM ta NaM samae NaM goyamA ! je kei puvviM vAvaNNiya-saddatthe arahaMte bhagavaMte dhamma- titthakare bhavejjA, se NaM paramapujjANaM pi pujjayare bhavejjA oNaM te savve vi eyalakkhaNa-samaNNie bhavejjA taM jahA- aciMta appameya-niruvamANaNNa sarisa-pavaravaruttama-guNohAhiTThiyatteNaM tiNhaM pi logANaM saMjaNiya-garuya mahaMta - mAnasAnaMde | tahA ya jammaMtara-saMciya-garuya-punna- pabbhAra-saMvidatta- titthayara-nAma-kammodaeNaM dIharagimhAyava-saMtAva-kilaMta - sihi ulANaM vA paDhama- pAusa - dhArA-bhara- varisaMta- ghana-saMghAyamiva parama- hiovaesapayANAiNA ghana-rAga-dosa-moha-micchattAvirati-pamAya-duTTha-kiliTThajjhavasAyAi- samajjiyAsuha-ghora-pAvakammAyava-saMtAvassa niNNAsage bhavva-sattANaM, anega jammaMtara - saMviDhatta-guruya-punna-pabbhArAisaya-baleNaM samajjiyAula bala-vIrie sariyaM sattaM - parakkamAhiTThiyataNU, sukaMta- ditta - cAru- pAyaMguTThagga-rUvAisaeNaM sayala[dIparatnasAgara saMzodhitaH ] [39-mahAnisIhaM] [41] Page #43 -------------------------------------------------------------------------- ________________ gaha-nakkhatta-caMdapaMtINaM sUrie iva payaDa payAva dasa - disi payAsa vipphuraMta - kiraNa- pabbhAreNa niyateyasA vicchAyage sayala savijjAhara-narAmarANaM sadeva-dAnaviMdANaM suralogANaM, sohagga-kaMti - ditti - lAvaNNa-rUvasamudaya-sirie, sAhAviya-kammakkhaya-janiya-divvakaya-pavara-niruvamANaNNa sarisa-visesa sAisayAisayasayala kalA-kalAva vicchDuparidaMsaNeNaM, bhavaNavai-vANamaMtara-joisa-vemANiyAhamiMda saiMdaccharA - sakinnaranara-vijjAharassa sasurAsurassA vi NaM jagassa, aho aho aho! ajja adiTThapuvvaM diTThamamhehiM / iNamo savisesAula-mahaMtAciMta- paramaccheraya-saMdohaM sama-gAla mevegaTThasamuiyaM diTThe ti ajjhayaNaM-3, uddeso takkhaNuppanna-ghana-niraMtara - bahalamappameyAciMta aMtosaharisa - pIyANurAyavasa - paviyaMbhaMtANu samaya ahiNavAhiNava-pariNAma-visesatteNaM maha maha mahaM ! ti jaMpira paropparANaM visAyamuvagayaM ha ha ha ! dhI dhiratthu ! adhannA apunnA vayaM ii NiMdira - attANagama, naMtara saMkhuhiya - hiyaya-mucchira - suladdha ceyaNa suNNa-vuNNasiDhiliya-sagatta-AuMcaNa-pasAraNA ummesa - nimesAi- sAririya-vAvAra- mukka- kevalaM anovalakkha-khalaMta-maMdamaMda-dIha-hUhuMkAra vimissa mukka dIhuNha-bahala - nIsAsegatteNaM aiabhiniviTTha buddhIsunicchiya-manassa NaM jagassa, kiM puNa taM tavamanucedvemo jeNerisaM pavarariddhiM labhejja ? tti taggaya-manassa NaM, daMsaNA ceva niya niya-vacchatthala-nihippaMta-karayaluppAiya-mahaMta-mAnasa-camakkAre / tA goyamA! NaM evamAi-anaMta-guNagaNAhiTThiya-sarIrANaM tesiM sugahiya-nAmadhejjANaM arahaMtANaM bhagavaMtANaM dhammatitthagarANaM saMtie guNa- gaNoharayaNa-saMdohoha - saMghAe ahaNNisAnusamayaM jIhA-sahasseNaM pi vAgaraMto suravaI vi annayare vA keI caunANI mahAisaIya-chaumattheNaM sayaMbhuramaNovahissa va vAsa-koDIhiM pi no pAraM gacchejjA, jao NaM aparimiya-guNa-rayaNe goyamA ! arahaMte bhagavaMte dhammatitthagare bhavaMti kimitthaM bhaNNau? jattha ya NaM tiloga-nAhANaM jaga - guruNaM - bhuvanekka- baMdhUNaM telokka laggaNakhaMbha-pavara-varadhammatitthagaMrANaM kei suriMdAi - pAyaMguTThagga- ega - desAo anegaguNa - gaNAlaM kariyAo bhatti-bharaNibbharikkarasiyA / savvesiM pi vA surIsANaM anega- bhavaMtara - saMciya aniTTha - duTTha- TThakamma- rAsI- janiya-jogaccadomanasAdi-dukkha-dAridda-kilesa - jamma-jarA-maraNa-roga-soga saMtA- vuvvega-vAhiveyaNAINa khayaTThAe egaguNassAnaMta-bhAgamegaM bhaNamANANaM jamaga-samagameva dinayarakare i vAnega-guNa- gaNohe jIhagge vi phuraMti, tAI ca na sakkAsiMdA vi devagaNA samakAlaM bhANiUNaM kiM puNa akevalI maMsa-cakkhuNo ? tA goyamA ! NaM esa ettha paramatthe viyANeyavvaM / jahA-NaM jai titthagarANaM saMtie guNa- gaNohe titthayare ceva vAyaraMti na uNa anne o sAtisayA tesiM bhAratI, ahavA goyamA ! kimettha pabhUya-vAgaraNeNaM ? sAratthaM bhaNNae / [495] nAmaM pi sayala-kammaTTha-mala-kalaMkehiM vip tiyasiMda cciya-calaNANa jina variMdANa jo sarai [496] tiviha-karaNovautto khaNe khaNe sIla-saMjamujjutto avirAhiya vaya-niyamo so vi hu aireNa sijjhejjA [497] jo uNa duha-uvviggo suha-taNhAlU ali va kamala-va thaya-thui-maMgala-jaya-sadda vAvaDo ruNu ruNe kiMci [498] bhatti-bhara-nibbharo jina variMda pAyAraviMda-juga-purao [42] [dIparatnasAgara saMzodhitaH] | I || [39-mahAnisIhaM] Page #44 -------------------------------------------------------------------------- ________________ bhUmI-niTThaviya-siro kayaMjalI-vAvaDo carittaDDho [499] ekkaM pi guNaM hiyae dharejja saMkAi-suddha-sammatto akkhaMDiya-vaya-niyamo titthayarattAe so sijjhe [500] jesiM ca NaM sugahiya-nAmaggahaNANaM titthayarANaM goyamA mahaccherayabhUe bhuyaNassa vi payaDapAyaDe mahaMtAisae paviyaMbhe taM jahA-- [501] khINaTTha-kamma-pAyA mukkA bahu-dukkha-gabbhavasahINaM ajjhayaNaM-3, uddeso ! esa jaga-pAyaDe / / - - punaravi a pattakevala-manapajjava-nANa-caritamaNU [502] maha joiNo vi bahu dukkha mayara-bhava-sAgarassa uvviggA / dahNarahAisae bhavattamaNA khaNaM jaMti [503] ahavA ciTThau tAva sesavAgaraNaM goyamA! eyaM ceva dhammatitthaMkare tti nAma-sannihiyaM pavarakkharuvvahaNaM tesimeva sugahiyanAma-dhejjANaM bhuvanekka baMdhUNaM arahaMtANaM bhagavaMtANaM jinavariM- dANaM dhammatitthaMkarANaM chajje, na annesiM jao ya negajammaMtara'bbhattha-mahovasama-saMvega-nivveyAnukaMpA atthittAbhivattIsalaNakkhaNa-pavara-samma-iMsaNullasaMta-viriyAnigUhiya-ugga-kaTTha-ghoradukkara-tava niraMtarajjiya uttuMga -punna-khaMdha-samudaya-mahapabbhAra-saMviDhatta-uttama-pavara-pavitta-vissa-kasiNa-baMdhu-nAha sAmisAla anaMta-vatta-bhava-bhAva chinna-bhinna-pAvabaMdhaNekka-abiijja-titthayara-nAmakamma-goyaNisiya-sukaMta-dittacAru-ruva dasa-disi-payAsa niruvamaTTha-lakkhaNa-sahassamaMDiyajaguttamuttama-siri nivAsa-vAsavAi-deva-manuyadiTTha-mettata-kkhaNaMtaM karaNa-lAiya camakka-nayana-mAnasAula-mahaMta-vimhaya-pamoya-kAraya asesa-kasiNapAvakamma mala-kalaMka-vippa-mukkasamacauraMsa-pavara-vara-paDhama-vajjarisabha-nArAya-saMghayaNAhiTThiya paramapavittuttama mutti dhare te ceva bhagavaMte mahAyase mahAsatte mahAnubhAge parameTThI-saddhamma-titthakare bhavaMti / [504] sayala-narAmara tiyasiMda suMdarI rUva kaMti lAvaNNaM savvaM pi hojja jai egarAsiM-sapiMDiyaM kaha vi [505] tA taM jina-calaNaMguDhagga-koDi-desega-lakkha-bhAgassa / sannijjhe vi na sohai jaha chAra-uDaM kaMcanagirissa tti // [506] ahavA nAUNa guNaMtarAiM annesiUNa savvattha titthayara guNANamanaMta bhAgamalabbhaMtamannattha [507] jaM tiyaNaM pi sayalaM egIhoUNamubbamegadisaM bhAge guNAhio 'mhaM titthayare paramapujje tti [508] te cciya acce vaMde pUe ArAhe gai-mai-saraNNe ya jamhA tamhA te ceva bhAvao namaha dhammatitthayare [509] loge vi gAma-pura-nagara visaya-jaNavaya samagga-bharahassa jo jettiyassa sAmI tassANattiM te kariMti [510] navaraM gAmAhivaI sud sutudrukka gAma-majjhAo kiM dejja jassa niyagaM chelAe tettiyaM puMchaM [511] cakkaharo lIlAe sudu suthevaM pi dei jamagaNNaM dIparatnasAgara saMzodhitaH] [43] [39-mahAnisIha - - - Page #45 -------------------------------------------------------------------------- ________________ = - teNa ya kamAgaya-guru daridda-nAmaM sa nAser3a [512] sAmaMtA cakkaharaM cakkaharo suravaittaNaM kaMkhe, iMdo titthayarattaM / titthayare uNa jagassA vi jahicchiya-suha-phalae [513] tamhA jaM iMdehiM vi kaMkhijjai ega-baddha-lakkhehiM aisANurAya-hiyaehiM uttamaM taM na saMdeho [514] tA sayala deva-dAnava gaha-rikkha suriMda-caMdamAdINaM ajjhayaNaM-2, uddeso-3 = titthayare pujjayare te cciya pAvaM paNAseMti [515] tesi ya tiloga-mahiyANa dhammatitthaMkarANaM jaga-guruNaM / bhAvaccaNa davvaccaNa bhedeNa duha 'ccaNaM bhaNiyaM / / [516] bhAvaccaNa-cArittANuTThANa kadga-ghora-tava-caraNaM / davvaccaNavirayAviraya sIla-pUyA sakkAra dAnAdI / / [517] tA goyamA ! NaM ese 'ttha paramatthe ! taM jahA bhAvaccaNamugga-vihArayA ya davvaccaNaM ta jina-pyA / paDhamA jatINa doNNi vi gihINa paDhama cciya pasatthA / / [518] etthaM ca goyamA keI amuNiya-samaya-sabbhAve osanna-vihArI nIyavAsiNo adiTThaparaloga-paccavAe, sayaMmatI, iDhi-rasa-sAya-gAravAimucchie, rAga-dosa-mohAhaMkAra-mamI-kAraisu paDibaddhe, kasiNa saMjama-saddhAmma-parammuhe, niddaya-nittiMsa-nigghiNa-akulaNa-nikkive, pAvAya-raNekka-abhiniviTTha-buddhI egateNaM aicaMDa-rodda-kUrAbhiggahiya-miccha-ddihiNo, kaya-savva-sAvajja-joga-paccakkhANe vippa-mukkAsesasaMgAraMbha pariggahe tivihaM tiviheNaM paDivaNNa-sAmAie ya davvattAe na bhAvattAe nAma-mettamaMDe anagAre mahavvayadhArI samaNe vi bhavittA NaM evaM maNNAmANe savvahA ummaggaM pavattaMti, jahA-kila amhe arahatANaM bhagavaMtANaM gaMdha-malla-padIva-sammajjaNovalevaNa-vicitta-vattha-bali-dhUyAi-tehiM pUyA-sakkArehiM anudiyahamabbhaccaNaM pakuvvANA titthucchappaNaM karemo, taM ca vAyAe vi no NaM taha tti samaNu-jANejjA | se bhayavaM ! keNaM adveNaM evaM vaccai, jahA NaM taM ca no NaM taha tti samAjANejjA ? goyamA! tayatthAnusAreNaM asaMjama-bAhullaM asaMjama-bAhulleNaM ca thUlaM kammAsavaM thUla-kammAsavAo ya ajjhavasAyaM paDuccA thUleyara-suhAsuha-kammapayaDI-baMdho savva-sAvajja-virayANaM ca vaya-bhaMgo, vayabhaMgeNaM ca ANA ikkame ANAikkameNaM tu ummagga-gAmittaM ummagga-gAmitteNaM ca sammagga-vippaloyaNaM ummagga-pavattaNaM [ca), sammagga-vippaloyaNeNaM ummagga-pavattaNeNaM ca jatINaM mahatI AsAyaNA tao ya anaMta-saMsArAhiMDaNaM, eeNaM aTeNaM goyamA ! evaM vuccai-jahA NaM goyamA ! no NaM taM taha tti samaNujANejjA / [519] davvatthavAo bhAvatthayaM tu davvatthao bahu guNo bhavau tamhA / abuhajane buddhIyaM chakkAyahiyaM tu goyamA 'NuDhe / / [520] akasiNa-pavattagANaM virayA 'virayANa esa khal jutto / je kasiNa-saMjamaviU pupphAdIyaM na kappae tesiM tu] / / [521] kiM manne goyamA ! esa battIsiMdANu ciTThie / dIparatnasAgara saMzodhitaH] [44] [39-mahAnisIha Page #46 -------------------------------------------------------------------------- ________________ jamhA tamhA u ubhayaM pi anuDhejjettha nu bujjhasI [522] viniogamevaM taM tesiM bhAvatthavAsaMbhavo tahA bhAvaccaNA ya uttamayaM dasaNNabhaddeNa pAyaDe / jaheva dasaNNabhaddeNaM uyAharaNaM taheva ya / / [523] cakkahara-bhAnu-sasi-datta damagAdIhiM viniddise puvvaM te goyamA ! tAva jaM suriMdehiM bhattio ajjhayaNaM-3, uddeso [524] savviDhie ananna-same pUyA-sakkAre kae tA kiM taM savva-sAvajjaM tivihaM viraehi 'nuTThiyaM / / [525] uyAhU savva-thAmesuM savvahA aviraesu u ? | nanu bhayavaM suravariMdehiM savva-thAmesu savvahA [526] aviraehiM subhattIe pUyA-sakkAre kae tA jai evaM tao bujjha goyamA ! nIsaMsayaM / desa-viraya-avirayANaM tu viniogamubhayattha vi || [527] sayameva savva-titthaMkarahiM jaM goyamA ! samAyariyaM | kasiNaTTha-kammakkhaya-kArayaM t bhAvatthayamaNuDhe [528] bhava-bhIo gamAgama-jaMt pharisaNAi-pamaddaNaM jattha / sa-para-hiovarayANaM na manaM pi pavattae tattha [529] tA sa-parahiovaraehiM savvahA snesiyavvaM visesaM / jaM paramasArabhUyaM visesavaMtaM ca anuDheyaM [530 tA paramasAra-bhUyaM visesavaMtaM ca sAhuvaggassa egaMta-hiyaM patthaM suhAvahaM payaDaparamatthaM [taM jahA ] || [531] meruttuMge maNi-maMDiekka kaMcaNagae paramaramme nayana-manA''naMdayare pabhUya-viNNANa-sAisae / / [532] susiliTTha-visiTTha-sulaTTha chaMda-suvibhatta-muni-vese bahusiMghayaNNa-ghaMTA dhayAule pavaratoraNa-sanAhe [133] suvisAla-suvitthinne pae pae pecchiyavva-sirIe magha-magha-mata-DajjhaMta agala-kappUra-caMdaNAmoe [534] bahuviha-vicitta-bahupupphamAi pUyAruhe supUe ya nicca-paNaccira nADaya-sayAule mahara-mukha-saddAle [535] kudaMta-rAsa-jana-saya-samAule jina-kahA-khitta-citte / pakahaMta-kahaga-naccaMta chatta-gaMdhavva-tUra-nigghose [536] emAdi-guNovee pae pae savvemeiNI vaDhe niya-bhuya-viDhatta-punnajjieNa nAyAgaeNa attheNa [537] kaMcana-maNisomANe thaMbha-sahassUsie suvaNNatale - - - dIparatnasAgara saMzodhitaH] [45] [39-mahAnisIha Page #47 -------------------------------------------------------------------------- ________________ ajjhayaNaM-3, uddeso jo kAravejja jinahare tao vi tava-saMjamo anaMta-guNo [538] tava-saMjameNa bahu-bhava- samajjiyaM pAva-kamma-mala-levaM niddhoviUNa airA anaMta- sokkha vae mokkhaM [539] kAuM pi jinAyayaNehiM maMDiyaM savvameiNI-va dAnAi-caukkeNaM suTTu vi gacchejja accuyagaM [540] na parao goyamA ! gihi ti jai tA lavasattama-sura - vimANavAsI vi parivaDaMti surA / se ciMtijjaMta saMsAre sAsayaM kayaraM ? [541] kaha taM bhaNNau sokkhaM sucireNa vi jattha dukkhamalliyai jaM ca maraNAvasANaM suthaiva-kAlIya-tucchaM tu [542] savveNa vi kAleNaM jaM sayala-narAmarANa bhavai suhaM taM na ghaDai sayamanubhUyAmokkha-sokkhassa [543] saMsAriya-sokkhANaM sumahaMtANaM pi goyamA majjhe dukkha-sahasse ghora-payaMDeNubhuMjaMti [544] tAiM ca sAya-veoyaeNa na yANaMti maMdabuddhIe maNi-kanagaselamayaloDha gaMgale jaha va vaNi-dhUyA [545] mokkha-suhassa u dhammaM sadeva-manuyAsure jage etthaM no bhANiUNa sakkA nagara - guNe jaheva ya puliMdo [546] kaha taM bhaNNau punnaM sucireNa vi jassa dIsae aMta jaM ca virasAvasANaM jaM saMsArAnubaMdhiM ca [547] taM sura-vimAna-vihavaM ciMtiya-cavaNaM ca devalagAo aivaliyaM ciya hiyayaM jaM na vi saya- sikkaraM jAi [548] naraesu jAI aidUsahAI dukkhAiM parama- tikkhAI ko vahI tAiM jIvaMto vAsa - koDiM pi [ 549] tA goyama ! dasaviha dhamma - ghora-tava-saMjamANuThANassa ? [dIparatnasAgara saMzodhitaH ] ? bhAvatthavamiti nAmaM teNeva labhejja akkhayaM sokkhaM-ti [550] nAraga-bhava-tiriya-bhave amara bhave suraittaNe vA vi no taM labbhai goyama ! jattha va tattha va manuya-jamme [551] sumaha'ccaMta-pahINesu saMjamAvaraNa-nAmadhejjesu / tAhe goyama ! pANI bhAvatthaya jogayamuve || [552] jammaMtara-saMciya garuya - punna pabbhAra-saMvidatte mAsa - jammeNa vinA no labbhai uttamaM dhammaM // [553] jassAnubhAvao sucariyassa nissalla daMbharahiyassa labbhai aulamanaMtaM akkhaya sokkhaM tiloyagge / / [46] I SnaMta-bhAge vi / / ! nege / || I | I || || | || I I || [39-mahAnisIhaM] Page #48 -------------------------------------------------------------------------- ________________ ajjhayaNaM-3, uddeso [554] taM bahu-bhava-saMciya tuMga-pAva - kammaTTha- rAsi daha laddhaM mAnusa jammaM vivegamAdIhiM saMjuttaM / / [555] jo na kuNai attahiyaM suyAnusAreNa AsavanirohaM cha-tigga-sIlaMga-sahassa dhAraNeNaM tu apamatte / / [556] so dIhara-avvocchinna ghora- dukkhaggi-dAva-pajjalio uvveviya saMtatto anaMtahutto subahukAlaM / / [557] duggaMdhA mejjha - cilINa khAra- pittojjha siMbha-paDahacche | vasa-jalusa-pUya-duddina ciliccille ruhira - cikkhalle / / [558] kaDha-kaDha-kaDhaMta cala cala calassa Tala - Tala - Talassa rajjhato saMpiMDiyaMgamaMgo joNI-joNI vase gabbhe / ekkekka-gabbha-vAsesu jaMtiyaMgo punaravi bhamejjA | [559] tA saMtAvuvvega jamma-jarA-maraNa gabbha-vAsAI saMsAriya- dukkhANaM vicitta- rUvANa bhIeNaM / / [560] bhAvatthavAnubhAvaM asesa - bhava-bhaya-khayaMkaraM nAuM tattheva mahaMtA bhujjameNaM daDhamaccaMtaM payaiyavvaM / / [561] iya vijjAhara - kinnara - nareNa sasurA ssureNa vi jageNa / saMthuvvaMte duvihatthavehiM te tihukkIse / / [562] goyamA ! dhammatitthaMkare jine arahaMte tti aha tArise vi iDDhI-pavitthare sayala - tihuyaNAulie / sAhINe jaga-baMdhU manasA vi na je khaNaM luddhe / / [563] tesiM paramIsariyaM rUva- sirI- vaNNa-bala- pamANaM ca sAmatthaM jasa-kittI sura- loga - cue jaheha avayarie || [564] jaha kAUNa 'nna-bhave uggatavaM devalogamanupatte / jaha jAya-kamma-vinioga kAriyAo disA kumArIo / / [ 5768] savvaM niya kattavvaM nivvattaMtI jaheva bhattI battIsa-sura-variMdA garuya-pamoeNa savva- riddhIe || [569] romaMca-kaMcu pulaiya bhattibbhara moiya- sagatte mannaMte sakayatthaM jammaM amhANa merugiri - sihare / / [47] I titthayara-nAma-kammaM jaha baddhaM egAi - vIsa - thAmesu / / [565] jaha sammattaM pattaM sAmaNNArAhaNA ya anna-bhave jaha ya tisalA u siddhattha-dhariNI coddasa - mahA - sumiNa - labhaM || [566] jaha surahi-gaMdha-pakkhevagabbha vasahIe asuhamavaharaNaM jaha surAho aMguTThapavvaM namiyaM mahaMta bhattIe / / [567 ] amayAhAraM bhattIe dei saMthuNai jAva ya pasUo [dIparatnasAgara saMzodhitaH ] I I I I | I [39-mahAnisIhaM] Page #49 -------------------------------------------------------------------------- ________________ [570] hohI khaNaM apphAliya sUsara-gaMbhIra-duMduhi-nigghosA jaya-sadda-muhala-maMgala-kayaMjalI jaha ya khIra-salileNaM / / [571] bahu-surahi-gaMdhavAsiya kaMcana-maNi tuMga-kalasehiM / jammAhiseya-mahimaM kareMti jaha jinavaro giriM cAle / / [572] jaha iMdaM vAyaraNaM bhayavaM vAyarai aTTha-variso vi jaha gamai kumArattaM pariNe bohiMti jaha va logaMtiyA devA / / ajjhayaNaM-3, uddeso - - [573] jaha-vaya-nikkhamaNa-mahaM kareMti savve surIsarA muiyA / jaha ahiyAse ghore parIsahe divva-mANusa-tiricche / / [574] jaha ghana-ghAicaukkaM kammaM dahai ghoratava-jjhANa-jogga-aggIe / logA'loga-payAsaM uppAe jahava kevalannANaM / [575] kevala-mahimaM punaravi kAUNaM jaha surIsarAIyA pucchaMti saMsae dhamma nAya-tava-caraNamAIe | [576] jaha va kahei jiNiMdo sura-kaya-sIhAsanovaviThTho ya taM cauviha-deva-nikAya-nimmiyaM jaha va vara-samavasaraNaM / turiyaM kareMti devA jaM riddhIe jagaM tulai / / / [577] jattha samosario so bhuvanekka-gurU mahAyaso arahA aTThamaha-pADiheraya-suciMdhiyaM vahai titthayaM nAmaM / / [578] jaha niddalaha asesaM micchattaM cikkaNaM pi bhavvANaM paDibohiUNa magge Thavei jaha gaNaharA dikkhaM / / [579] giNhaMti mahA-maiNo sattaM gaMthaMti jaha va ya jiNiMdo bhAse kasiNaM atthaM anaMta-gama-pajjavehiM tu / [580] jaha sijjhai jaga-nAho mahimaM nevvANa-nAmiyaM jahaM ya savve vi sura-variMdA asaMbhave taha vi muccaMti || [581] sogattA pagalaMtaMsu dhoya-gaMDayala-sarasai-pavAhaM kaluNaM vilAva-sadaM hA sAmi ! kayA anAha ! tti / / [582] jaha surahi-gaMdha-gabbhiNa mahaMta-gosIsa-caMdana-dumANaM / kaThehiM vihI-puvvaM sakkAraM suravarA savve / / [583] kAUNaM sogattA suNNe dasa-disi-vahe paloyaMtA jaha khIra-sAgare jina-varANa aTThI pakkhAliUNaM ca / / [584] sura-loe-neUNaM AliMpeUNa pavara-caMdana-raseNaM maMdAra-pAriyAyaya sayavatta-sahassapattehiM / / [585] jaha acceUNaM surA niya-bhavanesa jaha va ya thuNaMti [taM savvaM mahayA vitthareNa arahaMta-cariyAbhihANe aMtagaDadasAnaMta-majjhAo kasiNaM vinneya / / dIparatnasAgara saMzodhitaH] [48] [39-mahAnisIha - Page #50 -------------------------------------------------------------------------- ________________ ajjhayaNaM-3, uddeso [586] etthaM puNa jaM pagayaM taM mottu jai bhaNeha tAveyaM havai asaMbaddhaguruyaM gaMthassa ya vittharamanaMtaM / / [587] eyaM pi apatthAve sumahaMtaM kAraNaM samuvaissa jaM vAgariyaM taM jANa bhavva-sattANa anuggahaTThAe || [588] ahavA jatto jatto bhakkhijjai moyago susaMkario tatto tatto vi jane aigaruyaM mANasaM pII || | | [589] evamiha apatthAve vibhatti-bhara- nibbharANa pariosaM jaNaya garuyaM jina-guNa gahaNeekka rasakkhitta-cittANaM / / [590 ] eyaM tu jaM paMcamaMgala-mahAsuyakkhaMdhassa vakkhANaM taM mahayA pabaMdheNaM anaMta-gamapajjavehiM suttassa ya pihabbhUyAhiM nijjuttI -bhAsa - cuNNIhiM jaheva anaMta-nANa- daMsaNa-dharehiM tittha-yarehiM vakkhANiyaM taheva samAsao vakkhANijjaM taM Asi, ahaNNayA kAla- parihANi-doseNaM tAo nijjuttI-bhAsa cuNNIo vocchinnAo io ya vaccaMteNaM kAla samaeNaM mahiDDhI-patte payANusArI vairasAmI nAma duvAlasaMgasuyahare samuppanne, teNe yaM paMca-maMgala-mahA-suyakkhaMdhassa uddhAro mUla-suttassa majjhe lihio, mUlasuttaM puNa suttattAe gaNaharehiM atthattAe arahaMtehiM bhagavaMtehiM dhamma- titthaMkarehiM tiloga mahiehiM vIrajiNidehiM pannaviyaM ti, esa vuDDhasaMpayAo / [591] ettha ya jattha payaM paraNA 'NulaggaM suttAlAvagaM na saMpajjai tattha tattha suyaharehiM kulihiya-doso na dAyavvo tti, kiMtu jo so eyassa aciMta ciMtAmaNI- kappabhUyassa mahAnisIhasuyakkhaMdhassa puvvAyariso Asi, tahiM ceva khaMDAkhaMDIe uddehiyAiehiM heUhiM bahave pannagA parisaDiyA, tahA vi accaMta-sumahatthAisayaM ti imaM mahAnisIha - suyakkhaMdhaM kasiNa- pavayaNassa parama-sAra-bhUyaM paraM tattaM mahatthaM ti kaliUNaM, pavayaNa-vacchallattaNeNaM bahu-bhavva-sattovayAriyaM ca kAuM tahA ya Aya - hiyaTThayAe AyariyaharibhaddeNaM jaM tatthA''yarise diTTha taM savvaM sa-matIe sAhiUNaM lihiyaM ti, annehiM pi siddhasena divAkaravuDDhavAi-jakkhasena-devagutta- jasavaddhaNa-khamAsamaNa-sIsa- ravigutta- nemicaMda - jinadAsagaNi-khamaga saccarisipamuhehiM jugappahANa-suyaharehiM bahumanniyamiNaM ti / [ 592] se bhayavaM ! evaM jahuttavinaohavahANeNaM paMcamaMgala-mahAsuyakkhaMdhamahijjittANaM puvvAnupuvvIe pacchAnupuvvIe anAnupuvvIe sara- vaMjaNa-mattA- biMdu-payakkhara - visuddhaM thira pariciyaM kAU mahayA pabaMdheNaM suttatthaM ca vinnAya tao ya NaM kimahijjejjA ? goyamA ! iriyAvahiyaM, se bhayavaM! keNaM aTTheNaM evaM vaccai jahA NaM paMcamaMgala-mahAsuyakkhaMdhamahijjittA NaM puNo iriyAvahiyaM ahIe ? je esa AyA se NaM jayA gamanA 'gamanAi pariNae anega-jIva-pANa-bhUya-sattANaM anovautta-pamatte-saMghaTTaNa avadyAvaNa-kilAmaNaM - kAuNaM anAloiya- apaDikkaMte ceva asesakammakkhayaTThayAe kiMci cii-vaMdana sajjhAya -jjhANAiesu abhiramejjA tayA se ega-cittA samAhI bhavejjA na vA / oNaM gamanAgamanAi - anega- anna-vAvAra pariNAmAsatta-cittattAe keI pANI tameva bhAvaMtaramacchaDDiya-aTTa-duhaTTajjhavasie kaM ci kAlaM khaNaM virattejjA tAhe taM tassa phaleNaM visaMvaejjA, jayA u na kahiM ci annANa- moha - pamAya- doseNa sahasA egiMdiyAdINaM saMghaTTaNaM pariyAvaNaM vA kayaM bhavejjA, tayA ya pacchA hA hA hA ! duTTha kayamammahehiM ! ti ghanarAga-dosa- moha-micchatta-annANaMdhehiM adiTTha[dIparatnasAgara saMzodhitaH ] [49] [39-mahAnisaha] Page #51 -------------------------------------------------------------------------- ________________ paralogapaccavAehiM kUra-kammanigdhiNehiM ! ti parama-saMvegamAvanne, suparIphuDaM AloettANaM niMdittANaM garahettANaM pAyacchittamanucarettANaM nIsalle anAulacitte asura-kammakkhayaTThA kiMci Aya-hiyaM ciivaMdaNAi anuTThejjA, tayA tayaTThe ceva uvautte se bhavejjA ! jayA NaM se tayatthe uvautte bhavejjA tayA tassa NaM paramegagga-cittasamAhI havejjA, tayA ceva savva - jaga-jIva - pANa- bhUya-sattANa jahiTTha-phalasaMpattI-bhavejjA | tA goyamA ! NaM appaDikkaMtAe iriyAvahiyAe na kappar3a ceva kAuM kiMci ciivaMdanasajjhAyAiyaM phalAsAyamabhikaMkhugANaM, eteNaM aTTheNaM goyamA ! evaM vuccai jahA NaM goyamA ! sasuttatthobhayaM ajjhayaNaM-3, uddeso paMcamaMgala-thira-pariciyaM kAUNaM tao iriyAvahiyaM ajjhIe / [593] se bhayavaM ! kayarAe vihIe taM iriyAvahiyamahie ? goyamA ! jahA NaM paMcamaMgala mahAsuyakkhaMdhaM / [594] se bhayavaM iriyAvahiyamahijjittA NaM tao kimahijje ? goyamA! sakkatthayAiyaM ceiya-vaMdana-vihANaM navaraM sakkatthayaM egaTThama - battIsAe AyaMbilehiM arahaMtatthayaM egeNaM cauttheNaM tihiM AyaMbilehiM cauvIsatthayaM egeNaM chadveNaM egeNa ya cauttheNaM paNuvIsAe AyaMbilehiM nANatthayaM egeNaM utthe paMcahiM AyaMbilehiM, evaM sara - vaMjaNa - mattA biMdu - payaccheya-payakkhara - visuddhaM aviccAmeliyaM ahIettANaM goyamA ! tao kasiNaM suttatthaM vinneyaM jattha ya saMdehaM bhavejjA taM puNo puNo vImaMsiya nIsaMkamavadhAreUNaM nIsaMdehaM karejjA | [595] evaM sa suttatthobhayattagaM cii-vaMdanA-vihANaM ahijjettA NaM tao supasatthe sohane tihi-karaNa-muhutta-nakkhatta-joga- lagga-sasI-bale, jahA sattIe jaga-gurUNaM saMpAiya-pUovayAreNaM paDilAhiyasAhuvaggeNa ya bhattibbharanibbhareNaM romaMca - kaMcupulaijjamANatanU saharisavisaTTa vayaNAraviMdeNaM saddhA-saMvegavivega-parama-veragga-mUlaM vinihaya - ghanarAga-dosa- moha-micchatta-malakalaMkeNa, suvisuddha - sunimmala- vimala-subhasubhayara'nusamaya-samullasaMta-supasatthajjhavasAya- gaeNaM bhuvana- guru- jinayaMda paDimA vinivesiya- nayana- mAnaseNaM ananna-mAnasegagga-cittayAe ya, dhanno haM punno haM ti jina-vaMdaNAi - sahalIkayajammo tti ii manamAne viraiya-kara-kamalaMjaliNA hariya-taNa-bIya jaMtu - virahiya-bhUmIe nihiobhaya - jANuNA supariphuDa- suviiya-nIsaMka jahattha-suttatthobhayaM pae para bhAvemANeNaM, daDhacaritta-samayannu appamAyAi-anega-guNa-saMpaovaveeNaM guruNA saddhiM sAhu-sAhuNi-sAhammiya asesa- baMdhu-parivagga pariyarieNaM ceva paDhamaM ceie vaMdiyavve tayanaMtaraM ca guNaDDhe ya sAhuNo ya / tahA sAhammiya-janassa NaM jahA sattIe paNAvAe jAe NaM sumahaggha mauya-cokkha-vatthapayANAiNA vA mahAsammaNo kAyavvo, eyAvasarammi suviiya- samaya-sAreNa guruNA pabaMdheNaM akkhevavikkhevAiehiM, pabaMdhehiM saMsAra - nivveya - jananiM saddhA saMveguppAyagaM dhamma- desaNaM kAyavvaM / [596] tao parama-saddhA-saMvegaparaM nAUNaM AjammAbhiggahaM ca dAyavvaM / jahA NaM, sahalIkayasuladdha-manuya bhava bho bho devANuppiyA ! tae ajjappabhitIe jAvajjIvaMti - kAliyaM anudinaM anulAvalegaggacitteNaM ceie vaMdeyavve, iNameva bho manuyattAo asui- asAsaya-khaNabhaMgurAo sAraM ti, tattha puvvaNhe tAva udaga-pAnaM na kAyavvaM jAva ceie sAhU ya na vaMdie, tahA majjhaNhe tAva asana-kiriyaM na [dIparatnasAgara saMzodhitaH ] [50] [39- mahAnisIha] Page #52 -------------------------------------------------------------------------- ________________ kAyavvaM jAva ceie na vaMdie, tahA avaraNhe ceva tahA kAyavvaM jahA avaMdiehiM ceiehiM no saMjhAyAlamaikkamejjA / [597] evaM cAbhiggahabaMdhaM kAUNaM jAvajjIvAe, tAhe ya goyamA ! imAe ceva vijjAe ahimaMtiyAo satta-gaMdha-muTThIo tassuttamaMge nitthAraga pArago bhavejjAsi ! tti uccAremANeNaM guruNA dhetavvAo ...[vaddhamANa vijjA]...... aom Namo bhagavao arahao sijjha u me bhagavatI mahA vij j A | v I ra e ma h A v I ra e ja ya v I ra e s e N a v I ra e vaddha m A Na v I ra e | ja ya aM t e a pa ra A jai esa va A hA ajjhayaNaM-3, uddeso [om namo bhagavao arahao sijjau me bhagavatI mahAvijjA vIre mahAvIre jayavIre seNavIre vaddhamANavIre jayaMte aparAjie svAhA) | upacAro cautthabhatteNaM sAhijjai / eyAe vijjAe savvagao nitthAragapArago hoi / uvaTThAvaNAe vA gaNissa vA aNunnAe vA satta vArA parijaveyavvA nitthAraga-pArago hoi / uttimaTThapaDivaNNe vA abhimaMtijjai ArAhago bhavati, vigyaviNAyagA uvasamaMti, sUro saMgAme pavisaMto aparAjio bhavati, kappa-samattIe maMgalavahaNI khemavahaNI havai / [598] tahA sAhu-sAhuNi-samaNovAsaga-saDhigA usesA saNNa-sAhammiyajana-cauvviheNaM pi samaNa-saMgheNaM nittharaga-pArago bhavejjA dhanno saMpanna-salakkhaNo si tumaM, ti uccAremANeNaM gaMdha-muTThIo dhetavvAo, tao jaga-guruNaM jiNiMdANaM pUega-desAo gaMdhaDDhA'milANa-siyamalladAmaM gahAya sa-hattheNobhayakhaMdhesumArovayamANeNaM guruNA nIsaMdehamevaM bhANiyavvaM jahA, bho bho ! jammaMtara-saMciya-guruya-punna-pabbhAra sulabbha-suviDhatta-susahala-manuyajamma! devANuppiyA! ThaDyaM ca naraya-tiriya-gai-dAraM tujjhaM ti / abaMdhago ya ayasa-akittI-nIyA-gotta-kamma-visesANaM tumaM ti bhavaMtara-gayassA vi u na dulaho tujjha paMca namokkAro, bhAvi-jammaMtares paMca-namokkAra-pabhAvAo ya jattha jatthovavajjejjA tattha tatthuttamA jAI uttamaM ca kularUvarogga-saMpayaM ti eyaM te nicchayao bhavejjA | annaM ca paMcanamokkAra-pabhAvao na bhavai dAsattaM na dAridda-dUhaga hInajoNiyattaM na vigaliMdiyattaM ti, kiM bahueNaM goyamA ! je kei eyAe vihIe paMca-namokkArAdi-suyanANa-mahIettANa tayatthAnusAreNaM payao savvAvassagAi niccAnuTThaNijjesu aTThArasa-sIlaMgasahassesu abhiramejjA se NaM sarAgattAe jai NaM na nivvuDe, tao gevejja'nuttarAdIsuM ciramabhirameUNehauttama-kulappasUI ukkiTThalaTThasavvaMgasuMdarattaM savvaM-kalA-pattaTTha-janAmanAnaMdayAriyattaNaM ca pAviUNaM, suriMde viva mahariddhae egateNaM ca dayAnukaMpApare niviNNa-kAma-bhoge saddhammamanuDheUNaM viya-raya-male sijjhejjA | [599] se bhayavaM! kiM jahA paMcamaMgalaM tahA sAmAiyAiyamasesaM pi suyanANamahijjiNeyavvaM ? goyamA! tahA ceva vinaovahANeNaM mahIeyavvaM navaraM ahijjiNiukAmehiM aTThavihaM ceva nANAyAraM savvapayatteNaM kAlAdI rakkhejjA, annahA mahayA AsAyaNaM ti, annaM ca duvAlasaMgassa suyanANassa paDhamacarimajAma-ahannisaM ajjhayaNa-jjhAvaNaM paMcamaMgalassa solasa-ddhajAmiyaM ca annaM ca, paMca-maMgalaM kayasAmAie i vA akaya-sAmAie i vA ahIe sAmAiyamAiyaM tu suyaM cattAraMbhapariggahe jAvajjIvaM kaya dIparatnasAgara saMzodhitaH] [51] [39-mahAnisIha Page #53 -------------------------------------------------------------------------- ________________ sAmAie ahIjjiNei na u NaM sAraMbha-pariggahe akaya-sAmAie, tahA paMcamaMgalassa AlAvage AlAvage AyaMbilaM tahA sakkatthavAisu vi duvAlasaMgassa puNa suya-nANassa uddesaga'jjhayaNesu / [600] se bhayavaM sudukkaraM paMca-maMgala-mahAsuyakkhaMdhassa vinaohavANaM pannattaM mahatI ya esA niyaMtaNA kahaM bAlehiM kajjai ? goyamA! je NaM kei na icchejjA eyaM niyaMtaNaM avinaovahANeNaM ceva paMcamaMgalAI sya-nANamahijjiNe ajjhAvei vA ajjhAvayamANassa vA aNNNaM vA payAi se NaM na bhavejjA piya-dhamme na havejjA daDha-dhamme na bhavejjA bhattI-jue hIlejjA suttaM hIlejjA atthaM hIlejjA sutta-tthaubhae hIlejjA guruM, je NaM hIlejjA suttattho 'bhae jAva NaM guruM se NaM AsAejjA atItA'nAgaya-vaTTamANe titthayare AsAejjA Ayariya-uvajjhAya-sAhaNo / je NaM AsAejjA suyanANa-marihaMta-siddha-sAhU se tassa NaM sudIhayAlamanaMta-saMsArasAgaraajjhayaNaM-3, uddeso mAhiMDemANassa tAsu tAsu saMkuDa viyaDAsu cula-sIi-lakkha-parisaMkhANAsu sIosiNamissajoNIsu timisaMjhadhayAra duggaMdhA'mejjhacilINa-khAramuttojjha-siMbha paDahacchavasa-jalula-pUya-duddiNa-ciliccila-ruhiracikkhalla-duIsaNa-jaMbAla-paMka-vIbhacchaghora-gabbhavAsesu kaDha-kaDha-kaTeMta-cala-cala-calassa Tala-Tala-Talassa rajjhaMtasaMpiMDiyaMgamaMgassa suiraM niyaMtaNA, je uNa eyaM vihiM phAsejjA no NaM maNayaM pi aiyarejjA jahattavihANeNaM ceva paMca-maMgala-pabhii-suya-nANassa vinaovahANaM karejjA / __ se NaM goyamA! no hIlejjA sattaM no hIlejjA atthaM no hIlejjA suttatthobhae, se NaM no AsAejjA tikAla-bhAvI-titthakare no AsAejjA tiloga siharavAsI viya-raya-male siddhe no AsAejjA Ayariya-uvajjhAya sAhuNo, suduyaraM ceva-bhavejjA piya-dhamme daDha-dhamme bhattI-jutte egaMteNaM bhavejjA suttatthAnuraMjiyamANasa-saddhA-saMvegamAvanne, se esa NaM na labhejjA puNo puNo bhava-cArage gabbha-vAsAiyaM anegahA jaMtaNaM ti / ___ [601] navaraM goyamA! je NaM bAle jAva aviNNAya-punna-pAvANaM visese tAva NaM se paMcamaMgalassa NaM goyamA ! egaMteNaM aogge, na tassa paMcamaMgala-mahA-suyakkhadhaM dAyavvaM na tassa paMcamaMgalamahAsuyakkhaMdhassa egamavi AlAvagaM dAyavvaM, jao anAi-bhavaMtara-samajjiyA 'suha-kamma-rAsi-dahaNaTThamiNaM labhittA NaM na bAle sammAmArAhejjA lahuttaM ca ANei tA tassa kevalaM dhamma-kahAe goyamA ! bhattI samuppAijjai, tao nAUNaM piya-dhammaM daDha-dhamma bhatti-juttaM tAhe jAvaiyaM paccakkhANaM nivvAheuM samattho bhavati tAvaiyaM kAravijjai, rAi-bhoyaNaM ca duviha-tiviha-cauvviheNa vA jahA-sattIe paccakkhAvijjai / [602] tA goyamA! NaM paNayAlAe namokkAra-sAhiyANaM cautthaM cauvIsAe porusIhiM bArasahiM purimaDDhehiM dasahiM avaDDhehiM tihiM nivvIiehiM cauhiM egaTThANagehiM dohiM AyaMbilehiM egeNaM suddhatthAyaMbi-leNaM, avvAvArattAe roddaTTajjhANa-vigahA-virahiyassa sajjhAegagga-cittassa goyamA! egameva-AyaMbilaM mAsa-khavaNaM visesejjA, tao ya jAvaiyaM tavovahANagaM vIsamaMto karejjA, tAvaiyaM anugaNeUNaM jAhe jANejjA jahA NaM ettiyametteNaM tavovahANeNaM paMcamaMgalassa jogIbhUo tAhe Autto paDhejjA na annaha tti / __ [603] se bhayavaM pabhUyaM kAlAikkama eyaM, jai kadAi avaMtarAle paMcattamuvagacchejjA tao namokkAra virahie kahamattimahU~ sAhejjA ? jaM sayaM ceva suttovayAranimitteNaM asaDha-bhAvattAe jahA-sattIe kiMci tavamArabhejjA, taM samayameva tamahIya-suttatthobhayaM dadvavvaM jao NaM so taM paMca-namokkAraM suttatthobhayaM na avihIe geNhe kiMtu tahA geNhe jahA bhavaMtaresuM pi na vippanasse eyajjhavasAyattAe ArAhago bhavejjA / [dIparatnasAgara saMzodhitaH] [52] [39-mahAnisIha] Page #54 -------------------------------------------------------------------------- ________________ [604] se bhayavaM ! jeNa uNa annesimahIyamANANaM suyAyavaraNakkhaovasameNaM kaNNahADittaNeNaM paMcamaMgala-mahIyaM bhavejjA, se viu kiM tavovahANaM karejjA? goyamA! karejjA / se bhayavaM! keNa aTeNaM? goyamA! sulabha-bohi-lAbha-nimitteNaM, evaM ceyAiM akuvvamANe nANakusIle nee | [605] tahA goyamA! NaM pavvajjA divasappabhiIe jahutta-vihiNo vahANeNaM je keI sAhU vA sANI vA apavva-nANa-gahaNaM na kujjA tassAsa; cirAhIyaM suttatthobhayaM saramANe egagga-citte paDhamacarama-porisIsu diyA rAo ya nANu guNejjA, se NaM goyamA ! nANa-kusIle nee | se bhayavaM ! jassa aigaruya nANAvaraNodaeNaM ahannisaM pahosemANassa saMvacchareNA vi ve no thira-pariciyaM bhavejjA? se kiM kujjA? goyamA! teNA vi jAvajjIvAbhiggaheNa sajjhAyasIlANaM veyAvaccaM, tahA anudinaM aDDhAijje sahasse paMca maMgalANaM suttatthobhae saramANegaggaajjhayaNaM-3, uddeso - - mAnase pahosejjA / se bhayavaM keNaM aTeNaM goyamA ! je bhikkhu jAvajjIvAbhiggaheNaM cAukkAliyaM vAyaNAi jahA sattIe sajjhAyaM na karejjA, se NaM nANa-kusIle nee / [606] annaM ca-je keI jAvajjIvAbhiggaheNaM apuvvaM nANAhigamaM karejjA tassAsatIe puvvAhiyaM guNejjA tassAviyAsatIe paMcamagalANaM aDDhAijje sahasse parAvatte se bhikkhU ArAhage taM ca nANAvaraNaM khavettu NaM titthayare i vA gaNahare i vA bhavettA NaM sijjhejjA / [607] se bhayavaM! keNa adveNa evaM vuccai jahA NaM cAukkAliyaM sajjhAyaM kAyavvaM ? goyamA ! [608] maNa-vai-kAyAutto nANAvaraNaM ca khavai anasamayaM sajjhAe vatRRto khaNe khaNe jAi veraggaM / / / [609] uDDhamahe tiriyammi ya joisa-vemANiyA ya siddhI ya savvo logAlogo sajjhAya-viussa paccakkho / / [610] duvAlasa-vihammi vi tave sabbhiMtara-bAhire kusala-diDhe na vi atthi na vi ya hohI sajjhAya-samaM tavo-kammaM / / [611] ega-du-ti-mAsa-khamaNaM savaMccharamavi ya anasio hojjA / sajjhAya-jhANa-rahio egovAsapphalaM pi na labhejjA / / [612] uggama-uppAyaNa-esaNAhiM suddhaM tu nicca bhuMjaMto jai tiviheNA'utto anasamaya-bhavejja sajjhAe || [613] to taM goyama ! egagga mANasattaM na uvamiGa sakkA saMvaccharakhavaNeNaM vi jeNa tahiM nijjArAnaMtA / / [614] paMca-samio ti-gutto khaMto daMto ya nijjarApehI egagga-mAnaso jo karejja sajjhAyaM so munI bhaNNe / / [615] jo vAgare pasatthaM suyanAmaM jo suNei suha-bhAvo ThaDyAsavadArattaM takkAlaM goyamA ! doNhaM / / [616] egamavi jo duhattaM sattaM paDibohiu~ Thaviyamagge sasurAsurammi vi jage teNa ihaM ghosio aNAghAo / / dIparatnasAgara saMzodhitaH] [53] [39-mahAnisIha - - - Page #55 -------------------------------------------------------------------------- ________________ - - - [617] dhAupahANo kaMcanabhAvaM na ya gacchaI kiyA-hINo evaM bhavvo vi jinovaesa-hIno na bujjhejjA / / [618] gaya-rAga-dosa-mohA dhamma-kahaM je kareMti samayaNNU anudiyahamavIsaMtA savvapAvANa muccaMti / / ya bhayaNijjaM egaMtaM nijjaraM kahatANaM jai annahA na suttaM atthaM vA kiMci vAejjA / / 620] eeNaM adveNaM goyamA ! evaM vaccai jahA NaM jAvajjIvaM abhiggaheNaM cAukkAliyaM sajjhAyaM kAyavvaMti, tahA ya goyamA ! je bhikkhU vihIe supasatthanANamahijjeUNa nANamayaM karejjA, se vi nANa-kusIle, evamAi nANa-kusIle anegahA pannavijjaMti / ajjhayaNaM-3, uddeso [621] se bhayavaM! kayare te daMsaNa-kusIle ? goyamA! daMsaNa-kusIle duvihe nee Agamao no Agamao ya tattha Agamao samma-daMsaNaM, saMkaMte kaMkhaMte viduguMchate diTThImohaM gacchaMte aNovavUhae parivaDiyadhammasaddhe sAmaNNamujjhiukAmANaM athirIkaraNeNaM sAhammiyANaM avacchallattaNeNaM appabhAvanAe, ettehiM aTThahiM pi thANaMtarehiM kusIle nee | [622] no Agamao ya daMsaNa-kusIle anegahA taM jahA-cakkhu-kusIle ghANa-kusIle savaNakusIle jibbha-kusIle sarIra-kusIle tattha cakkhukusIle tivihe nee taM jahA-pasattha-cakkhu-kusIle pasatthApasattha-cakkhu-kusIle apasattha-cakkhukusIle jattha-je kei-pasatthaM usabhAdi-titthayara-biMbaM-purao cakkhu-goyara-TThiyaM tameva pAsemANe annaM kiM pi manasA apasatthamajjhavase se NaM pasattha-cakkhu-kusIle, tahA je pasatthApasattha-cakkha-kasIle titthayara-biMbaM hiyaeNaM acchIhiM-kiM pi pehejjA se NaM pasatthApasattha cakkhu-kusIle tahA pasatthApasatthAI davvAiM kAga baga-TeMka-tittira-mayUrAiM sukaMta-dittitthiyaM vA daRsNaM tayahuttaM cakkhU visajje se vi pasatthApasattha-cakkhu-kusIle, tahA apasattha-cakkhu-kusIle tisahihiM payArehiM apasatthA sarAgA cakkhU tti | se bhayavaM! kayare te apasatthe tisaTThI-cakkhu-bhee? goyamA! ime taM jahA sabbhU kaDakkhA, tArA, maMdA, maMdAlasA, vaMkA, vivaMkA, kusIlA, addhikkhiyA, kANikkhiyA, bhAmiyA, ubbhAmiyA, caliyA, valiyA, calavaliyA, ukhummillA, milimilA, mAnusA, pAsavA, pakkhA, sarIsivA, asaMtA, apasaMtA, athirA, bahuvigArA, sAnurAgA, rAgo, IraNI, rAgajaNNA, mayuppAyaNI, mayaNI, mohaNI, vammohaNI, bhaoiraNI, bhayajaNNA, bhayaMkarI, hiyaya-bheyaNI, saMsayAvaharaNI, citta-camakkuppAyaNI, nibaddhA, anibaddhA, gayA, AgayA, gayAgayA, gaya-paccAgayA, niddhADaNI, ahilasaNI, araikarA, raikarA, dInA, dayAvaNA, sarA, dharA, haNaNI, mAraNI, tAvaNI, saMtAvaNI kuddhApakuddhA, ghorAmahA-dhorA, caMDA, roddA, suroddA, hA hA bhUyasaraNA, rukkhA, saNiddhA, rukkhasaNiddha tti / ____ mahilA NaM calaNaMguTTha-koDI-naha-kara-suvilihiyA dinnAlattaM gAyaM ca naha-maNi-kiraNanibaddhasakka-cAvaM kummuNNaya-calaNaM sammagga-nimugga-vaTTa-gUDhajANuM, jaMghA-pihala-kar3iyaDa-bhogA jahaNa-niyaMbanAhI thaNa-gujjhaMtara kaTThA-bhUyA-laTThIo aharoTTha-dasaNapaMtI kaNNa-nAsA nayana-juyala bhamuhA-niDAla-siraruhasImaMtayA-moDayA-paTTatilagaM-kuMDala-kavolakajjala-tamAla-kalAva-hAra-kaDi-suttagaNeurara-bahurakkhaga-maNi-rayaNa dIparatnasAgara saMzodhitaH] [54] [39-mahAnisIha Page #56 -------------------------------------------------------------------------- ________________ kaDaga kaMkaNa-muddiyAi sukaMta-dittA-bharaNa duggulla-vasana-nevacchA kAmaggi-saMdhukkaNI niraya-tiriya-gatIsuM anaMta-dukkha-dAyagA esA sAhilAsa-sarAga-diTThI tti | esa cakkhu-kusIle / [623] tahA ghANa-kusIle je kei surahi-gaMdhesu saMgaM gacchai durahigaMdhe duguMche se NaM ghANakusIle tahA savaNa-kusIle duvihe nee-pasatthe apasatthe ya tattha je bhikkhU apasatthAI kAma-rAgasaMdhukkhaNuddivaNa-ujjAlaNa-pajjAlaNa-saMdivaNAI gaMdhavva-naTTa-dhanuvveda-hatthisikkhA kAma-ratI -satthAINi gaMthANi soUNaM nAloejjA jAva NaM no pAyacchittamanucarejjA se NaM apasattha-savaNa-kusIle nee | tahA je bhikkhU pasatthAI siddhaMtAcariya-purANa-dhamma-kahAo ya annAiM ca gaMthasatthAI suNettA NaM na kiMci AyahiyaM anuDhe nANa-mayaM vA karei, se NaM pasattha-savaNakusIle nee / ___ tahA jibbhA-kusIle se NaM anegahA taM jahA-titta-kaDuya-kasAya-mahuraMbila-lavaNAiM-rasAI AsAyaMte adihA'suyAiM iha-paralogo-bhaya- viruddhAiM sadosAiM mayAra-jayAruccAraNAiM ayasa'bbha-kkhANA ajjhayaNaM-3, uddeso asaMtAbhiogAiM vA bhaNaMte, asamayaNNU dhammadesanA pavattaNeNa ya jibbhA-kusIle nee, se bhayavaM kiM bhAsAe vibhAsiyAe kusIlattaM bhavati? goyamA! bhavai / se bhayavaM jai evaM tA dhamma-desaNaM-kAyavvaM? goyamA! [624] sAvajja'NavajjANaM vayaNANaM jo na jANai visesaM / vottuM pi tassa na khamaM kimaMga pUNadesaNaM kAuM / / [625] tahA sarIra-kusIle duvihe ceTThA-kusIle vibhUsA-kusIle ya, tattha je bhikkhU eyaM kimikula-nilayaM sauNa-sANAi-bhattaM saDaNa-paDaNa-viddhaMsaNa-dhamma asuiM asAsayaM asAraM sarIragaM AharAdIhiM niccaM ceDejjA, no NaM iNamo bhava-saya-suladdha-nANa-daMsaNAi-samaNNieNaM sarIreNaM accaMta-ghora-vIrugga-kaTThaghora-tava-saMjama-maNadvejjA se NaM ceTThA kasIle / tahA je NaM vibhUsA kusIle se vi anegahA taM jahA- telAbbhaMgaNa-vimaddaNa saMbAhaNasiNANuvvaTTaNa-parihasaNa-taMbola-dhUvaNa-vAsaNa - dasaNugghasaNa - samAlahaNa - pupphomAlaNa-kesa-samAraNasovAhaNa-duviyaDDhagai-bhaNira-hasirauvavidduTThiya saNNivaNNekkhiya-vibhUsAvatti-savigAra-niyaMsaNuttarIyapAuraNa-daMDaga-gahaNamAI sarIra-vibhUsA-kusIle nee ete ya pavayaNa-uDDAha-pare duraMta-paMta-lakkhaNe adahavve mahA pAvakammakArI vibhUsA kusIle bhavaMti / gae daMsaNa kusIle / [626] tahA cArittakusIle anegahA-mUlaguNa uttaraguNesuM / tattha mUlaguNA paMca-mahavvayANI rAI-bhoyaNa-chaTThANi, tesuM je pamatte bhavejjA | tattha pANAivAyaM puDhavi-dagAganimAruya-vaNapphatI-biti-caupaMceMdiyAINaM saMghaTaNa-pariyAvaNa-kilAmaNoddavaNe / msAvAyaM sahamaM bAyaraM ca, tattha suhama payalA-ullA marue evamAdi, bAdaro kannAlIgAdi / adinnAdAnaM suhumaM bAdaraM ca, tatta suhumaM taNa-Dagala-cchAra-mallagAdiNaM gahaNe, bAdaraM hiraNNa-suvaNNAdiNaM | mehuNaM divvorAliyaM manovai-kAya-karaNa-kArAvaNAnumaibhedeNaM aTTharasahA, tahA karakammAdI sacittAcitta-bhedeNaM navagutti-virAhaNeNa vA vibhUsAvattieNa vA / pariggahaM suhamaM bAdaraM ca tattha suhamaM kappaTTagarakkhaNamamatto, bAdaraM hiraNNamAdINaM gahaNe dhAraNe vA / rAIbhoyaNaM diyA gahiyaM diyA bhuttaM diyA gahiyaM rAI bhuttaM rAo gahiyaM diyA bhuttaM, evamAdi, [uttara-guNA] | [627] piMDassa jA visohi samitIo bhAvanA tavo duviho paDimA abhiggahA vi ya uttaragNa mo viyayAhi || dIparatnasAgara saMzodhitaH] [55] [39-mahAnisIha Page #57 -------------------------------------------------------------------------- ________________ [628] tattha piMDavisohi ajjhayaNaM-3, uddeso : [629] solasa uggama dosA solasa uppAyaNA ya dosA u dasa esaNAe dosA saMjoyaNa-mAi paMceva || [ 630] tattha uggama-dosA : [631] AhAkammuddesiya pUIkamme ya mIsajAe ya ThavaNA pAhuDiyAe pAoyara-kIya-pAmicce / / [632] pariyaTTie abhihaDe ubbhiyapaNe mAlohaDe i ya acchejje anisaTTe ajjhoyarae ya solasame || [633] ime uppAyaNA-dosA : [634] dhAI dUI nimitte AjIva-vaNImage timicchAya kohe mAne mAyA lobhe ya havaMti dasa ee || [635] puvviM pacchA-saMthava-vijjA-maMte ya cuNNa joge ya uppAyaNAe dosA solasame mUla-kamme ya / / [ 636 ] esaNAdosA : [637] saMkiya-makkhiya - nikkhitta pihiya- sAhariya dAyagummIse apariNaya-litta-chaDDiya esaNa dosA dasa havaMti / / [639] battIsaM kira-kavale AhAro kucchi - pUrao bhaNio rAgeNa saiMgAlaM doseNa sadhUmagaM ti nAyavvaM / / [640] kAraNaM : [638] tatthuggamadose gihattha- samutthe uppAyaNA dose sAhusamutthe, esaNAdose ubhayasamutthe / saMjoyaNA pamANe iMgAle dhUma kAraNe paMcamaMDalIya dose bhavaMti / tattha saMjoyaNA-uvagaraNa bhattapANa-sabbhaMtara - bahi- bheeNaM pamANaM / [641] veyaNa-veyAvacce iriya-TThAe ya saMjama - TThAe taha pANa-vattiyAe chaTTaM puNa dhamma-ciMtAe / / [642] natthi chuhAe sarisiyA viyaNA bhuMjejjA tappasamA chAo veyAvaccaM na tara kAuM ao bhuMje II [ 643] iriyaM pi na sohissaM pehAIyaM ca saMjama kAuM thAmo vA parihAyai guNaNa'NupehAsu ya asatto / / [644] piMDavisohI gayA / I I I [56] I I iyANi samitIo paMca taM jahA :- iriyA - samiI, bhAsA - samiI, esaNA-samiI, AyANa bhaMDamatta-nikkhevaNA-samitI, uccAra- pAsa-vaNa- khela - siMdhANa- jalla-pAriTThA-vaNiyA-samitI / tahA guttIo tinni mana-guttI, vai-guttI, kAya-guttI / tahA bhAvanAo duvAlasa, taM jahA aniccatta-bhAvanA, asaraNatta-bhAvanA, egatta-bhAvanA, annatta-bhAvanA, asui-bhAvanA, vicitta saMsAra-bhAvanA, kammAsava-bhAvanA, saMvara-bhAvanA, vinijjarA-bhAvanA, [ dIparatnasAgara saMzodhitaH ] [39-mahAnisaha] Page #58 -------------------------------------------------------------------------- ________________ logavittharabhAvanA, dhammaM suyakkhAyaM supannattaM titthayarehiM ti bhAvanA, tattaciMtA bhAvanA, bohi-sudullabhAjammaMtara-koDIhiM vi tti bhAvaNA / evamAdi-thANaMtaresuM je pamAyaM kujjA, se NaM cAritta-kusile nee / [645] tahA tava-kusIle duvihe nee, bajjha-tava-kusIle, abbhiMtaratavakusIle ya tattha je keI vicitta-anasana, UnodariyA, vittI- saMkhevaNa, rasa-pariccAya, kAyakilesa, saMlINayAe tti chaTThANesuM na ujjamejjA se NaM bajjha-tava-kusIle / tahA je kei vicittapacchitta-vinaya-veyAvacca-sajjhAya-jhANausaggammi ceesuM chaTThANesuM na ujjamejjA se NaM abbhiMtara-tava-kusIle / [646] taha paDimAo bArasa taM jahA : [647] mAsAdI sattaMtA ega duga ti-sattarAi dinA ni aharAti egarAtI bhikkhU parimANaM bArasagaM / / [648] taha abhiggahA davvao khettao kAlao bhAvao / tattha davve kummAsAiyaM davvaM ajjhayaNaM-3, uddeso gaheyavvaM, khettao gAme bahiM vA gAmassa, kAlao paDhamaporisimAIsu, bhAvao kohamAisaMpanno jaM dehi imaM gahissAmi / evaM uttara- guNA saMkhevao sammattA / sammatto ya saMkheveNaM carittAyAro / tavAyAro vi saMkheveNehaMtara-gao / tahA viriyAyAro / eesa ceva jA ahANI, eesuM paMcasu AyArAiyAresuM jaM AuTTiyAe dappao pamAyao kappeNa vA ajayaNAe vA jayaNAe vA paDiseviyaM, taM tahevAloittANaM jaM magga- viu-guruuvaisaMti taM tahA pAyacchittaM nAnucarei / evaM aTThArasaNhaM sIlaMga - sahassANaM jaM jattha pae pamatte bhavejjA, se NaM teNaM teNaM pamAya-doseNaM kusIle nee / [649] tahA osannesu jANe nitthaM lihIjjhai / pAsatthe nANamAdiNaM sacchaMde ussuttumaggagAmI sabale netthaM lihijjaMti gaMtha - vittharabhayAo / bhagavayA uNa etthaM patthAve kusIlAdI mahayA pabaMdheNaM pannavie etthaM ca jA jA katthai annannavAyaNA, sA sumuNiya- samaya-sArehiMto paoseyavvA jao mUlAdarise ceva bahuM gaMthaM vippaNaTTaM / tahiM ca jattha saMbaMdhAnulaggaM gaMthaM saMbajjhai tattha tattha bahuehiM suyaharehiM sammiliUNaM saMgovaMga duvAlasaMgAo suya-samuddAo anna- manna- aMga-uvaMga-suyakkhaMdhaajjhayaNuddesagANa samucciNiUNaM kiMci kiMci saMbajjhamANaM etthaM lihiyaM, na uNa sakavvaM kayaM ti / [650] paMcee sumahA-pAve je na vajjejja goyamA ! | saMlAvAdIhiM kusIlAdI bhamihI so sumatI jahA / / [651] bhava-kAya-TThitIe saMsAre ghora - dukkha samotthao alabhaMto dasavihe dhamme bohimahiMsAi - lakkhaNe || [652] etthaM tu kira-diTThataM saMsaggI-guNa-dosao risi - bhillA samavAse NaM nipphannaM goyamA [653] tamhA kusIlasaMsaggI savvovAehiM goyamA vajjejjA ya hiyAkaMkhI aMDaja - diTThata-jANage / / * taiyaM ajjhayaNaM samattaM * cautthamajjhayaNaM - kusIlasaMsaggI * [dIparatnasAgara saMzodhitaH ] 0 [57] | I ! | ! | [39-mahAnisIhaM] Page #59 -------------------------------------------------------------------------- ________________ [654] se bhayavaM! kahaM puNa teNa samuiNA kUsIla-saMsaggI kayA AsI u, jIe a erise aidAruNe avasANe samakkhAe jeNa-bhava-kAyadvitIe anora-pAraM bhava-sAyaraM bhamihI ? se varAe dukkha-saMtatte alabhaMte savvannuvaesie ahiMsA-lakkhaNa khaMtAdi-dasavihe dhamme bohiM ? ti goyamA ! NaM ime taM jahA-atthi iheva bhArahe vAse magahA nAma janavao | tattha kusatthalaM nAma puraM / tammi ya uvaladdha-punna-pAve sumuNiyajIvAjIvAdi-payatthe sumatI-nAila nAmadhejje duve sahoyare mahiDDhIe saDDhage ahesi | ahaNNayA aMtarAya-kammodaeNaM viyaliyaM vihavaM tesiM na uNaM satta-parakkama ti / evaM tu acaliya-satta-parakkamANaM tesiM accaMtaM paraloga-bhIrUNaM viraya-kUDa-kavaDAliyANaM paDivaNNa-jahovaiTTha-dAnAicaukkhaMdha-uvAsaga-dhammANaM apisaluNA'maccharINaM amAyAvINaM kiM bahunA ? goyamA! te uvAsagA NaM AvasahaM guNarayaNANaM pabhavA, khaMtIe nivAse suyaNa-mettINaM / evaM tesiM-bahu-vAsara-vaNNaNijja-guNa-rayaNANaM pi jAhe asuha-kammodaeNaM na pahuppae saMpayA tAhe na pahuppaMti aTTAhiyA-mahimAdao iTThadevayANaM jahicchie pUyAsakkAre sAhammiya-sammANe baMdhuyaNa-saMvavahAre ya / ajjhayaNaM-4, uddeso [655] aha annayA acalaMtesuM atihi-sakkAresuM apUrijjamANesuM paNaiyaNa-manorahesuM vihaiMtesu ya suhisayaNamitta baMdhava-kalatta-putta-nattuyagaNesuM visAyamuvagaehiM goyamA ! ciMtiyaM tehiM saDDhagehiM taM jahA : [656] jA vihavo tA purisassa hoi ANA-vaDicchao loo / galiodayaM ghanaM vijjulA vi dUraM pariccayai / / [657] evaM-ciMtiUNAvaropparaM bhaNiumAraddhe tattha paDhamo : [658] puriseNa mAna-dhana-vajjieNa parihIna bhAgadhijjeNaM / te desA gaMtavvA jattha sa-vAsA na dIsaMti / / [659] tahA bIo : [660] jassa dhanaM tassa jano jassattho tassa baMdhavA bahave / dhana-rahio hu manUso hoi samo dAsa-pesehiM / / [661] aha evamavaropparaM saMjojjeUNa goyamA! kayaM desapariccAya-nicchayaM tehiM ti / jahA vaccAmo desaMtaraM ti / tattha NaM kayAI pujjati cira-ciMtie manorahe havai ya pavvajjAe saha saMjogo jar3a divvo bahumannejjA jAva NaM ujjiUNaM taM kamAgayaM kusatthalaM / paDivannaM videsagamanaM / [662] ahannayA anupaheNaM gacchamANehiM dihA tehiM paMca sAhuNo chaTuM samaNovAsagaM ti / tao bhaNiyaM nAileNa jahA bho samatI ! bhaddamaha peccha keriso sAha sattho ? tA eeNaM ceva sAha-sattheNaM gacchAmo, jai puNo vi nUnaM gaMtavvaM / teNa bhaNiyaM evaM hou tti | tao sammiliyA tattha satthe-jAva NaM payANagaM vahati tAva NaM bhaNio sumatI nAtileNaM jahA NaM bhaddamuha ! mae harivaMsa-tilaya-maraga-yacchaviNo sugahiya-nAmadhejjassa bAvIsaima-titthagarassa NaM aridvanemi nAmassa pAya-mUle suhanisanneNaM evamavadhAriyaM AsI, jahA je evaMvihe anagAra-rUve bhavaMti te ya kusIle, je ya kusIle te diTThIe vi nirakkhi na kappaMti tA ete sAhaNo tArise manAgaM na kappae etesiM samaM amhANaM gamana-saMsaggI tA vayaMtu ete, amhe appasattheNaM ceva vaissAmo, na kIrai titthayara-vayaNassAtivakkamo, jao NaM sasurAsurassA vi [dIparatnasAgara saMzodhitaH] [58] [39-mahAnisIha Page #60 -------------------------------------------------------------------------- ________________ jagassa alaMghaNijjA titthayara-vANI annaM ca jAva etehiM samaM gammai tAva NaM ciTThau tAva darisaNaM AlAvAdI niyamA bhavaMti, tA kimamhehiM titthayara-vANiM ullaMghittANaM gaMtavvaM ? evaM tamanubhANiUNaM taM sumatiM hatthe gahAya nivvaDio nAilo sAhu-satthAo / [663] niviTTho ya cakkhuvisohie phAsuga-bhUpae se tao bhaNiyaM sumaiNA jahA[664] guruNo mAyA- vittassa jeTTha-bhAyA taheva bhaiNINaM / jatthuttaraM na dijjai hA deva ! bhaNAmi kiM tattha [665] AesamavImANaM pamANapuvvaM taha tti nAyavvaM / maMgalamamaMgalaM vA vattha viyAro na kAyavvo / / [666] navaraM ettha ya me dAyavvaM ajja-muttaramimassa / khara-pharusa-kakkasA'niTTha duTTha-niDura sarehiM tu / / [667] ahavA kaha utthallau jIhA me jeTTha-bhAuNo purato ajjhayaNaM-4, uddeso [673] tti ciMtiUNaM bhaNiumADhatto : ? / / jassucchaMge viniyaMsaNo'haM, ramio'sui vilitto / / [ 668 ] ahavA kIsa na lajjai esa sayaM ceva eva pabhaNaMto / jadaM nu kusIle ete diTThIe vI na daTThavve / / [669] sAhuNo? tti jAva na evaiyaM vAyare tAva NaM iMgiyAgAra - kusaleNaM muNiyaM nAileNaMjahA NaM aliya-kasAio esa managaM sumatI, tA kimahaM paDibhaNAmi ? tti ciMtiuM samADhatto / [670] kajjeNa vinA akaMDe esa pakuvio hu tava saMciTThe / saMpai aNuNijjaMto na yANiNo kiM ca manne || bahu [671] tA kiM aNuNemimiNaM uyAhu bolau khaNaddhatAlaM vA / jeNuvasamiya-kasAo paDivajjai taM tahA savvaM / / [672] ahavA patthAvamiNaM eyassa vi saMsayaM avaharemi esa na yANai bhaddaM jAva visesaM na'parikahiyaM / / [674] no demi tubbha dosaM na yAvi kAlassa de dosamahaM / jaM hiya-buddhIe sahoyarA vi bhaNiyA pakuppaMti / / [675] jIvANaM ciya etthaM dosaM kammaTTha-jAla - kasiyANaM / je caugai-nipphiDaNaM hiovaesaM na bujjhati // [676] ghana-rAga-dosa-kuggAha moha - micchatta - khavaliya-maNANaM / bhAi visaM kAlauDa hiovaesAmaya paiNNaM ti / / ? | ? I [677] evamAyaNNiUNa tao bhaNiyaM sumaiNA / jahA tumaM ceva satthavAdI bhaI navaraM na juttameyaM jaM sAhUNaM avaNNavAyaM bhAsijjai / anne tu kiM na pecchasi tumaM eesi mahAnubhAgANaM ceTThiyaM? chaTTha-TThama-dasama duvAlasa-mAsa-khamaNAIhiM AhAraggahaNaM gimhAyAvaNaTThAe vIrAsana - ukkuDDayAsaNanANAbhiggaha-dhAraNeNaM ca kaTTha-tavoNucaraNeNaM ca pasukkhaM maMsa-soNiyaM ti ? mahAuvAsago si tumaM, mahAbhAsA-samitI vijhyA tae jeNerisa-guNovauttANaM pi mahAnubhAgANaM sAhUNaM kusIle tti nAmaM saMkappiyaMti / [dIparatnasAgara saMzodhitaH ] [59] [39-mahAnisIhaM] Page #61 -------------------------------------------------------------------------- ________________ tao bhaNiyaM nAileNaM jahA mA vaccha ! tuma eteNaM pariosamuvayAsu, jahA ahayaM AsavAreNaM parimusio | akAma-nijjarAe vi kiMci kammakkhayaM bhavai, kiM paNa jaM bAla-taveNaM ? tA ete bAla-tavassiNo daTThavve jao NaM kiM kiMci ussuttamaggayArittameesiM paise / ___ annaM ca-vaccha sumai ! natthi mamaM imANovariM ko vi suhumo vi manasAvi 3 paoso jeNAhameesiM dosa-gahaNaM karemi, kiM tu mae bhagavao titthayarassa sagAse erisamavadhAriyaM, jahA kusIle adahavve / tAhe bhaNiyaM sumaiNA jahA jAriso tumaM nibuddhIo tAriso so vi titthayaro jeNa tujjhameyaM vAyariyaM ti / tao evaM bhaNamANassa sahattheNaM jhaMpiyaM maha-kaharaM samaissa nAileNaM bhaNio ya / jahA- mA jaggekkaguruNo titthayarassAsAyaNaM kuNasu, mae puNa bhaNasu jahicchiyaM nAhaM te kiMci paDibhaNAmi / tao bhaNiyaM sumaiNA jahA jai ete vi sAhuNo kusIlA tA etthaM jage na koI susIlo atthi| tao bhaNiyaM naailennN| jahA-bhaddamuha sumai! etthaM jayAlaMghaNijja vakkassa bhagavao vayaNamAyareyavvaM jaM ca 'tthikkayAe na visaMvayejjA, no NaM bAlatavassINaM ceTThiyaM, jao NaM jinacaMdavayaajjhayaNaM-4, uddeso NeNaM niyamao tAva kusIle ime dIsaMti pavvajjAe gaMdhaM pi no dIsae esiM, jeNaM peccha peccha ? tAveyassa sAhuNo, biijjiyaM muhanaMtagaM dIsai, tA esa tAva ahiga-pariggaha-doseNaM kusIlo / na eyaM sAhaNaM bhagavayA'''heM jamahiya-pariggaha-vidhAraNaM kIre tA. vaccha hIna-satto'hanno esevaM manasAjjhavase jahA jai mameyaM muhanaMtagaM vippanassihii tA bIyaM kattha kaha pAvejjA ? na evaM ciMtei mUDho jahA ahigA'nuvaogovahI-dhAraNeNaM majjhaM pariggaha-vayassa bhaMga hohii| ahavA kiM saMjame'bhirao esa muhanaMtagAisaMjamovaoga dhammovagaraNeNaM vIsIejjA ? niyamao na visIe | navaramattANayaM hInasatto'hamii pAyaDe ummaggAyaraNaM ca payaMsei pavayaNaM ca mailei tti / eso u na pecchasi ? sAmannacatto eeNaM kallaM tIe viniyaMNAi-itthIe aMgayaTiM nijjhAiUNa jaM nAloiyaM na paDikkaMtaM taM kiM tae na viNNAyaM ? esa 3 na pecchasi ? parUDha-vipphoDagavimhiyANaNo eteNaM saMpayaM ceva loyaTThAe sahattheNamadinna-chAra-gahaNaM kayaM | tae vi didvameyaM ti / eso u na pecchasi ? saMghaDiya kallo eeNaM, anuggae sUrie uDheha ! vaccAmo, uggayaM sUriyaM ti tayA vihasiyamiNaM / eso u na pecchasImesi jiTTha-seho / eso ajja rayaNIe anovautto pasutto vijjukkAe phusio / na eteNaM kappa-gahaNaM kayaM / tahA pabhAe hariya-taNaM vAsA-kappaMcaleNaM saMghaTTiyaM / tahA bAhirodagassa paribhogaM kayaM | bIyakAyassovareNaM parisakkio avihie esa khAra-thaMDilAo saMkamio | tahA-paha paDivaNNeNa sAhuNo kama-sayAikkame iriyaM paDikkamiyavvaM / tahAcareyavvaM tahA ciTeyavvaM tahA bhAseyavvaM tahA saeyavvaM jahA chakkAyamaigayANaM jIvANaM suhama-bAyara-pajjattApajjatta-gamAgama-savvajIvapANabhUya-sattANaM saMghaTTaNa-pariyAvaNa-kilAmaNa-uddavaNaM vA na bhavejjA / tA etesiM evaiyANaM eyassa ekkamavI na etthaM dIsae | jaM puNa muhanaMtagaM paDilehamANo ajja mae esa coio / jahA erisaM paDilehaNaM kare je NaM vAukkAyaM phaDaphaDassa saMghaTTejjA / sAriyaM ca paDilehaNAe saMtiyaM kAriya ti, jasserisaM jayaNaM erisaM sovaogaM haMkAhisi saMjamaM, na saMdehaM jasserisamAuttattaNaM tujjaM ti / etthaM ca tae haM vinivArio jahA NaM mUgovAhi na amhANaM sAhUhiM samaM kiMci bhaNeyavvaM kappe / tA kimeyaM te visumariyaM ? dIparatnasAgara saMzodhitaH] [60] [39-mahAnisIha Page #62 -------------------------------------------------------------------------- ________________ tA bhaddamuha! eeNaM samaM saMjamatthAnaMtarANaM egamavi no parikkhiyaM, tA kimesa sAhU bhaNejjA jasserisaM pamattattaNaM ? na esa sAha jasserisaM niddhamma-saMpalattaNaM bhaddamuha ! peccha peccha sUNo iva nittiMso chakkAya-nimaddaNo kahAbhirame eso | ahavA varaM sUNo jassa NaM suhamaM vi niyama-vaya-bhaMgaM no bhavejjA, eso u niyama-bhaMga karemANo keNaM uvamejjA ? tA vaccha ! sumai bhaddamuha ! na erisa kattavvAyaraNAo bhavaMti sAhU, etehiM ca kattavvehiM titthayara-vayaNaM saremANo ko etesiM vaMdanagamavi karejjA ? annaM ca eesiM saMsaggeNaM kayAI amhANaM pi caraNa-karaNesuM siDhilattaM bhavejjA, je NaM puNo puNo AhiMDemo ghoraM bhavaparaMparaM / tao bhaNiyaM samaiNA jahA-jai ee kusIle jaI susIle tahA vi mae eehiM samaM gaMtavvaM jAva eesiM samaM pavvajjA kAyavvA / jaM puNa tumaM karesi tameva dhammaM navaraM ko ajja taM samAyariuM sakkA ? tA muyasu karaM, mae etehiM samaM gaMtavvaM jAva NaM no dUraM vayaMti se sAhuNo tti / tao bhaNiyaM nAileNaM bhaddamuha ! sumai no kallANaM etehiM samaM gacchamANassa tujjhaM ti / ahayaM ca tubbhaM hiya-vayaNaM bhaNAmi evaM Thie jaM ceva bahu-guNaM tamevAnusevayaM, nAhaM te dukkheNaM dharemi / aha annayA anegovAehiM pi nivArijjaMto na Thio, gao so maMda-bhAgo sumatI goyamA ! ajjhayaNaM-4, uddeso pavvaio ya / aha annayA vaccaMteNaM mAsa-paMcageNaM Agao mahAroravo duvAlasa-saMvacchario dubbhikkho | tao te sAhuNo takkAladoseNaM anAloiya-paDikkaMte mariUNovavanne bhUya-jakkha-rakkhasa-pisAyAdINaM vANamaMtaradevANaM vAhaNattAe | tao vi caviUNaM micchajAtIe kaNimAhAra-karajjhavasAya-dosao sattamAe, tao uvvaviUNaM taiyAe cauvIsigAe sammattaM pAvihiMti / tao ya sammatta-laMbha-bhavAo taiya-bhave cauro sijjhihiMti | ego na sijjhihii jo so paMcamago savva-jeTTho, jao NaM so egaMta micchadiTThI abhavvo ya | se bhayavaM! je NaM sumatI se bhavve uyAhu abhavve ? goyamA bhavve / se bhayavaM ! jai-NaM bhavve, tA NaM mae samANe kahiM samuppanne ? goyamA ! paramAhammiyAsuresuM / [678] se bhayavaM kiM bhavveparamAhammiyAsuresuM samuppajjai ? goyamA ! je keI ghana-rAgadosa-moha-micchattodaeNaM suvavasiyaM pi parama-hiovaesaM avamannettANaM duvAlasaMgaM ca suya-nANamappamANI karIa ayANittA ya samaya-sabbhAvaM anAyAraM pasaMsiyA NaM tameva ucchapejjA jahA sumaiNA ucchappiyaM / na bhavaMti ee kusIle sAhuNo, ahA NaM ee vi kusIle tA etthaM jage na koI susIlo atthi, nicchiyaM mae etehiM samaM pavvajjA kAyavvA tahA jAriso taM nibaddhIo tAriso so vi titthayaro tti evaM uccAremANeNaM se gaM goyamA mahaMtaMpi tavamanuDhemANe paramAhammiyAsuresu uvavajjejjA | se bhayavaM ! paramAhammiyA suradevANaM uvvaTTe samANe se sumatI kahiM uvavajjejjA ? goyamA ! teNaM maMda-bhAgeNaM anAyAra-pasaMsucchappanaMkaremANeNaM sammagga-paNAsagaM abhinaMdiyaM takkammadoseNaM-anaMta-saMsAriyattaNamajjiyaMto kettie uvavAe tassa sAhejjA jassa NaM anega-poggala-pariyaDesu vi natthi caugai-saMsArAo avasAnaM ti tahA vi saMkhevao suNasu goyamA ! iNameva jaMbuddIve dIvaM parikkhiviUNaM Thie je esa lavaNajalahI eyassa NaM jaM ThAma siMdhU mahAnadI paviTThA, tappaesAo dAhiNeNaM disA-bhAgeNaM paNapaNNAe joyaNesu veDyAe majjhaMtaraM atthi paDisaMtAva-dAyagaM nAma addhaterasa-joyaNa-pamANaM hatthikuMbhAyAraM thalaM / tassa ya lavaNa-jalovareNaM adbhuTThajoyaNANI usseho / tahiM ca NaM accaMta-ghora-timisaMdhayArAo ghaDiyAlagasaMThANAo sIyAlIsaM guhAo, tAsuM [dIparatnasAgara saMzodhitaH] [61] [39-mahAnisIha Page #63 -------------------------------------------------------------------------- ________________ ca NaM juga jugeNaM niraMtare jalayArINo manuyA parivasaMti, te ya vajja-risabha-nArAya-saMghayaNe mahAbalaparakkame addhaterasa-rayaNI-pamANeNaM saMkhejja-vAsAU maha-majja-maMsappie sahAvao itthilole parama-duvvaNNa-suumAlaaniTTha-khara-pharusiya-tanU mAyaMgavai-kayamuhe sIha-ghoradiTThI-kayaMta-bhIsaNe adAviya paTThI asaNi vva nidrapahArI dappuddhare ya bhavaMti / tesiM ti jAo aMtaraMDa-goliyAo tAo gahAya camarINaM saMtiehiM seya-puMchavAlehiM guMthiUNaM je kei ubhaya-kaNNesuM nibaMdhiUNa mahagghuttama-jacca-rayaNatthI sAgaramanupavisejjA se NaM jalahatthi-mahisagohiga-mayara-mahAmaccha-taMtu-suMsumAra-pabhitIhiM duTTha-sAvatehiM abhesie ceva savvaM pi sAgara-jalaM AhiMDiUNa jahicchAe jacca-rayaNa-saMgahaM kariya ahaya-sarIre Agacche, tANaM ca aMtaraMDagoliyANaM saMbaMdheNaM te varAe ! goyamA anovamaM sughoraM dAruNaM dukkhaM puvvajjiya rodda-kamma-vasagA anubhavaMti | se bhayavaM keNa aTeNaM goyamA ! tesiM jIvamANANaM kosa-majjhe tAo goliyAo gahe je jayA uNa te dhippaMti tayA bahuvihAhiM niyaMtaNAhiM mahayA sAhaseNaM sannaddha-baddha-karavAla-kuMta-cakkAipaharaNADovehiM bahu-sUra-dhIra-purisehiM buddhIpuvvageNaM sajIviya-DolAe dheppaMti / tesiM ca dheppamANANaM jAI sArIra-mANasAiM dukkhAiM bhavaMti tAI savvesuM nAraya-dukkhesu jai paraM uvamejjA | ajjhayaNaM-4, uddeso se bhayavaM ko uNa tAo aMtaraMDa-geliyAo geNhejjA ? goyamA! tatteva lavaNa-samudde atthi rayaNa-dIvaM nAma aMtara-dIvaM, tasseva paDisaMtAva-dAyagAo thalAo egatIsAe joyaNa-saehiM taM nivAsiNo maNyA bhavaMti / bhayavaM ! kayareNaM paogeNaM? khetta-sabhAva-siddha-puvvapurisa-siddheNaM ca vihANeNaM ? se bhayavaM kayare u Na se puvva-purisa-siddhe vihI tesiM? ti goyamA ! tahiyaM rayaNa-dIve atthi vIsaM-egUNa-vIsaM aTThArasa, dasaTTha-satta-dhanU-pamANAiM gharaTThasaMThANAI varavaira-silA-saMpuDAiM tAiM ca vighADeUNaM te rayaNadIvanivAsiNo manuyA puvva-siddha-khetta-sahAva-siddheNaM ceva jogeNaM pabhUya-macchiyA-mahUe abbhaMtarao accaMta-levADAiM kAUNaM tao tesiM pakka-maMsa-khaMDANi bahUNi jacca-maha-majja-bhaMDagANi pakkhivaMti, tao eyAI kariya suraMda-dIha-mahadduma-kaTTehiM ArubhittANaM susAu-porANa-majja-macchigA mahUo ya paDipunne bahUe lAuge gahAya paDisaMtAvadAyaga thalamAgacchaMti jAva NaM tatthAgae samANe te guhAvAsiNo manuyA pecchaMti tAva NaM tesiM rayaNadIvaga-nivAsimanuyANaM vahAya paDidhAvaMti tao te tesiM ya mahpaDipunnaM lAugaM payacchiUNaM abbhattha paogeNaM taM kadva-jANaM jaiNayara-vegaM duvaM kheviUNaM rayaNaddIvAbhimuhaM vccNti| iyare ya taM mahamAsAdiyaM puNo suduyaraM tesiM piTTIe dhAvaMti, tAhe goyamA ! jAva NaM accAsaNNe bhavaMti tAva NaM susAu-mahu-gaMdha-davva-sakkAriya-porANa-majjaM lAugamegaM pamottUNaM puNo vi jaiNayaravegeNa rayaNadIva-hutto vaccaMti, iyare ya taM susAu-mahu-gaMdha-davva-saMsakkariya porANa-majjamAsAiyaM puNo sudakkhayare tesiM piTThIe dhAvaMti, puNo vi tesiM mahapaDipannaM lAugamegaM maMcati / ___ evaM te goyamA mahu-majja-lolIe saMpalagge tAvANayaMti jAva NaM te gharaTTa-saMThANe vairasilAsaMpuDe / tA jAva NaM tAvaiyaM bhU-bhAgaM saMparAvaMti tAva NaM jamevAsaNNaM vairasilA saMpuDaM jaMbhAyamANapurisamuhAgAraM vihADiyaM ciTThai, tattheva jAiM maha-majja-maMsa-paDipunnAiM samuddhariyAI sesa-lAugAI tAiM tesi picchamANANaM te tattha mottUNaM niya-niya-nilaesu vaccaMti / iyare ya maha-majja-lolIe jAva NaM tattha pavisaMti tAva NaM goyamA ! je te puvva-mukke pakka-maMsa-khaMDe je ya te maha-majja-paDipunne bhaMDage jaM ca mahae cevAlittaM savvaM taM silA-saMpaDaM pekkhaMti tAva NaM tesiM mahaMtaM pariosaM mahaMtaM tuhi~ mahaMtaM pamodaM [dIparatnasAgara saMzodhitaH] [62] [39-mahAnisIha Page #64 -------------------------------------------------------------------------- ________________ bhavai / evaM tesiM maha-majja-pakka-maMsa paribhujemANeNaM jAva NaM gacchaMti sattaTTha-dasa-paMceva vA dinAni, tAva NaM te rayaNadiva-nivAsI-manuyA ege sannaddha-baddha-sAuha-karaggA taM vairasilaM veDhiUNaM sattaTTha-paMtIhiM NaM ThaMti / anne taM gharaTTha-silA-saMpuDamAyAlittANaM egaTuM melati / taMmi ya melijjamANe goyamA ! jai NaM kahiM ci tuDitibhAgao tesiM ekkassa doNhaM pi vA nippheDaM bhavejjA tao tesiM rayaNadIvanivAsi-manuyANaM sa-viDavi-pAsAya-maMdirassa cuppayANaM takkhaNA ceva tesiM hatthA saMghAra-kAlaM bhavejjA evaM tu goyamA ! tesiM-teNaM-vajja-silA-gharaTTa-saMpuDeNaM giliyANaMpi tahiyaM ceva jAva NaM savvaTThie daliUNaM na saMpIsie sukumAliyA ya tAva NaM tesiM no pANAikkamaM bhavejjA te ya aTThI vairamiva duddale tesiM tu, tattha ya vaira-silA-saMpaDaM kaNhaga-goNagehiM AuttamAdareNaM arahaTTagharaTTa-khara-saNhiga-cakakamiva parimaMDalaM bhamAliyaM tAva NaM khaMDati jAva NaM saMvaccharaM / tAhe taM tArisaM accaMta-ghora-dAruNaM sArIra-mAnasaM mahA-dukkha-sannivAyaM samanubhavemANANaM pANAikkama bhavai, tahA vi te tesiM aTThige no phuDaMti no do phale bhavaMti no saMdalijjaMti no viddalijjaMti no padharisaMti, navaraM jAiM kAiM vi saMdhi-saMdhANa-baMdhaNAI tAI savvAiM vicchuDettA NaM viya jajjarI bhavaMti / tao NaM iyaruvala-gharadRsseva parisaviyaM cuNNamiva kiMci aMgulAiyaM advi-khaMDaM daRsNaM ajjhayaNaM-4, uddeso te rayaNadivage pariosamuvvahaMte silA-saMpuDAiM ucciyADiUNaM tAo aMtaraMDa-goliyAo gahAya je tattha tucchahaNe te anega-rittha saMghAeNaM vikkiNaMti, eteNaM vihANeNaM goyamA te rayaNadIva-nivAsiNo maNuyA tAo aMtaraMDa-goliyAo geNhati / se bhayavaM ! kahaM te varAe taM tArisaM accaMtaghora-dAruNa-sudUsahaM dukkha-niyaraM visahamANo nirAhAra-pANage saMvaccharaM jAva pANe vi dhArayati ? goyamA! sakaya-kammANubhAvao / sesaM tu paNhAvAgaraNavuddhavivaraNAdavaseyaM / [679] se bhayavaM ! tao vI mae samANe se sumatI jIve kaha uvavAyaM labhejjA ? goyamA ! tattheva paDisaMtAvadAyagathale teNeva kameNaM satta-bhavaMtare tao vi duTTha-sANe tao vi kaNhe tao vi vANamaMtare tao viM liMbattAe vaNassaIe | tao vi maNuesuM itthittAe tao vi chaTThIe tao vi manuyattAe kuTThI tao vi vANamaMtare tao vi mahAkAe jUhAhivatI gae tao vi mariUNaM mehaNAsatte anaMta-vanapphatIe tao vi anaMta-kAlAo maNuesuM saMjAe | tao vi maNue mahAnemittI tao vi sattamAe tao vi mahAmacche carimoyahimmi tao sattamAe tao vi goNe tao vi maNae tao vi viDava-koiliyaM tao vi jaloyaM vi mahAmacche tao vi taMdulamacche tao vi sattamAe | tao vi rAsahe tao vi sANe tao vi kimI tao vi daddure tao vi teukAie, tao vi kuMthU tao vi mahyare, tao vi caDae, tao vi uddehiyaM tao vi vaNapphatIe tao vi anaMta kAlAo maNaesa itthIrayaNaM tao vi chaTThIe | tao kaNeru tao vi vesAmaMDiyaM nAma paTTaNaM-tatthovajjhAya-gehAsaNNe liMbatteNaM vaNassaI tao vi maNuesuM khujjitthI tao vi maNuyattAe paMDage, tao vi maNuyatteNaM duggae, tao vi damae, tao vi puDhavAdIsuM bhava-kAya-dvitIe patteyaM, tao maNue tao bAla-tavassI, tao vANamaMtare tao vi purohie tao vi sattamIe, tao vi macche tao vi sattamAe, tao vi goNe tao vi maNae mahAsammaddiTThIe avirae cakkahare, tao paDhamAe tao vi ibbhe tao vi samaNe anagAre, tao vi anuttarasure tao vi dIparatnasAgara saMzodhitaH] [63] [39-mahAnisIha Page #65 -------------------------------------------------------------------------- ________________ cakkahare mahA-saMghayaNI bhavittA NaM niviNNa-kAma-bhoge jahovaiheM saMpannaM saMjamaM kAUNa goyamA ! se NaM sumai-jIve parinivvuDejjA | [680] tahA ya je bhikkhU vA bhikkhUNI vA parapAsaMDINaM pasaMsaM karejjA, je yA vi NaM niNhagANaM pasaMsaM karejjA, je NaM niNhagANaM anukUlaM bhAsejjA je NaM niNhagANaM AyayaNaM pavisejjA je NaM nihagANaM gaMtha-sattha-payakkharaM vA parUvejjA, je NaM niNhagANaM saMtie kAya-kilesAie tave i vA saMjame i vA nANe i vA viNNANe i vA sue i vA paMDicce i vA abhimuha-muddha-parisA-majjha-gae salAhejjA, se vi ya NaM paramAhammiesuM uvavajjejjA jahA sumatI / T681] se bhayavaM teNaM samaDa jIveNaM takkAlaM samaNattaM anapAliyaM tahA vi evaMvihehiM nArayatiriya-narAmara vicittovAehiM evaiyaM saMsArAhiMDaNaM ? goyamA! NaM jamAgama-bAhAe liMgaragahaNaM kIrai taM daMbhameva kevalaM sudIhasaMsAraheUbhUyaM, no NaM taM pariyAyaM saMjame likkhai teNeva ya saMjamaM dukkaraM manne annaM ca samaNattAe ese ya paDhame saMjama-pae jaM kasIla-saMsaggI-niriharaNaM ahA NaM no nirihare tA saMjamameva na ThAejjA tA teNaM sumaiNA tamevAyariyaM tameva pasaMsiyaM tameva ussappiyaM tameva salAhiyaM tamevANuTThiyaM ti| eyaM ca suttamaikkamittANaM etthaM pae jahA sumatI tahA annesimavi suMdara-viura-sudaMsaNa-seharaNIlabhaddasabhome ya - khaggadhArI teNaga-samaNa-dudaMta-devarakkhiMya-muni-nAmAdINaM ko saMkhANe karejjA ? tA eyamadvaM viittANaM ajjhayaNaM-4, uddeso kasIlasaMbhoge savvahA vajjaNIe | [682] se bhayavaM kiM te sAhUNo tassa NaM nAila-saDDhagassa chaMdeNaM kusIle uyAhU AgamajuttIe ? goyamA ! kahaM saDDhagassa varAyasseriso sAmattho ? jo NaM tu sacchaMdattAe mahAnubhAvANaM susAhUNaM avaNNavAyaM bhAse ? teNaM saDDhageNaM harivasaM-tilaya-maragayacchaviNo bAvIsai-dhamma-titthayaraarihanemi nAmassa sayAse vaMdaNa-vattiyAe gaeNaM AyAraMgaM anaMta-gamapajjavehiM pannavijjamANaM samavadhAriyaM / tattha ya chattIsaM AyAre pannavijjaMti / tesiM ca NaM je kei sAhU vA sAhaNI vA annayaramAyAramaikkamejjA se NaM gAratthIhiM uvameyaM ahaNNahA samaNuDhe vA ''yarejjA vA pannavejjA vA tao NaM anaMta-saMsArI bhavejjA / tA goyamA ! je NaM tu muhanaMtagaM ahigaM pariggahiyaM tassa tAva paMcama mahavvayassa bhaMgo, je NaM tu itthIe aMgovaMgAiM nijjhAiUNa nAloiyaM teNaM ta baMbhaceragattI virAhiyA, tavvirAhaNeNaM jahA egadesadaDDho paDo daDDho bhaNNai tahA cauttha-mahavvayaM bhaggaM | jeNa ya sahattheNuppADiNAdiNNA bhUI paDisAhiyA teNaM tu taiya-mahavvayaM bhaggaM / je Na ya anuggao vi sUrio uggao bhaNio tassa ya bIyavayaM bhaggaM / jeNa u Na aphAsugodageNa acchINi pahoyANi tahA avihIe pahathaMDillANaM saMkamaNaM kayaM, bIyaM kAyaM ca akkaMtaM, vAsA-kappassa aMcalaggeNaM hariyaM saMghaTTiyaM, vijjUe phUsio muhanaMtageNaM ajayaNAe phaDaphaDassa vAukkAyamudIriyaM, te NaM tu paDhama-vayaM bhaggaM tabbhaMge paMcaNhaM pi mahavvayANaM bhaMgo kao, AgamajuttIe ete kusIlA sAhuNo, je u NaM uttaraguNANaM pi bhaMga na iDaM kiM puNa jaM mUla-guNANaM? se bhayavaM ! tA eya nAeNaM viyAriUNaM mahavvae ghetavve ? goyamA ! ime aDhe samaDhe | se bhayavaM ke NaM aTeNaM ? goyamA ! sumaNe i vA susAvae i vA, na taiyaM bheyaMtaraM, ahavA jahovailaiM susamaNattamanupAliyA ahA NaM jahovaiDaM susAvagattamanupAliyA, no samaNo susamaNattamaiyarejjA, no [dIparatnasAgara saMzodhitaH] [64] [39-mahAnisIha Page #66 -------------------------------------------------------------------------- ________________ sAvae sAvagattamaiyarejjA, niraiyAraM vayaM pasaMse tameva ya samaNuDhe ! navaraM je samaNadhamme se NaM accaMtaghora-duccare teNaM asesa-kammakkhayaM jahanneNaM pi aTTha bhavabbhaMtare mokkho, iyareNaM tu suddhaNaM deva-gaiM sumANusattaM vA sAya-paraMpareNaM mokkho, navaraM puNo vi taM saMjamAo / tA je se samaNa-dhamme se aviyAre suviyAre panna viyAra taha tti manupAliyA uvAsagANaM puNa sahassANi vidhAne, jo jaM parivAle tassAiyAraM ca na bhave, tameva giNhe / [683] se bhayavaM ! so uNa nAila-saDDhago kahiM samuppanno ? goyamA! siddhIe, se bhayavaM ! kahaM ? goyamA ! te NaM mahAnubhAgeNaM tesiM kusIlANaM saMsaggiM nituDheUNaM tIe ceva bahu sAvaya-taru-saMDa ghora-kaMtArADavIe savva-pAva-kalimala-kalaMka-vippamakka titthayara-vayaNaM paramahiyaM sadullaha bhavasaesuM pi tti kaliUNaM accaMta-visuddhAsaeNaM phAsuddesammi nippaDikamma niraiyAraM paDivaNNaM paDivaNNaM pAyavogamaNamanasanaM ti / ahaNNayA teNeva paeseNaM viharamANo samAgao titthayaro arihanemI / tassa ya anuggahaTThAe teNe ya acaliya-satto bhavvasatto tti kAUNaM uttimaTTha-pasAhaNI kayA sAisayA desaNA tamAyaNNamANo sajala-jalahara-ninAya-deva-duMduhI-nigghosaM titthayara-bhAraiM suhajjhavasAyaparo ArUDho-khavagaseDhIe auvvakaraNeNaM aMtagaDa-kevalI-jAo / ete NaM aTeNaM evaM vaccai jahA NaM goyamA siddhIe tA goyamA ! kusIla saMsaggIe vippahiyAe evaiyaM aMtaraM bhavai tti / . cautthaM ajjhayaNaM samattaM . ajjhayaNaM-4, uddeso [atra caturthAdhyayane bahavaH saiddhAntikAH kecidAlApakAn na samyak zraddadhatyeva, tairazraddhAnairasmAkamapi na samyak zraddhAnaM / ityAha haribhadrasUriH na punaH sarvamevemedaM caturthAdhyayanaM / anyAni vA adhyayanAni, asyaiva katipayaiH parimiteH AlApakairazraddhAnamityarthaH yat sthAna samavAya jIvAbhigama prajJApanAdiSa na kathaMcididamAcakhye yathA pratisaMtApaka sthalamasti, tad guhAvAsinastu manujAsteSu ca paramA dhArmikANAM punaH punaH saptA'STavArAn yAvadupapAtasteSAM ca taiH taidAruNairvajrazilA gharaTTa saMpuTairgilitAnAM paripIDya mAnAnAmapi saMvatsaraM yAvat prANavyApti nai bhavati / vRddhavAdastu punaryathA tAvad idam ArSasUtraM vikRti na tAvadatra praviSTA, prabhUtAzcAtra zrutaskaMdhe arthAH suSThavatizayena gaNadharoktAni ceha vacanAnirgatadevaM sthite na kiMcida AzaMkanIyam iti / ] ---------------------------------- 0 paMcama ajjhayaNaM-navanIyasAraM . [684] evaM kusIla-saMsaggiM savvovAehiM payahiu~ / ummagga-paTThiyaM gacchaM je vAse liMga-jIviNaM / / [685] se NaM nivvigghamakiliTuM sAmannaM saMjamaM tavaM / na labhejjA tesiM yAbhAve mokkhe dUrayaraM Thie || [686] atthege goyamA pANI je te ummagga-paTThiyaM / gacchaM saMvAsaittANaM bhamatI bhava-paraMparaM / / [687] jAmaddha-jAma-dina-pakkhaM mAsaM saMvaccharaM pi vA / sammagga-paTThie gacche saMvasamANassa goyamA / / dIparatnasAgara saMzodhitaH] [65] [39-mahAnisIha Page #67 -------------------------------------------------------------------------- ________________ [688] lIlAya'lasamANassa nirucchAhAssa dhImaNaM / pekkho vakkhIe annesuM mahAnubhAgANaM sAhuNaM / / [689] ujjamaM savva-thAmesuM ghora vIra - tavAiyaM / IsakkhA-saMka-bhaya-lajjA tassa vIriyaM samucchale / / [690] vIrieNaM tu jIvassa samucchalieNa goyamA / jammaMtarakae pAve pANI hiyaeNa niTThave || [691] tamhA niuNaM mai bhAle gacchaM saMmaggapaTThiyaM / nivasejja tattha AjammaM goyamA saMjae muNI || [ 692] se bhayavaM kayare NaM se gacche je NaM vAsejjA ? evaM tu gacchassa pucchA jAva NaM vayAsI / goyamA! jattha NaM sama-sattu-mitta pakkhe accaMta - sunimmala- visuddhaMta karaNe AsAyaNA- bhIrU saparovayAramabbhujjae accaMta - chajjIva- nikAya - vacchale savvAlaMbana - vippamukke accatamappamAdI savisesa-bitiyasamaya-sabbhAve roddaTTa-jjhANa-vippamukke savvattha anigUhiya-bala-vIriya- purisakkAra-parakkame, egaMteNaM saMjatI-kappa-paribhoga-virae egaMteNaM dhammaMtarAya - bhIru egaMteNaM tatta - ruI egaMteNaM jahA sattIe aTThArasaNhaM sIlaMga-sahassANaM ArAhage sayalamahannisAnusamayamagilAe jahovaiTTha- magga- parUvae bahu-guNa-kalie maggaTThie saparovayAramabbhujjae accataM akhaliya-sIle mahAyase mahAsatte mahAnubhAge nANa- daMsaNa-caraNa-guNovavee gaNI I ajjhayaNaM-5, uddeso [693] se bhayavaM! kimesa vAsejjA ? goyamA! atthege je NaM vAsejjA atthege je NaM no vAsejjA? se bhayavaM! keNaM aTTheNaM evaM vaccai atthege je NaM vAsejjA, atthege je NaM no vAsejjA ? gomA ! atthege je NaM ANAe Thie jahA NaM goyamA ! atthege je NaM ANA virAhage / je NaM ANA-Thie se NaM sammaddaMsaNa-nANa-cArittArAhage / je NaM sammaddaMsaNa - nANa-carittArAhage se NaM goyamA ! accata-viU supavarakammujjae mokkhamagge, je ya u NaM ANA - virAhage se NaM anaMtAnubaMdhI kohe se NaM anaMtAnubaMdhI mAne se NaM anaMtAnubaMdhI kaiyave se NaM anaMtAnubaMdhI lobhe, jeNaM anaMtAnubaMdhI kohAi kasAya-caukke se NaM ghanarAga-dosa-moha-micchatta-puMje / je NaM ghana-rAga-dosa-moha-micchatta-puMje se NaM anuttare ghora-saMsAre samudde, je NaM anuttara-ghora-saMsAra-samudde se NaM puNo puNo jammaM puNo puNo jarA puNo puNo maccU, je NaM puNo puNo jamma-jarA-maraNe se NaM puNo puNo bahU bhavaMtara - parAvatte, je NaM puNo puNo bahU bhavaMtara - parAvatte se NaM puNo puNo culasIi-joNi-lakkhamAhiMDaNaM / je NaM puNo puNo culasIi-joNi- lakkhamAhiMDaNaM se NaM puNo puNo sudUsahe ghora - timisaMdhayAre ruhira-ciliccille vasA-pUya-vaMta-pitta-siMbha- cikkhalla-duggaMdhAsui-cilINa-jaMvAla-kesa kivvisa kharaMTa paDipunne aniTTha-uvviyaNijja-aghora-caMDamahAroddadukkhadAruNe gabbha-paraMparA-pavese, je NaM puNo puNo dAruNe gabbha-paraMparA-pavese se NaM dukkhe se NaM kese se NaM rogAyaMke se NaM soga-saMtAvuvveyage je NaM dukkha-kesarogAyaMka-soga-saMtAvuvveyage se NaM anivvuttI, jeNaM anivvuttI se NaM jahiTTha- manorahANaM asaMpattI, jeNaM jahiTThamanorahANaM asaMpattI se NaM tAva paMcappayAra - aMtarAya - kammodae / jattha NaM paMcappayAra-aMtarAya-kammodae tattha NaM savva-dukkhANaM aggaNIbhUe paDhame tAva dAridde, je NaM dAridde se N ayasabbhakkhANa akittIkalaMkarAsINaM melAvagAgame / [ dIparatnasAgara saMzodhitaH ] [66] [39-mahAnisIhaM] Page #68 -------------------------------------------------------------------------- ________________ je NaM ayasabbhakkhANa-akittI-kalaMka-rAsINaM melAvagAgame se NaM sayala-jana-lajjaNijje niMdaNijje garahaNijje khiMsaNijje duguMchaNijje savva-paribhUe jIvie | je NaM savva-paribhUe jIvie se NaM sammaiMsaNa-nANa-cArittAiguNehiM sudUrayeraNaM vippamukke ceva maNuya jamme annahA vA savva paribhUe ceva na bhavejjA, je NaM sammasaNa-nANa-carittAi guNehiM sudUrayareNaM vippamukke ceva na bhave se NaM aniruddhAsavadAratte ceva / je NaM aniruddhAsavadAratte ceva se NaM bahala-thUla-pAvakammAyayaNe, je NaM bahalathUla-pAva-kammAyayaNe se NaM baMdhe se NaM baMdhI se NaM guttI se NaM cArage se NaM savvamakallANamamaMgala-jAle duvimokkhe kakkhaDa-ghana-baddha-puTTha-nikAie kamma-gaMThi / __ je NaM kakkhaDa-ghana-baddha-puTTha-nikAiya-kamma-gaMThI se NaM egidiyattAe beiMdiyattAe teiMdiyattAe cariMdiyattAe paMcediyattAe nAraya-tiriccha-kumAnusesaM anegavihaM sArIra-mAnasaM dukkhamanubhavamANe NaM veiyavvaM / eeNaM aTeNaM evaM vuccai jahA atthege je NaM vAsejjA, atthege je NaM no vAsejjA / [694] se bhayavaM kiM micchatte NaM ucchAie kei gacche bhavejjA ? goyamA ! je NaM se ANA-virAhage gacche bhavejjA, se NaM nicchayao ceva micchatteNaM ucchAie gacche bhavejjA | se bhayavaM kayarA u Na sA ANA jIe Thie gacche ArAhage bhavejjA ? goyamA! saMkhAiehiM thANaMtarehiM gacchassa NaM ANA pannattA, jIe Thie gacche ArAhage bhavejjA / [695] se bhayavaM kiM tesiM saMkhAtItANaM gacchamerA thANaMtarANaM atthi, keI annayare thANaMtareNa je NaM usaggeNaM vA avavAeNa vA kahaM ciya pamAya-doseNaM asaI aikkamejjA aikkaMteNaM vA ajjhayaNaM-5, uddeso ArAhage bhavejjA ? goyamA nicchayao natthi / se bhayavaM ke NaM aTeNaM eka goyamA! titthayare NaM tAva titthayare titthe puNa cAuvaNNe samaNasaMghe, se NaM gacchesuM paiTThie, gacchesu pi NaM sammaiMsaNa-nANa-cAritte paiTThie / te ya sammaiMsaNa-nANa-cAritte paramapujjANaM pujjayare parama-saraNNANaM saraNe parama-sevvANaM sevvayare | tAI ca jattha NaM gacche annayare ThANe katthai virAhijjaMti se NaM gacche samagga-paNAsae ummagga-desae | je NaM gacche sammagga-paNAsage ummagga-desae se NaM nicchayao ceva anArAhage / eeNaM aTeNaM goyamA ! evaM vaccai jahA NaM saMkhAdIyANaM gaccha-merA ThANaMtarANaM je NaM gacche egamannayarahANaM aikkamejjA se NaM egaMteNaM ceva ANAvirAhage / [696] se NaM bhayavaM kevaiyaM kAlaM jAva gacchassa NaM merA pannaviyA kevatiyaM kAlaM jAva NaM gacchassa merA nAikkameyavvA? goyamA! jAva NaM mahAyase mahAsatte mahAnubhAge duppasahe NaM anagAre tAva NaM gacchamerA pannaviyA jAva NaM mahAyase mahAsatte mahAnubhAge duppasahe anagAre tAva NaM gacchamerA nAikkameyavvA / 697] se bhayavaM! kayarehi NaM liMgehiM vaikkamiyameraM AsAyaNA-bahulaM ummagga-paTThiyaM gacchaM viyANejjA? goyamA! jaM asaMThaviyaM sacchaMdayAriM amuNiyasamayasabbhAvaM liMgovajIviM pIDhaga phalahaga-paDibaddhaM Naga-paribhoI amaNiya-sattamaMDalI-dhammaM savvAvassaga-kAlAikkamayAriM Avassaga-hAnikaraM UNAirittA-vassagapavittaM, gaNaNA-pamANa-UNAiritta-rayaharaNa-patta-daMDaga-muhanaMtagAi-uvagaraNadhAriM guruvagaraNa-paribhoiM utaraguNavirAhagaM gihatthachaMdAnuvittAiM sammANapavittaM puDhavi-dagAgaNi-vAU-vaNapphatIbIya-kAya-tasa-pANa-bi-ti-cau-paMceMdiyANaM kAraNe vA akAraNe vA asatI pamAya-dosao saMghaTTaNAdIsuM adiTTha[dIparatnasAgara saMzodhitaH] [67] [39-mahAnisIha Page #69 -------------------------------------------------------------------------- ________________ dosaM AraMbha-pariggaha-pavittaM adinnAloyaNaM vigahA-sIlaM akAlayAriM avihi-saMgahiovagahiya-aparikkhiya pavvA vi uvaTThAviya-asikkhAviya-dasaviha-vinaya-sAmAyAriM liMgiNaM iiDhi-rasa-sAyA-gArava jAiyamaya caukkasAya mamakAra-ahaMkAra kali-kalaha-jhaMjhA-Damara roddaTTajjhANovagayaM aThAviya-bahu-mayaharaM de dehi tti nicchoDiyakaraM bahu-divasa-kaya-loyaM vijjA-maMta-taMta-joga-jANAhijjanekka baddhakakkhaM abUDha-mUla joganiogaM dakkAlAI-AlaMbaNamAsajja akappa-kIyagAiparibhaMjaNasIlaM jaM kiM ci rogAyaMkamA tigicchAhiNaMdaNasIlaM jaM kiM ci rogAyaMkamAsIya diyA-tuyaTTaNa-sIlaM kusIla-saMbhAsaNANuvittikaraNasIlaM agIyattha-saha-viNiggaya-anega-dosa-pAyaDaDhi-vayaNANadvANa-sIlaM asi dhaNa khagga-gaMDiva-koMta-cakkAi paharaNa-pariggahiyA-hiMDanasIlaM sAhavesujjhiya annavesa parivattakayAhiMDaNasIlaM evaM jAva NaM adbhuTThAo payakoDio tAva NaM goyamA ! asaMThaviyaM ceva gacchaM vAyarejjA / [698] tahA anne ime bahuppagAre liMge gacchassa NaM goyamA! samAsao pannavijjati / ete ya NaM payariseNaM guruguNe vinnee, taM jahA-guru tAva savva-jaga-jIva-pANa-bhUya-sattANaM mAyA bhavai kiM puNa jaM gaccha se NaM sIsa-gaNANaM egaMteNaM hiyaM miyaM patthaM iha-paralogasuhAvahaM AgamAnusAreNaM hiovaesaM payAi / se NaM deviMda-nariMda riddhi laMbhANaM pi pavaruttame guruvaesappayANaM laMbhe / taM ca sattANukaMpAe parama dukkhie jamma jarA maraNAdIhi NaM ime bhavvasattA kahaM nu nAma siva suhaM pAvaMtu tti kAUNaM guruvaesa payAi, no NaM vasANAhibhUe aho NaM gahagghatthe ummatte atthi er3a vA jahA NaM mama imeNaM hiovaesa-payANeNaM amugaTTha-lAbhaM bhavejjA, no NaM goyamA gurusIsagANaM nissAe saMsAramuttarejjA no NaM parakaehiM suhAsuhehiM kassai saMbaMdha atthi / ajjhayaNaM-5, uddeso [699] tA goyamettha evaM Thiyammi jai daDha-caritta-gIyatthe / guru-guNa-kalie ya gurU bhaNejja asaI imaM vayaNaM / / [700] miNagoNasaMgulIe gaNehiM vA daMta-cakkalAiM se | taM tahameva karejjA kajjaMtu tameva jANaMti / / [701] Agama-viU kayAI seyaM kAyaM bhaNejja AyariyA | taM tahA saddahiyavvaM bhaviyavvaM kAraNeNa tahiM / / / [702] jo giNhai guru-vayaNaM bhaNNaMtaM bhAvao pasanna-mano / osahamiva pijjataM taM tassa suhAvahaM hoi / / [703] punnehiM coiyA pura-kaehiM siri-bhAyaNA bhaviya sattA | guruM Agamesi-bhaddA devayamiva pajjuvAsaMti / / [704] bahu-sokkha-saya-sahassANa dAyagA moyagA duha-sayANaM / AyariyA phuDameyaM kesi paesIe te heU || [705] naraya-gai-gamana-parihatthae kae tae paesiNA rannA | amara-vimANaM pattaM taM AyariyappabhAveNaM / / [706] dhammamaiehiM aisumahurehiM kAraNa-guNovaNIehiM / palhAyaMto hiyayaM sIsaM coejjA Ayario / / [707] etthaM cArayiyANaM paNapannaM hoti koDi-lakkhAo / dIparatnasAgara saMzodhitaH] [68] [39-mahAnisIha Page #70 -------------------------------------------------------------------------- ________________ koDi-sahasse koDi-sae ya taha ettie ceva / / [708] etesiM majjhAo ege nivvaDai guNa-gaNAiNNe / savvuttama bhaMgeNaM titthayarassANusarisa gurU || [709] se ceya goyamA ! deyavayaNA sUrittha nAyasesAiM / taM taha ArAhejjA jaha titthare cauvvIsaM / / [710] savvamavI ettha pae duvAlasaMga suyaM bhANiyavvaM / bhavai tahA vi miNamo samAsasAraM paraM bhaNNe / [taMjahA] || [711] muNiNo saMghaM titthaM gaNa-pavayaNa-mokkha-magga-egaTThA / daMsaNa-nANa-caritte ghorugga-tavaM ceva gaccha-nAme ya / / [712] payalaMti jattha dhaga dhagadhagassa guNA vi coyae sIse / rAga-ddoseNaM aha anusaeNa taM goyama na gacchaM / / [713] gaccaM mahAnubhAgaM tattha vasaMtANa nijjarA viulA / sAraNa-vAraNa-coyaNamAdIhiM na dosa-paDivattI / / [714] guruNo chaMdaNavatte suvinIe jiya-parIsahe dhIre / na vi thaddhe na vi luddhe na vi gAravie na vi gahasIle / / [715] khaMte daMte mutte gutte veraggaM-maggamallINe / dasa-viha sAmAyArI Avassaga saMjamujjutte / / ajjhayaNaM-5, uddeso = [716] khara-pharusa-kakkasAniTTha-8-nihara-girAe sayahattaM / nibbhacchaNa-niddhaDaNamAIhiM na je paosaMti / / [717] je ya na akitti-jaNae nAjasa-jaNae nakajjakArI ya / na ya pavayaNa-uDDAhakare kaMThaggaya-pANa-sese vi / / [718] sajjhAya-jhANa-nie dhoratava-caraNa-sosiya-sarIre | gaya-koha-mAna-kaiyava dUrujjhiya rAga-dose ya / / [719] vinaovayArakusale solasaviha-vayaNa-bhAsaNe kusale / niravajja-vayaNa-bhaNire na ya bahu-bhaNire na puNa'bhaNire [720] guruNA kajjamakajje khara-kakkasa-pharusa-niharamanihU~ / bhaNire taha tti itthaM bhaNaMti sIse-tayaM gacchaM [721] dUrujjhiya-pattAisu mamattae nippihe sarIre vi | jAyA-mAyAhAre bAyAlIsesaNA kusale [722] taM pi na rUva-rasatthaM bhujaMtANaM na ceva dappatthaM / akkhovaMga-nimittaM saMjama-jogANa vahaNatthaM [723] veyaNa-veyAvacce iriyaTThAe ya saMjamaTThAe / taha pANa-vattiyAe chaTuM puNa dhamma-ciMtAe [724] apavva-nANa-gahaNe thira-pariciya-dhAraNekkamujjutte / = = = = dIparatnasAgara saMzodhitaH] [69] [39-mahAnisIha Page #71 -------------------------------------------------------------------------- ________________ = = = = // = suttaM atthaM ubhayaM jANaMti anuTThayaMti sayA [725] aTTha-nANa-daMsaNa cArittAyAra nava-caukkaMmi / anigUhiya-bala-virie agilAe dhaNiyamAutte [726] guruNA khara-pharusAniTTha duTTha-niDhura-girAe sayahuttaM / bhaNire no paDisUriM ti jattha sIse tayaM gacchaM [727] tavasA aciMta-uppanna-laddhi-sAisaya-riddhi-kalie vi | jattha na hIleMti guruM sIse taM goyamA ! gacchaM [7281 tesadri-ti-saya-pAvAuyANa vijayA viDhatta-jasa-paMje / jattha na hIleMti guruM sIse taM goyamA ! gacchaM [729] jatthAkhaliyamamiliyaM avvAiddhaM payakkhara-visuddhaM / vinaovahANa-puvvaM duvAlasaMga pi suya-nANaM [730] guru-calaNa-bhatti-bhara nibbharekka-pariosa lakhamAlAve / ajjhIyaMti susIsA egaThagamanA sa goyamA ! gacche [731] sa-gilANa-seha-bAlAulassa gacchassa dasavihaM vihiNA / kIrai veyAvaccaM guru-ANattIe taM gacchaM [732] dasa-viha-sAmAyArI jatthaTThie bhavva-satta-saMghAe | sijhaMti ya bujhaMti ya na ya khaMDijjai tayaM gacche ajjhayaNaM-5, uddeso = = = = = = = = [733] icchA micchA tahakkAro AvassiyA ya nisIhiyA / AuMchaNA ya paDipacchA chaMdaNA ya nimaMtaNA uvasaMpayA ya kAle sAmAyArI bhave dasa-vihAo [734] jattha ya jiTTha-kaniTTho jANajjai jeTTha-vinaya divaseNaM vi jo jeTTho no hIlijjai tayaM gacchaM [735] jattha ya ajjA kappaM pANa-ccAe vi rorava-dabhikkhe / na ya paribhujjai sahasA goyama gacchaM tayaM bhaNiyaM [736] jattha ya ajjAhi samaM therA vi na ullavaMti gaya-dasanA / na ya nijjhAyaMtitthI aMgovaMgAiM taM gacchaM [737] jattha ya saMnihi-ukkhaDa-AhaDa-mAdINa nAma-gahaNe vi / pUi-kammAbhIe AuttA kappa tippaMti [738] jattha ya paccaMgubbhaDa-dujjai-jovvaNa-maraTTa-dappeNaM / vAhijjaMtA vi munI nikkhaMti tilottamaM pi taM gacchaM [739] vAyA-mitteNa vi jattha bhaTTa-sIlassa niggahaM vihiNA / bahu-laddhi-juyassAvI kIrai guruNA tayaM gacchaM [740] maue niya-sahAve hAsa-dava-vajjie vigaha-mukke / asamaMjasamakareMte goyara-bhUmaTTha viharaMti dIparatnasAgara saMzodhitaH] [70] = = = [39-mahAnisIha Page #72 -------------------------------------------------------------------------- ________________ [741] muNiNo nANAbhiggaha dukkara pacchittamanucaraMtANaM / jAyai citta-camakkaM deviMdANaM pi taM gacchaM [742] jattha ya vaMdana-paDikkamaNamAi maMDali vihANaniuNa-NNU / guruNo akhaliya-sIle sayayaM kadgga-tava-nirae [743] jattha ya usabhAdINaM titthayarANaM suriMdamahiyANaM / kammaTTha-vippamukkANa ANaM na khalijjai sa gaccho [744] titthayare titthayare titthaM paNa jANa goyamA ! saMghaM | saMghe ya Thie gacche gaccha-Thie-nANa-daMsaNa-caritte [745] nAdasaNassa nANaM daMsaNanANe bhavaMti savvattha / bhayaNA cArittassa u daMsaNa-nANe dhuvaM atthi [746] nANI daMsaNa-rahio caritta-rahio u bhamai saMsAre / jo puNa caritta-jutto so sijjhai natthi saMdeho [747] nANaM pagAsayaM sohao tavo saMjamo u gattikaro / tiNhaM pi samAoge mokkho nekkassa vi abhAve [748] tassa vi ya saMkaMgAiM nANAdi-tigassa khaMti-mAdINi / tesiM cekkekka-payaM jatthANuTThijai sa gaccho [749] puDhavi-dagAgaNi-vAU-vaNapphaI taha tasANa vivihANaM / ajjhayaNaM-5, uddeso maraNaMte vi na manasA kIrai pIDaM tayaM gacchaM [750] jattha ya bAhira-pANassa biMdu-mettaM pi gimha-mAdIsuM / taNhA-sosiya-pANe maraNe vi munI na icchaMti [751] jattha ya sUla-visUiya-annayare vA vicitta-mAyake / uppanne jalaNujjAlaNAiM na kare munI tayaM gacchaM [752] jattha ya terasahatthe ajjAo pariharaMti nANa-dhare / manasA suya-devayamiva savvamivItthI pariharaMti [753] iti-hAsa-kheDDa-kaMdappa nAha-vAdaM na kIrae jattha / dhovaNa-DevaNa-laMghaNa na mayAra-jayAra-uccaraNaM [754] jatthitthI-kara-pharisaM aMtariyaM kAraNe vi uppanne / diTThIvisa-dittaggI-visaM va vajjijjai sa gaccho [755] jatthitthI-kara-pharisaM liMgI arahA vi sayamavi karejjA / taM nicchayao goyama ! jANijjA mUla-guNa-bAhA [756] mUla-guNehiM u khaliyaM bahu-guNa-kaliyaM pi laddhi-saMpannaM / uttama-kule vi jAyaM niddhADijjai jahiM tayaM gacchaM / / [757] jattha hiraNNa-suvaNNe dhaNa-dhanne kaMsa-dUsa-phalahANaM / sayaNANaM AsaNANaM ya na ya paribhogo tayaM gacchaM dIparatnasAgara saMzodhitaH] [71] [39-mahAnisIha Page #73 -------------------------------------------------------------------------- ________________ = = = [758] jattha hiraNNa-suvaNNaM hattheNa parAgayaM pi no cchippe / kAraNa-samappiyaM pi hu khaNa-nimisaddhaM pi taM gacchaM [759] duddhara-baMbhavvayapAlaNaTTha ajjANa cavala-cittANaM / satta sahassA parihAra-TThANa vI jatthatthi taM gacchaM [760] jatthuttaravaDapaDiuttarehiM ajjAo sAhuNA saddhiM / palavaMti sukuddhA vI goyama ! kiM tena gaccheNaM ? || [761] jattha ya goyama bahu vihavikappa-kallola-caMcala-maNANaM / ajjANamanudvijjai bhaNiyaM taM kerisaM gacchaM [762] jatthekkaMgasarIro sAhU aha sAhUNi vva hattha sayA | uDDhaM gacchejja bahiM goyamA ! gacchaMmi kA merA ? || [763] jattha ya ajjAhi samaM saMlAvullAva-mAi-vavahAraM / mottuM dhammuvaesa goyama ! taM kerisaM gacchaM ? / [764] bhayavamaniyatta-vihAraM niyaya-vihAra na tAva sAhaNaM | kAraNa nIyAvAsaM jo seve tassa kA vattA [765] nimmama-nirahaMkAre ujjutte nANa-daMsaNa-caritte / sayalArabha-vimukke appaDibaddhe sa-dehe vi [766] AyAramAyaraMte egakkhette vi goyamA muNiNo / = = = ajjhayaNaM-5, uddeso = = = = vAsa-sayaM pi vasaMte gIyatthe''rAhage bhaNie [767] jattha samuddesa-kAle sAhaNaM maMDalIe ajjAo / goyama ! ThavaMti pAde itthI-rajjaM na taM gacchaM [768] jattha ya hattha-sae vi ya rayaNIcAraM cauNhamaNAo | uDDhe dasaNNamasaiM kareMti ajjAuM no tayaM gacchaM [769] avavAeNaM vi kAraNa-vaseNa ajjA cauNhamUNAo | gAUyamavi parisakkaMti jattha taM kerisaM gacchaM [770] jattha ya goyama sAhU ajjAhiM samaM pahammi ahNA | avavAeNa vi gacchejja tattha gacchammi kA merA [771] jattha ya ti-saTThi-bheyaM cakkhUrAgaggu dIraNiM sAhU / ajjAo nirikkhejjA taM goyama ! kerisaM gacchaM [772] jattha ya ajjA laddhaM paDiggahamAdi-vivihamuvagaraNaM / paribhujjai sAhahiM taM goyamA ! kerisaM gacchaM [773] aidulahaM bhesajja bala-buddhi-vivaddhaNaM pi puTThikaraM / ajjA laddhaM bhujjai kA merA tattha gacchammi [774] soUNa gaI sukumAliyAe taha sasaga-bhasaga-bhaiNIe / tAva na vIsasiyavvaM seyaTThI dhammio jAva ? || - = = = dIparatnasAgara saMzodhitaH] [72] [39-mahAnisIha Page #74 -------------------------------------------------------------------------- ________________ [775] daDhacArittaM mottuM AyariyaM mayaharaM ca guNa-rAsiM / ajjA ajjhAvei taM anagAraM na taM gacchaM / [776] ghana-gajjiya haya-kuhukuhaya-vijju-dugejjha-mUDha-hiyayAo / hojjA vAvAriyAo itthI rajjaM na taM gacchaM [777] paccakkhA suyadevI tava-laddhIe surAhiva-nuyA vi / jattha riejjekkajjA itthIrajjaM na taM gacchaM [778] goyama! paMca-mahavvaya guttINaM tiNhaM paMca-samiINaM / dasa-viha-dhammassekkaM kahavi khalijjai na taM gacchaM [779] diNa-dikkhiyassa damagassa abhimuhA ajja caMdaNA ajjA | necchar3a Asana-gahaNaM so vinao savva-ajjANaM [780] vAsa-saya-dikkhiyAe ajjAe ajja-dikkhio sAhU / bhattibbhara-nibbharAe vaMdana-vinaeNa so pujjo [781] ajjiya-lAbhe giddhA saeNa lAbheNa je asaMtuTThA / bhikkhAyariyA-bhaggA anniyauttaM girAhiMti [782] gaya-sIsa-gaNaM ome bhikkhAyariyA-apaccalaM theraM / gaNihiMti na te pAve ajjiyalAbhaM gavesaMtA [783] ome sIsa-pavAsaM appaDibaddhaM ajaMgamattaM ca / ajjhayaNaM-5, uddeso = = = = = na gamejja egakhitte gaNejja vAsaM niyayavAsI [784] AlaMbaNANa bhario loo jIvassa ajaukAmassa | jaM jaM pecchai loe taM taM AlaMbanaM kuNai [785] jattha muNINa kasAe camaDhijjaMtehiM para-kasAehiM / necchejja samudruuM suniviTTho paMgulo vva tayaM gacchaM [786] dhammaMtarAya-bhIe bhIe saMsAra-gabbha-vasahINaM / nodIrijja kasAe munI muNINaM tayaM gacchaM [787] sIla-tava-dAna-bhAvana cauviha-dhammatarAya bhaya-bhIe / jattha bahU gIyatthe goyama gacchaM tayaM vAse [788] jattha ya kammavivAgassa cedriyaM caugaIe jIvANaM / nAUNa mahavaraddhe vi no pappaMti taM gacchaM [789] jattha ya goyama ! paMcaNhaM kahavi sUNANa ekkamavi hojjA | taM gacchaM tiviheNaM vosiriya vaejja annattha [790] saNAraMbha-pavittaM gacchaM vesajjalaM ca na vasejjA / jaM cAritta-guNehiM tu ujjalaM taM nivAsejjA [791] titthayarasame sUrI dujjaya-kammaTTha-malla-paDimalle / ANaM aikkamaMte te kApurise na sappurise dIparatnasAgara saMzodhitaH] [73] [39-mahAnisIha = = = = Page #75 -------------------------------------------------------------------------- ________________ I ajjhayaNaM-5, uddeso [792] bhaTThAyAro sUrI bhaTThAyArAnuvekkhao sUri / ummagga- Thio sUrI tinni vi maggaM paNAseMti [793] ummaggae-Thie sUrimmi nicchiyaM bhavva - satta-saMghAe / jamhA taM maggamanusarati tamhA na taM juttaM [794] ekkaM pi jo duhattaM sattaM paribohiuM Thave magge / sasurAsuramma vi jage teNehaM ghosiyaM amAdhAyaM [795] bhUe atthi bhavissaMti keI jaga-vaMdanIya -kama- jugale / jesiM parahiya-karaNekka - baddha-lakkhANa volihI kAlaM [796] bhUe anAi - kAleNa keI hohiMti goyamA nAmaggahaNeNa vi jesiM hojja niyameNaM pacchittaM [797] eyaM gaccha-vavatthaM duppasahAnaMtaraM tu jo khaMDe / taM goyama jANa gaNiM nicchayao 'naMta - saMsArI [798] jaM sayala-jIva jaga-maMgalekka kallANa- parama kallANe / siddhi-pahe vocchinne pacchittaM hoi taM gaNiNo [799] tamhA gaNiNA sama-sattu mitta- pakkheNa parahiya-raeNaM / kallANa-kaMkhuNA appaNo ya ANA na laMgheyA [ 800 ] evaM merA NaM laMgheyavva tti, ! sUri / eyaM gaccha vavatthaM laMghettu ti-gAravehiM paDibaddhe saMkhAIe gaNiNo ajja vi bohiM na pAviMti [801] na labhehiMti ya anne anaMta hutto vi paribhamaMtetthaM / cau-gai-bhava-saMsAre cedvejjA ciraM sudukkhatte [802] coddasa-rajjU-loge goyama ! vAlagga - koDimettaM pi / taMtthi esa jattha anaMta-maraNe na saMpatti [803] culasIi-joNi- lakkhe sA joNI natthi goyamA jatta na anaMtahutto savve jIvA samuppannA [804] sUIhiM aggi-vannAhiM saMbhinnassa niraMtaraM / jAvaiyaM goyamA ! dukkhaM gabhe aTTha-guNaM tayaM [805 ] gabbhAo nipphiDaMtassa joNI- jaMta-nipIlaNe / koDI-guNaM yaM dukkhaM koDAkoDi-guNaM pi vA [806] jAyamANANa jaM dukkhaM maramANANa jaMtUNaM / NaM dukkha vivANaM jAeM na saraMti attANiM [807] nANAvihAsu joNIsu paribhamaMtehiM goyamA dukkha vivANaM saMbharieNa na jivvae [74] [ dIparatnasAgara saMzodhitaH ] I ! ihaI | || || || || || || || || || || || || || || || || [39-mahAnisIhaM] Page #76 -------------------------------------------------------------------------- ________________ [808] jamma-jarA-maraNa-doggacca vAhIo ciTThatu tA / lajjejjA gabbha-vAseNaM ko na buddho mahAmatI [809] bahu-ruhira-pUI-jaMbAle asui ya kalimala - pUrie / ani yadubhigaMdhe gabbhe ko dhiI bhe [810] tA jattha dukkha- vikkhiraNaM egaMta suha-pAvaNaM / se ANaM no khaMDejjA ANA bhaMge kuo || ? / / ? || [811] se bhayavaM ! aTThaNhaM sAhUNamasaiM ussaggeNa vA avavAeNa vA cauhiM anagArehiM samaM gamanAgamanaM niyaMThiyaM tahA dasaNhaM saMjaINaM heTThA usaggeNaM, cauNhaM tu abhAve avavAeNaM hattha-sayAo uddha gamanaM nANuNNAyaM / ANaM vA aikkamaMte sAhU vA sAhUNIo vA anaMta saMsArie samakkhAe / tA NaM se duppasahe anagAre asahAe bhavejjA, sA vi ya viNDusirI anagArI asahAyA ceva bhavejjA / evaM te kahaM ArAhage bhavejjA? goyamA ! NaM dussamAe pariyaMte te cauro jugappahANe khAiga-sammatta-nANa- daMsaNa-cArittasamaNNie bhavejjA / tattha NaM je se mahAyase mahAnubhAge duppasahe anagAre se NaM accaMta visuddha sammaddaMsaNa-nANa-cAritta-guNehiM uvavee sudiTTha- sugai - magge AsAyaNA- bhIru accaMta -parama-saddhA-saMvega-veraggasaMmaggaTThie nirabbha-gayaNAmala-saraya- komui- punnimAyaMda-kara-vimala-para-parama- jase, vaMdANaM parama-vaMde pU paramapU bhavejjA | tahA sA vi ya sammattaM - nANa-cAritta-paDAgA, mahAyasA, mahAsattA, mahAnubhAgA, erisa-guNajuttA ceva sugahiyanAmadhijjA viNDusirI anagArI bhavejjA, taM pi NaM jinadatta-phaggusirI nAmaM sAvagamihuNaM bahu-vAsara-vaNNaNijjaguNaM ceva bhavejjA / tahA tesiM solasa - saMvaccharAiM paramaM AuM aTTha ya ajjhayaNaM-5, uddeso pariyAo Aloiya-nIsallANaM ca paMcanamukkAra- parANaM cautthaM-bhatteNaM sohamme kappe uvavAo / tayanaMtaraM ca hiTThima-gamanaM / tahA vi te eyaM gaccha vavatthaM no vilaMdhiMsu / [812] se bhayavaM ! keNaM aTTheNaM evaM vaccai jahA NaM tahA vi te eyaM gaccha vavatthaM no vilaMghiMsu ? goyamA ! NaM io Asanna -kAle NaM ceva mahAyase mahAsatte mahAnubhAge sejjaMbhave nAmaM anagAre mahAtavassI mahAmaI duvAla - saMga - suyadhArI bhavejjA | se NaM apakkhavAeNaM appAukkhe bhavva-sattesuyaatisaeNaM viNNAya ekkarasaNhaM aMgANaM coddasaNhaM puvvANaM paramasAra-navaNIya- bhUyaM supauNaM supaddharujjayaM siddhimaggaM dasaveyAliyaM nAma suyakkhaMdhaM niUhejjA, se bhayavaM kiM paDucca ? goyamA ! managaM paDuccA jahA kaha nAma ? eyassa NaM managassa pAraMparieNaM thevakAleNeva mahaMta ghora- dukkhAgarAo cau - gai saMsAra-sAgarAo nippheDo bhavatu, bhavaduguMchevana na vinA savvannuvaeseNaM, se ya savvannuvaese anorapAre duravagADhe anaMtagamapajjavehiM no sakkA appeNaM kAleNaM avagAhiuM / tahA NaM goyamA ! aisae NaM evaM ciMtejjA / evaM se NaM sejjaMbhave jahA / [813] anaMtapAraM bahu jANiyavvaM, appo ya kAlo bahule ya vigdhe / jaM sArabhUyaM taM giNhiyavvaM, haMso jahA khIramivaMbu mI II [814] teNaM imassa bhavva - sattassa managassa tatta-parinnANaM bhavau tti kAUNaM jAva NaM dasaveyAliyaM suyakkhaMdhaM nijjUhejjA, taM ca vocchiNNeNaM takkAla-duvAlasaMgeNaM gaNipiDageNaM jAva NaM dUsamA pariyaMte duppasahe tAva NaM suttattheNaM vAejA, se ya sayalAgama nissaMdaM dasaveyAliya-suyakkhaMdhaM suttao [dIparatnasAgara saMzodhitaH] [75] [39-mahAnisIhaM] Page #77 -------------------------------------------------------------------------- ________________ ajjhIhIya goyamA! se NaM duppasahe anagAre tao tassa NaM dasaveyAliya-suttassAnugayatthAnusAreNaM tahA ceva pavattejjA, no NaM sacchaMdayArI bhavejjA tattha | ya dasaveyAliya-suyakkhaMdhe takkAlamiNamo duvAlasaMge suyakkhaMdhe paiTThie bhavejjA / eeNaM aTeNaM evaM vuccai jahA tahA vi NaM goyamA ! te evaM gaccha-vavatthaM no vilaMpriMsu / [815] se bhayavaM jai NaM gaNiNo vi accaMta-visuddha-pariNAmassa vi kei dussIle sacchaMdattAe i vA gAravattAe i vA jAyAimayattAe i vA ANaM aikkamejjA, se NaM kimArAhage bhavejjA ? goyamA ! je NaM garu sama sattamitta-pakkho garu-gaNesaM Thie sayayaM sattAnasAreNaM ceva visaddhAsae viharejjA, tassANamaikkaMtehiM nava-nauehiM cauhiM saehiM sAhaNaM jahA tahA ceva anArAhage bhavejjA / [816] se bhayavaM kayare NaM te paMca sae ekka vivajjie sAhaNaM jehiM ca NaM tArisaguNovaveyassa mahAnubhAgassa guruNo ANaM aikkamiDaM nArAhiyaM? goyamA! NaM imAe ceva usabha-cauvIsigAe atItAe tevIsaimAe caLavIsigAe jAva NaM parinivvuDe cauvIsaime arahA tAva NaM aikkaMteNaM kevaieNaM kAleNaM guNa-nipphanne kammasela-musumUraNe mahAyase mahAsatte mahAnubhAge sugahiya-nAmadhejje, vaire nAmaM gacchAhivaI bhUe | tassa NaM paMca-sayaM gacchaM niggaMthIhiM vinA niggaMthIhiM samaM do sahasse ya ahesi / tA goyamA! tAo niggaMthIo accaMta paraloga bhIruyAo suvisuddha nimmalaMtakaraNAo khaMtAo daMtAo mattAo jiiMdiyAo accaMta bhaNirIo niya-sarIrassA vi ya chakkAya-vacchalAo jahovaiTTha-accaMtaghora-vIra-tavacaraNa-sosiya-sarIrAo jahA NaM titthayareNaM pannaviyaM tahA ceva adIna-manasAo mAyA-mayaahaMkAra-mamAkAra ratihAsa-kheDDa-kaMdappa-nAhavAya-vippamukkAo tassAyariyassa sagAse sAmaNNamanucaraMti / te ya sAhuNo savve vi goyamA! na tArise manAgA, ahaNNayA goyamA te sAhuNo ta AyariyaM ajjhayaNaM-5, uddeso bhaNaMti jahA jai NaM bhayavaM ! tumaM ANavehiM tA NaM amhehiM tittharajattaM kariya caMdappaha-sAmiyaM vaMdiya dhamma-cakkaM gaMtUNamAgacchAmo, tAhe goyamA ! adInamanasA anuttAvala-gaMbhIra-maharAe bhAratIe bhaNiyaM tenAyarieNaM jahA icchAyAreNaM na kappai titthajattaM gaMtuM suvihiyANaM tA jAva NaM bolei jattaM tAva NaM ahaM tumhe caMdappahaM vaMdAvehAmi | annaM ca-jattAe gaehiM asaMjame paDivajjai | eeNaM kAraNeNaM titthayattA paDisehijjai / tao tehiM bhaNiyaM jahA bhayavaM ! keriso uNa titthayattAe gacchamANANaM asaMjamo bhavai so puNa icchAyAreNaM biijja-vAraM erisaM ullAvejjA bahu-janeNaM vAulago bhaNNihisi / tAhe goyamA ! ciMtiyaM teNaM AyarieNaM jahA NaM mamaM vaikkamiya nicchayao ee gacchihiMti teNaM tu mae samayaM caDuttarehiM vayaMti ahaNNayA subahaM manasA saMdhareUNaM ceva bhaNiyaM teNaM AyarieNaM - jahA NaM tubbhe kiMci vi suttatthaM viyANaha cciya, tA jArisaM titthayattAe gacchamANANaM asaMjamaM bhavai tArisa sayameva viyANeha, kiM ettha bahu-palavieNaM ? annaM ca-vidiyaM tumhehiM pi saMsArasahAvaM jIvAiyapattha-tattaM ca | ahaNNayA bahu uvAehiM NaM vinivAriMtassa vi tassAyariyassa gae ceva te sAhuNo NaM kuddheNaM kayaMteNaM perie titthayattAe, tesiM ca gacchamANANaM katthai anesanaM, katthai hariya-kAya-saMghaTTaNaM katthaI bIyakkamaNaM katthai pivIliyAdINaM tasANaM saMghaTaNa-paritAvaNoddavaNAi-saMbhavaM, katthai baiThThapaDikkamaNaM katthai na kIrae ceva cAukkAliyaM sajjhAyaM, katthai na saMpADejjA mattabhaMDovagaraNassa vihIe ubhaya-kAlaM pehapamajjaNa-paDilehaNa-pakkhoDaNaM, kiM bahanA ? goyamA ! kettiyaM bhaNihiI aTThArasaNhaM sIlaMgasahassANaM, dIparatnasAgara saMzodhitaH] [76] [39-mahAnisIha Page #78 -------------------------------------------------------------------------- ________________ sattarasa vihassa NaM saMjamassa, duvAlasavihassa NaM sabbhatarabAhirassa tavassa jAva NaM khaMtAi-ahiMsAlakkhaNasseva ya dasa-vihassAnagAra-dhammassa, jatthekkekkapayaM ceva subahaeNaM pi kAleNaM thira-paricieNa duvAlasaMga-mahAsuyakkhaMdheNaM bahu-bhaMga-saya-saMghattaNAe dukkhaM niraiyAraM parivAliUNaM je, eyaM ca savvaM jahAbhaNiyaM niraiyAramanuDheyaM ti / evaM saMsariUNa ciMtiyaM teNa gacchAvihaiNA jahA NaM me vipparokkheNaM te duTTha-sIse majjhaM anAbhoga-paccaeNaM sabahuM asaMjamaM kAhiMti, taM ca savvaM me macchaMtiyaM hohI jao NaM haM tesiM gurU, tA haM tesiM par3hIe gaMtaNaM te paDijAgarAmi. jeNAhamettha pae pAyacchitteNaM no saMvajjhejja tti viyappiUNaM so Ayario tesiM paTThIe jAva NaM divo teNaM asamaMjaseNaM gacchamANe / tAhe goyamA sumahura-maMjulAlAveNaM bhaNiyaM teNaM gacchAhivaiNA / jahA-bho bho ! uttamakulanimmala-vaMsa-vibhUsaNA amuga-pamugAi-mahAsattA sAhU ! uppahapaDivannANaM paMca-mahavvayA-hiTThiya-taNUNaM mahAbhAgANaM sAhu-sAhuNINaM sattAvIsaM sahassAiM thaMDilANaM savvadaMsIhiM pannatAI te ya suuvauttehiM visohijjati na uNaM anovauttehiM / tA kimeyaM sunnAsunnIe anovauttehiM gammai icchAyAreNaM ? uvaogaM deha, annaM ca-iNamo suttatthaM kiM tumhANaM visumariyaM bhavejjA jaM sAraM savva-parama-tattANaM ? jahA ege beiMdie pANI egaM sayameva hattheNa vA pAeNa vA annayareNa vA salAgAi-ahigaraNa-bhUovagaraNa-jAeNa je NaM keI saMghadRjjA saMghaTTAvejjA vA, evaM saMghaTTiyaM vA parehi se NaM taM kammaM jayA udiNNaM bhavejjA tayA jahA uccha-khaMDAiM jaMte tahA nippIlijjamANA chammAseNaM khavejjA, evaM gADhe duvAlasehiM saMvaccharehiM taM kammaM vedejjA / evaM agADhapariyAvaNe vAsa-sahassaM gADhapariyAvaNe dasa-vAsa-sahasse evaM agADha-kilAvaNe vAsa-lakkhaM gADha-kilAvaNe dasa-vAsa-lakkhAiM uddavaNe vAsa-koDI / evaM teiMdiyAIsu pi neyaM / tA evaM ca viyANamANA mA tumhe mujjhaha tti, evaM ca goyamA ! ajjhayaNaM-5, uddeso gejjA , suttAnusAreNaM sArayaMtassAvi tassAyariyassa te mahA-pAvakamme gama-gama-hallapphaleNaM hallohallIbhUeNaM taM AyariyANaM vayaNaM asesa-pAva-kammaTTha-dukkha-vimoyagaM na bahu mannaMti / tAhe goyamA muNiyaM teNAyarieNaM jahA-nicchayao ummaggapaTThie savvapagArehiM ceva ime pAvamaI duTTha-sIse, tA kimahamahamimesiM paTThIe lallI-vAgaraNaM karemANo anugacchamANo ya sukkhAe gayajalAe nadIe ubujjhaM ? ee gacchaMtu dasa-duvArehiM ahayaM tu tAvAya-hiyamevAnuciTThemo / kiM majjhaM para-kaeNaM sumahaMteNAvi punna-pabbhAreNaM ? thevamavi kiMci parittANaM bhavejjA | sa-parakkameNaM ceva me Agamutta-tavasaMjamAnu-hANeNaM bhavoyahI tareyavvo | esa uNaM titthayarAeso [jahA] [817] appahiyaM kAyavvaM jai sakkA parahiyaM pi payarejjA / atta-hiya-para-hiyANa atta-hiyaM ceva kAyavvaM [818] annaM ca-jai ete tava-saMjama-kiriyaM anupAlehiMti tao etesiM ceva seyaM hohii, jai na karehiMti tao eesiM ceva duggai-gamanamanuttaraM havejjA | navaraM tahA vi mama gaccho samappio, gacchAhivaI ahayaM bhaNAmi annaM ca je titthayarehiM bhagavaMtehiM chattIsaM AyariyaguNe samAiDhe tesiM tu ahayaM ekkamavi nAikkamAmi jai vi pANovaramaM bhavejjA / jaM ca Agame iha-paraloga-viruddhaM taM nAyarAmi na kArayAmi na kajjamANaM samaNujANAmi / tAmerisaguNa-juttassAvi jai bhaNiyaM na kareMti tAhamimesiM vesaggahaNA [dIparatnasAgara saMzodhitaH] [77] [39-mahAnisIha Page #79 -------------------------------------------------------------------------- ________________ uddAlemi, evaM ca samae pannattI jahA-je keI sAhU vA sAhUNI vA vAyAmetteNA vi asaMjamamanuciTejjA se NaM sArejjA se NaM vArejjA se NaM coejjA paDicoejjA, se NaM sArijjaMte vA vArijjate vA coijjate vA paDicoijjate vA, je NaM taM vayaNamavamaNNiya alasAyamANe i vA abhiniviDhe i vA na taha tti paDivajjiya icchaM pauMjittANaM tatthAo paDikkamejjA se NaM tassa vesaggahaNaM uddAlejjA / evaM ta AgamattaNAeNaM goyamA jAva teNAyarieNaM egassa sehassa vesaghaNaM uddAliyaM tAva NaM avasese disodisiM paNaDhe tAhe goyamA ! so Ayario saNiyaM saNiyaM tesiM paTThIe jAumAraddho, no NaM tariyaM tariyaM / se bhayavaM kimayU~ tariyaM-no payADa ? goyamA ! khArAe bhamIe jo maharaM saMkamajjA maharAe khAraM kiNhAe pIyaM pIyAo kiNhaM jalAo thalaM thalAo jalaM saMkamejjA, teNaM vihie pAe pamajjiya pamajjiya saMkameyavvaM no pamajjejjA tao duvAlasa-saMvacchariyaM pacchittaM bhavejjA | eeNamaTeNaM goyamA ! so Ayario na turiyaM triyaM gacche / ahaNNayA sayA-utta-vihie thaMDila-saMkamaNaM karemANassa NaM goyamA ! tassAyarissa Agao baha-vAsara-khuhA-parigaya-sarIro viyaDadADhA-karAla-kayata-bhAsuro palaya-kAlamiva-ghora-rUvo kesarI | muNiyaM ca tena mahAnubhAgeNaM gacchAhivaiNA jahA-jai duyaM gacchijjai tA cukkijjai imassa | navaraM duyaM gacchamANANaM asaMjamaM tA varaM sarIrovoccheyaM na asaMjama-pavattaNaM ti ciMtiUNaM vihie uvaviyassa sehassa jamuddAliyaM vesaggahaNaM taM dAUNaM Thio nippaDikamma-pAyavovagamanAnasaNeNaM, so vi seho taheva | ahaNNayA accaMta-visaddhaMtakaraNe paMcamaMgalapare sahajjhavasAyattAe dave vi goyamA ! vAvaIe teNa sIheNaM, aMtagaDe kevalI jAe aTThappayAra-mala-kalaMka-vippamukke siddha ya / te puNa goyamA ekUNe paMca sae sAhUNaM takkamma-doseNaM jaM dukkhamanubhavamANe ciTThati jaM cAnubhUyaM jaM cAnubhavihiMti anaMta-saMsAra-sAgaraM paribhamaMte taM ko anaMteNaM pi kAleNaM bhANiUM samattho ? ee ajjhayaNaM-5, uddeso te goyamA ! egUNe paMca-sae sAhUNaM, jehiM ca NaM tArisa-guNovavetassa NaM mahAnubhAgassa guruNo ANaM aikkamiyaM no ArAhiyaM anaMta-saMsArIe jAe / [819] se bhayavaM ! kiM titthayara-saMtiyaM ANaM nAikkamejjA uyAha Ayariya-saMtiyaM ? goyamA cauvvihA AyariyA bhavaMti taM jahA-nAmAyariyA ThavaNAyariyA davvAyariyA bhAvAyariyA, tattha NaM je te bhAvAyariyA te titthayara-samA ceva dahavvA tesiM saMtiyA''NaM ANA nAikkamejjA | 820] se bhayavaM! kayare NaM te bhAvAyariyA bhaNNaMti ? goyamA! je ajja-pavvaie vi Agamavihie payaM paeNAnusaMcaraMti te bhAvAyarie / je uNaM vAsa-saya-dikkhie vi hottANaM vAyAmetteNaM pi Agamao bAhiM kariti te nAmaDhavaNAhiM nioiyavve / se bhayavaM ! AyariyA-NaM kevaiyaM pAyacchittaM bhavejjA jamegassa sAhaNo taM Ayariya-mayahara-pavattiNIe ya sattarasagaNaM, ahA NaM sIla khalie bhavaMti tao tilakkha-guNaM, jaM aidukkaraM no jaM sukaraM, tamhA savvahA savva-payArehiM NaM Ayariya-mayahara-pavittiNIe ya attANaM pAyacchittassa saMrakkheyavvaM akhaliya-sIlehiM ca bhaveyavvaM / [820R] se bhayavaM ! je NaM gurU sahassAkAreNaM annayara-TThANe cukkejja vA khalejja vA se NaM ArAhage na vA ? goyamA! guruNaM gura-guNesu vaTTamANo akkhaliya-sIle appamAdI anAlassI savvAlaMbanavippamakke sama-satta-mitta-pakkhe sammagga-pakkhavAe jAva NaM kahA-bhaNire saddhamma-jutte bhavejjA, no NaM ummagga-desae ahammAnurae bhavejjA | savvahA savva-payArehi NaM guruNA tAva appamatteNaM [dIparatnasAgara saMzodhitaH] [78] [39-mahAnisIha Page #80 -------------------------------------------------------------------------- ________________ bhaviyavvaM no NaM pamatteNaM, je uNa pamAdI bhavejjA se NaM duraMta-paMta-lakkhaNe adaTThavve mahA-pAve / jaINaM sabIe havejjA tA NaM niyaya - duccariyaM jahAvattaM sa - para sIsa - gaNANaM pakkhAviya jahA duraMta-paMta- lakkhaNe adaTThavve mahA-pAva-kammakArI samagga-paNAsao ahayaM ti / evaM niMdittANaM garahittANaM AloittANaM ca jahA-bhaNiyaM pAyacchittamanucarejjA / sa NaM kiMcuddeseNaM ArAhage bhavejjA, jai NaM nIsalle niyaDIvippamukke na puNo saMmaggAo paribhaMsejjA, ahA NaM paribhasse tao nArAhei / [821] se bhayavaM ! kerisa - guNajuttassa NaM guruNo gaccha-nikkhevaM kAyavvaM ? goyamA ! je NaM suvvae jeNaM susIle je NaM daDha-vvae je NaM daDha cAritte je NaM aniMdiyaMge je NaM arahe je NaM gayarAge je NaM gaya-dose je NaM niTThiya-moha-micchatta-mala-kalaMke je NaM uvasaMte je NaM suviNNAya jaga-dvitIe jeNaM sumahA-veraggamaggamallINe je NaM itthi kahA- paDinIe je NaM bhatta-kahA- paDinIe je NaM teNa - kahA paDanI je NaM rAyakahA paDinIe je NaM janavaya-kahA- paDinIe, jeNaM accatamanukaMpa-sIle je NaM paraloga-paccavAya-bhIrU je NaM kusIla-paDinIe je NaM viNNAya-samaya sabbhAve je NaM gahiya-samaya-peyAle je NaM ahaNNisAnusamayaM Thie khaMtAdi-ahiMsA-lakkhaNa- dasa - vihe samaNa-dhamme je NaM ujjutte ahaNNisAnu - samayaM duvAlasa-vihe tavokamme, je NaM suovautte samayaM paMcasamitIsu je NaM sugutte sayayaM tIsa guttIsuM, je NaM ArAhage sa- satta aTThArasaNhaM sIlaMga-sahassANaM je NaM avirAhage egaMtaNaM sa- sattIe sattarasa - vihassa NaM saMjamassa, jeNaM ussagga- rUI je NaM tatta- rUI, jeNaM sama-sattu-mitta-pakkhe, je NaM satta-bhaya-TThANa-vippamukke je NaM aTTha maya-dvANa vippajaDhe je NaM navahaM baMbharaguttINaM virAhaNA-bhIrU, je NaM bahu-sUe jeNaM Ariya- kuluppanne, jeNaM adIne je NaM akiviNe je anAlasie, jeNaM saMjaI-vaggassa paDivakkhe, je NaM sayayaM dhammovaesa-dAyage je NaM sayayaM ohasAmAyArIparUvage je NaM merAvaTThie, je NaM asAmAyArI-bhIrU je NaM AloyaNArihe je NaM pAyacchitta-dAma-payacchaajjhayaNaM-5, uddeso Nakkhame, jeNaM vaMdana - maMDali-virAhaNa jANage je NaM sajjhAya maMDali- virAhaNa - jANage je NaM vakkhANa maMDalivirAhaNa-jANage je NaM AloyaNA- maMDali- virAhaNa - jANage je NaM uddesa - maMDali-virAhaNa jANage je NaM samuddesamaMDali-virAhaNa-jANage, je NaM pavvajjA - virAhaNa jANage je NaM uvaTThAvaNA- virAhaNA-jANage je NaM uddesasamuddesANuNNA-virAhaNa-jANage, jeNaM kAla-khetta - davva-bhAva-bhAvaMtaraMtara-viyANage, je NaM kAla-khetta-davva-bhAvAlaMbana - vippamukke, jeNaM sa- bAla - vuDDha - gilANa-seha-sikkhagasAhammiya-ajjhAvaTThAvaNa-kusale, je NaM paruvage nANa- daMsaNa-cAritta tavo guNANaM, je NaM carae dharae pabhAvage nANa-daMsaNa-caritta-tavo guNANaM je NaM daDha sammatte, jeNaM sayayaM apararisAIM je NaM dhIimA je NaM gaMbhIre je NaM sulomalese je NaM dinayaramiva anabhibhavaNIe tavateeNaM, je NaM sarIrovarame vi chakkAya-samAraMbhavivajjI, jeNaM sIla-tava- dAna - bhAvanAmaya - cauvviha-dhammaMtarAyaM-bhIrU, je NaM savvAsAyaNA bhIrU jeNaM iDDhirasa-sAyagArava-roddaTTajjhANa-vippamukke, je NaM savvAvassagamujjutte, je NaM savisesa-laddhi jutte, je NaM AvaDiya-pelliyAmaMtio vi nAyarejjA ayajjaM, jeNaM no bahu niddo je NaM no bahu bhoi, jeNaM savvAvassaga-sajjhANa-paDimAbhiggaha-ghora-parIsahovasaggesu jiya- parIsame, je NaM supatta-saMgaha-sIle, je NaM apatta-pariTThAvaNavihiNNU, jeNaM anuddhaya- boMdI je NaM parasamaya- sasamaya sammaM viyANe je NaM koha- mAna-mAyA [dIparatnasAgara saMzodhitaH ] [79] [39-mahAnisIhaM] Page #81 -------------------------------------------------------------------------- ________________ lobha-mamakArAdi itihAsa-kheDDa-kaMdappanAhiyavAdavippamukke dhammakahA-saMsAra-vAsa-visayAbhilAsAdINaM veragguppAyage paDibohage bhavva-sattANaM, se NaM gaccha-nikkhevaNa-jogo, se NaM gaNI, se NaM gaNahare, se NaM titthe, se NaM titthayare, se NaM arahA, se NaM kevalI, se NaM jiNe, se NaM titthbbhAsage, se NaM vaMde se NaM pujje se NaM namasaNijje, se NaM daTThavve se NaM parama-pavitte se NaM parama-kallANe se NaM parama-maMgalle, se NaM siddhI se NaM mattI se NaM sive se NaM mokkhe, se NaM tAyA se NaM saMmagge se NaM gatI se NaM saraNNe, se NaM siddhe mutte pAragae-devadeve | eyassa NaM goyamA ! gaNa-nikkhevaM kajjA, eyassa NaM gaNanikkhevaM kAravejjA, eyassa NaM gaNanikkhaveNaM samaNujANejjA, annahA NaM goyamA! ANA-bhaMge / [822] se bhayavaM kevatiyaM kAlaM jAva esa ANA paveiyA ? goyamA! jAva NaM mahAyase mahAsatte mahAnubhAge sirippabhe anagAre, se bhayavaM ! kevatieNaM kAle NaM se sirippabhe anagAre bhavejjA ? goyamA! hohI duraMta-paMta-lakkhaNe adaTThavve rodde caMDe payaMDe ugga-payaMDe daMDe nimmere nikkive nigghiNe nittiMse kUrayara-pAva-matI anArie micchadiTThI kakkI nAma rAyANe | se NaM pAve pAhaDiyaM bhamADiu-kAme siri-samaNa-saMgha kayatthejjA, jAva NaM kayatthe i tAva NaM goyamA ! je keI tattha sIlaDDhe mahAnubhAge acaliya-satte tavo haNe anagAre tesiM ca pADiheriyaM kujjA sohamme kulisapANI erAvaNagAmI sura-variMde / evaM ca goyamA! deviMda-vaMdie diTTha-paccae NaM siri-samaNa-saMghe / nidvijjA NaM kuNayapAsaMDa-dhamme jAva NaM goyamA ! ege abiijje ahiMsA-lakkhaNa-khaMtAdidasa-vihe dhamme, ege arahA devAhideve ege jinAlae ege vaMde pUe dakkhe sakkAre sammAne mahAyase mahAsatte mahAnubhAge daDha-sIla-vvaya-niyama-dhArae tavohaNe sAhU / tattha NaM caMdamiva somalese sUrie iva tava-teya-rAsI puDhavI iva parIsahovasagga-sahe merumaMdara-dhare iva nippakaMpe Thie ahiMsA-lakkhaNa-khaMtAdi dasavihe dhamme ! se NaM susamaNa-gaNa-parivuDe nirabbha-gayaNAmala-komuI-joga-jutte iva gaha-rikkha-pariyarie ajjhayaNaM-5, uddeso gahavaI caMde ahiyayaraM virAejjA, se NaM sirippabhe anagAre, evaiyaM kAlaM jAva esA ANA paveiyA / 823] se bhayavaM! uDDhaM pucchA | goyamA ! tao pareNa uDDhaM hAyamANe kAla-samae tattha NaM je keI chakkAya-samAraMbha-vivajjI se NaM dhanne punne vaMde pUe namaMsaNijje, sujIviyaM jIviyaM tesiM / [824] se bhayavaM ! sAmaNNe pucchA, jAva NaM vayAsi | goyamA ! atthege je NaM joge atthage je NaM no joge | se bhayavaM! ke NaM adveNaM evaM vaccai jahA NaM atthege je NaM no joge ? goyamA! ! atthege jesiM NaM sAmaNNe paDikuDhe atthege jesiM ca NaM sAmaNNe no paDikuTTe | eeNaM aTeNaM evaM vuccai jahA NaM atthege je NaM joge atthege je NaM no joge| se bhayavaM! kayare te jesiM NaM sAmaNNe paDikuThe ? kayare vA te jesiM ca NaM no pariyAe paDisehie? goyamA! atthege je NaM viruddha atthege je NaM no viruddhe, je NaM se viruddha se NaM paDisehie je NaM no viruddha se NaM no paDisehie / se bhayavaM ke NaM se viruddha ke vA NaM aviruddha ? goyamA ! je jesu desesuM duguMchaNijje je jesuM desesuM duguMchie je jesuM desesuM paDikuDhe se NaM tesuM desesuM viruddhe / je ya NaM jesuM desesuM no duguMchaNijje je ya NaM jesuM desesuM no duguMchie je ya NaM jesuM desesuM no paDikuTTe se NaM tesuM desesuM no dIparatnasAgara saMzodhitaH] [80] [39-mahAnisIha Page #82 -------------------------------------------------------------------------- ________________ viruddhe, tattha goyamA ! je NaM jesuM jesuM desesuM viruddha se NaM no pavvAvae, je NaM jesuM desesu no viruddha se NaM pavvAvae / se bhayavaM ! ke kattha dese viruddha ke vA no viruddha ? goyamA ! je NaM keI parise i vA itthie i vA, rAgeNa vA doseNa vA anusaraNa vA koheNa vA lobheNa vA avarAheNa vA anavarAheNa vA, samaNaM vA mAhaNaM vA, mAyaraM vA piyaraM vA bhAyaraM vA bhaiNiM vA bhAiNeyaM suyaM vA suyasuyaM vA dhUyaM vA nattuyaM vA suNhaM vA jAmAuyaM vA, dAiyaM vA gottiyaM vA, sajAiyaM vA vijAiyaM vA, sayaNaM vA asayaNaM vA saMbaMdhiyaM vA asaMbaMdhiyaM vA, sanAhaM vA asanAhaM vA iDhimataM vA aniDhimaMtaM vA, saesiyaM vA viesiyaM vA AriyaM vA anAriyaM vA, haNejja vA haNAvejja vA uddavejja vA uddavAvejja vA, se NaM pariyAe aogge, se NaM pAve se NaM nidie se NaM garahie se NaM duguchie se NaM paDikaTe se NaM paDisehie, se NaM AvaI se NaM vigghe se NaM ayase se NaM akittI se NaM ummagge se NaM anAyAre, evaM rAyaduDhe evaM teNe evaM para-juvai-pasatte evaM annayare i vA keI vasaNAbhibhUe evaM ayasakiliDe evaM chuhANaDie evaM riNovadue aviNNAya jAi-kula-sIla-sahAve evaM bahu-vAhi-veyaNA-parigayasarIre evaM rasa-lolue evaM bahu-nidde evaM itihAsa-kheDDa-kaMdappa-nAha-vAyacaccari-sIle evaM bahu-koUhale evaM bahu-posavagge jAva NaM micchaddiTThi-paDinIya-kuluppanne i vA / / se NaM goyamA ! je keI Ayarie i vA mayaharae i vA gIyatthe i vA agIyatthe i vA Ayariya-guNa-kalie i vA mayahara-guNa kalie i vA bhavissAyarie i vA bhavissa-mayaharaei vA, lobheNa vA gAraveNa vA doNhaM gAuya-sayANaM abbhaMtaraM pavvAvejjA, se NaM goyamA ! vaikka-miya-mere se NaM pavayaNavocchittikArae se NaM tittha-vocchittikArae se NaM saMgha-vocchitti kArae, se NaM vasanAbhibhUe se NaM adiTThaparaloga-paccavAe se NaM anAyAra-pavitte se NaM akajjayArI se NaM pAve se NaM pAva-pAve se NaM mahA-pAvapAve, se NaM goyamA ! abhiggahiya-caMDa-rudda-kUra-micchaddiTThI / [825] se bhayavaM ke NaM aTeNaM evaM vuccai ? goyamA ! AyAre mokkha-magge no NaM ajjhayaNaM-5, uddeso anAyAre mokkhamagge, eeNaM aTeNaM evaM vuccai / se bhayavaM kayare se NaM AyAre kayare vA se NaM anAyAre ? goyamA ! AyAre ANA anAyAre khe tattha je NaM ANA-paDivakkhe se NaM egate savva payArehiM NaM savvahA vajjaNijje, je ya NaM no ANA-paDivakkhe se NaM egate NaM savva-payArehiM NaM savvahA Ayara-Nijje, tahA NaM goyamA ! jaM jANejjA jahA NaM esa NaM sAmaNNaM virAhejjA, se NaM savvahA vivajjejjA | [826] se bhayavaM keha parikkhA ? goyamA ! je kei purise i vA itthiyAo vA, sAmaNNaM paDivajjiu-kAme kaMpejja vA tharahejja vA nisIejja vA chaDi vA pakarejja vA sageNa vA parageNa vA AsaMtie i vA saMtie i vA tadahattaM gacchejja vA avaloijja vA paloejja vA vesaggahaNe DhoijjamANe koI uppAe i vA asuhe donnimitte i vA bhavejjA, se NaM gIyatthe gaNI annayare i vA mayaharAdI mahayA neuNNeNaM nirUvejjA, jassa NaM eyAiM paratakkejjA se NaM no pavvAvejjA, se NaM guru-paDinIe bhavejjA, se NaM niddhamma-sabale bhavejjA se NaM savvahA savva-payAres NaM kevalaM egateNaM ayajja-karaNujjae bhavejjA / se dIparatnasAgara saMzodhitaH] [81] [39-mahAnisIha Page #83 -------------------------------------------------------------------------- ________________ NaM jeNaM vA teNaM vA sueNa vA viNNANeNa vA gAravie bhavejjA, se NaM saMjaI-vaggassa cauttha-vaya-khaMDaNasIla bhavejjA, se NaM bahurUve bhavejjA / [827] se bhayavaM kayare NaM se-bahu-ruve-vuccai ? je NaM osanna-vihArINaM osanne ujjayavihArINaM ujjaya-vihArI niddhamma-sabalANaM niddhamma-sabale baharUvI raMga-gae cAraNe iva naDe / [828] khaNeNa rAme khaNeNa lakkhaNe khaNeNa dasagIva-rAvaNe khaNeNaM / / Tappara-kaNNa-daMtura-jarA-juNNa-gatte paMDara-kesa-bahu-pavaMca bharie vidUsage / / [829] khaNeNaM tiriyaM ca jAtI vAnara-hanumaMta-kesarI / jaha NaM esa goyamA ! tahA NaM se bahurUve [830] evaM goyamA! je NaM asaI kayAI keI cukka-khalieNaM pavvAvejjA, se NaM dUraddhANa vavahie karejjA se NaM sannihie no dharejjA se NaM AyareNaM no AlavejjA, se NaM bhaMDamattovagaraNeNaM AyareNaM no paDilAhAvejjA, se NaM tassa gaMthasatthaM no uddisejjA se NaM tassa gaMtha-satyaM no anujANejjA, se NaM tassa saddhiM gujjha-rahassaM vA agujjha-rahassaM vA no maMtejjA / evaM goyamA ! je keI eya dosavippamakke se NaM pavvAvejjA | tahA NaM goyamA! miccha-desappannaM anAriyaM no pavvAvejjA / evaM vesA-syaM no pavvAvejjA evaM gaNigaM no pavvAvejjA, evaM cakkhu-vigalaM evaM vigappiya-kara-caraNa evaM chinna-kaNNanAsoDhaM evaM kuTTha-vAhIe galamANa-saDahaDataM evaM paMguM ayaMgamaM mUyaM bahiraM, evaM accukkaDa-kasAyaM evaM bahu pAsaMDa-saMsahUM, evaM ghana-rAga-dosa-moha-micchatta-mala-khavaliyaM evaM ujjhiya uttayaM, evaM porANa nikkhuDaM evaM jinAlagAI bahu deva-balIkaraNa-bhoiyaM cakkayaraM, evaM naDa-naTTa-chatta-cAraNaM, evaM suyajaDDaM caraNa-karaNa-jaDDaM jaDDakAyaM no pavvAvejjA / evaM tu jAva NaM nAma-hInaM thAma-hInaM kula-hInaM buddhi-hInaM paNNA-hInaM gAmauDamayaharaM vA gAmauDa-mayaharasuyaM vA annayaraM vA niMdiyAhama-hina-jAiyaM vA-aviNNAya kula-sahAvaM vA goyamA ! savvahA no dikkhe no pavvAvejjA / ___eesiM tuM payANaM annayara-pae khalejjA jo sahasA-desUNa-puvvakoDI-taveNaM goyamA ! sujjhejja vA na vA vi / [831] evaM gacchavavatthaM taha tti pAlettu taheva jaM jahA bhaNiyaM / ajjhayaNaM-5, uddeso raya-mala-kilesa mukke goyama ! mokkhaM gae'naMtaM [832] gacchaMti gamissaMti ya sasurAsura-jaga-namaMsie vIre / bhuyaNekka-pAyaDa-jase jaha bhaNiya-guNaTThie gaNiNo / [833] se bhayavaM ! je NaM kei amaNiya-samaya-sabbhAve hotthA vihie i vA avihie i vA, kassa ya gacchAyArassa ya maMDali-dhammassa vA chattIsaivihassa NaM sappabheya-nANa-daMsaNa-caritta-tavavIriyAyArassa vA manasA vA vAyAe vA kahiM ci annayare ThANe keI gacchAhivaI Ayarie i vA, aMto visuddha pariNAme vi hotthA-NaM asaI cukkejja vA khalejja vA parUvemANe vA anuDhemANe vA, se NaM ArAhage uyAhU anArAhage? goyamA! anArAhage, se bhayavaM! keNaM aTeNaM evaM vuccai jAva anArAhage ? goyamA! NaM ime duvAlasaMge suya-nANe aNappavasie anAi-nihaNe sabbhUyattha-pasAhage anAisaMsiddhe se NaM deviMda-vaMda-vaMdANaM atula-bala-vIriesariya-satta-parakkama-mahApurisAyAra kaMti-ditti-lAvaNNarUva-sohaggAi-sayala kalA-kalAva-vicchaDDa maMDiyANaM anaMta-nANIyaM sayaMsaMbuddhANaM jina-varANaM anAisiddhANaM dIparatnasAgara saMzodhitaH] [82] [39-mahAnisIha Page #84 -------------------------------------------------------------------------- ________________ anaMtANaM vaTTamANaM-samaya-sijjhamANANaM annesiM ca Asanna-purekkhaDANaM anaMtANaM sugahiya-nAma-dhejjANaM mahAyasANaM mahAsattANaM mahAnubhAgANaM tiyaNekka-tilayANaM telokka-nAhANaM jagapavarANaM-jagekka-baMdhUNaM jaga-gurUNaM savvannUNaM savva-darisINaM pavara-vara-dhamma-titthaMkarANaM arahatANaM bhagavaMtANaM bhUyabhavvabhavissAIyAnAgaya-vaTTamANa-nikhi-lAsesa-kasiNa-saguNa-sapajjaya savvavatthuvidiya-sabbhAvANaM asahAe pavare ekkamekkamagge se NaM suttattAe atthattAe gaMthattAe / tesi pi NaM jahaTThie ceva pannavaNijje jahaTThie cevAnuTThaNijje jahaTThie ceva bhAsaNijje jahaTThie ceva vAyaNijje jahaTThie ceva parUvaNijje jahaTThie ceva vAyaNijje jahaTThie ceva kahaNijje, se NaM ime duvAlasaMge gaNipiDage tesiM pi NaM deviMda-vaMdANaM nikhila-jaga-vidiya-sadavva-sapajjava-gai-Agai-hAsavuDhi-jIvAi-tatta-jAva NaM vatthu-sahAvANaM alaMghaNijje anAikka-maNijje anAsAyaNijje anumoyaNijje tahA ceva ime duvAlasaMge suyanANe savva-jaga-jIva-pANa-bhUya-sattANaM egaMteNaM hie suhe kheme nIsesie AnugAmie pAragAmie pasatthe mahatthe mahAguNe mahAnubhAve mahApurisANucinne paramarisidesie dukkhakkhayAe mokkhayAe saMsAruttAraNAe ti kaTTa uvasaMpajjittANaM vihariMsu / kimuta-mannesiM ? ti, tA goyamA ! je NaM kei amuNiya-samaya-sabbhAve i vA viiya-samayasAre i vA vihie i vA avihIe i vA gacchAhivaI vA Ayarie i vA aMta riNAme vi hotthA gacchAyAraM maMDali-dhammA chattIsaiviha AyArAdi jAva NaM annayarassa vA AvassagAi karaNijjassa NaM pavayaNa-sArassa asatI cukkejja vA khalejja vA te NaM ime duvAlasaMge suyanANe annahA payarejjA je NaM ime duvAlasaMga-suya-nANa-nibaddhatarovagayaM ekka payakkharamavi annahA payare se NaM ummagge payaMsejjA je NaM ummagge payaMse se NaM anArAhage bhavejjA, tA eeNaM aTeNaM evaM vuccai jAva egaMteNaM anAhArage / 834] se bhayavaM ! atthi keI jeNamiNamo parama-garUNaM pI alaMghaNijjaM paramasaraNaM phaDaM payaDaM-payaDa payarDa parama-kallANaM kasiNa-kammaTTha-kha-niTThavaNaM pavayaNaM aikkamejja vA vaikkamejja vA laMghejja vA-khaMDejja vA virAhejja vA AsAejja vA, se manasA vA vayasA vA kAyasA vA jAva NaM vayAsI goyamA! NaM anaMteNaM kAleNaM parivaTTamANeNaM saMpayaM dasa-accherage bhaviMsu / tattha NaM asaMkhejje abhavve asaMkhejje micchAdihi asaMkhejje sAsAyaNe davva-liMgamAsIya saDhattAe daMbheNaM sakkarijjaMti etthee ajjhayaNaM-5, uddeso dhammiga tti kAUNaM bahave adiTTha-kallANe jaiNaM pavayaNamabbhuvagamaMti tamabbhuvagAmiya rasa-lolattAe visaya-lolattAe duIttiMdiyaM-doseNaM anudiyahaM jahaTThiyaM maggaM nidvavaMti, ummaggaM ca ussappayaMti, te ya savve teNaM kAleNaM imaM parama-guruNaM pi alaMghaNijjaM pavayaNaM jAva NaM AsAyaMti / [835] se bhayavaM! kayare NaM te NaM kAle NaM dasa accherage bhaviMsa ? goyamA ! NaM ime te anaMtakAle NaM dasa accherage bhavaMti, taM jahA titthayarANaM uvasagge, gabbha-saMkamaNe, vAmA titthayare, titthayarassa NaM desaNAe abhavva samudAeNa parisA-baMdhi, savimANANaM caMdAiccANaM titthayarasamavasaraNe, Agamane vAsudevA NaM saMkhajjhuNIe annayareNaM vA rAya-kauheNaM paroppara-melAvage, ihaiM tu bhArahe khette harivaMsa-kuluppattIe, camaruppAe, ega samaeNaM aTThasaya-siddhigamanaM, asaMjayANaM pUyA-kArage tti / [836] se bhayavaM! je NaM keI kahiMci kayAI pamAya-dosAo pavayaNamAsAejjA se NaM kiM AyariyaM payaM pAvejjA ? goyamA ! je NaM keI kahiMvi kayAI pamAyadosao asaI koheNa vA mAneNa vA mAyAe vA lobhee vA, rAgeNa vA dosaNa vA, bhaeNa vA hAseNa vA, moheNa vA annanna-doseNa vA, [dIparatnasAgara saMzodhitaH] [83] [39-mahAnisIha Page #85 -------------------------------------------------------------------------- ________________ pavayaNassa NaM annayare dvANe vaimitteNaM pi anAyAraM asamAyArI parUvemANe vA anumannemANe vA, pavayaNamAsAejjA | se NaM bohiM pi no pAve kimaMgaM AyariyapayalaMbhaM ? se bhayavaM kiM abhavve micchAdiTThI Ayarie bhavejjA ? goyamA ! bhavejjA / etthaM ca NaM iMgAlamaddagAI nee | se bhayavaM ! kiM micchAdiTThI nikkhamejjA ? goyamA ! nikkhamejjA | se bhayavaM! kayareNaM liMgeNaM se NaM viyANejjA jahA NaM dhavamesa micchAdidvI ? goyamA ! je NaM kaya-sAmAie savva-saMga-vimutte bhavittANaM aphAsu-pAnagaM paribhujjejA, je NaM anagAra-dhamma paDivajjittANamasaI soiriyaM vA puroiriyaM vA teukAyaM sevejja vA sevAvejja vA teukAyaM sevijjamANaM annesiM samaNujANejja vA, tahA navaNhaM baMbhacera-guttINaM je keI sAhU vA sAhUNI vA ekkamavi khaMDejja vA virAhejja vA khaMDijjamANaM vA virAhijjamANaM vA baMbhacera-guttI paresiM samaNujANejjA vA, maNeNa vA vAyAe vA kAeNa vA se NaM micchAddihi, na kevalaM micchAdiTThI abhiggahiyamicchAdiTThI viyANejjA / [837] se bhayavaM ! je NaM keI Ayarie i vA mayaharae i vA asaI kahiMci kayAI tahAvihaM saMvihANagamAsajja iNamo niggaMthaM pavayaNamannahA pannavejjA se NaM kiM pAvejjA ? goyamA ! jaM sAvajjAyarieNaM pAviyaM / se bhayavaM! kayare NaM se sAvajjayarie kiM vA teNaM pAviyaM ? ti | goyamA ! NaM io ya usabhAdi-titthaMkara-cauvIsigAe anaMteNaM kAleNaM jA atItA annA cauvIsigA tIe jAriso ahayaM tAriso ceva satta-rayaNI-pamANeNaM jagaccharaya-bhUyo deviMda-viMdavaMdio pavara-vara-dhammasirI nAma carama-dhammatitthaMkaro ahesi / tassa ya- titthe satta accherage pabhUe, ahaNNayA parinivvuDassa NaM tassa titthaMkarassa kAlakkameNaM asaMjayANaM sakkAra-kAravaNe nAma accharege vahiumAraddhe, tattha NaM logAnuvattIe micchattavaiyaM asaMjaya-pUyAnurayaM bahu-jana-samUhaM ti viyANiUNaM teNaM kAleNaM teNaM samaeNaM aNiya-samaya-sabbhAvehi ti-gArava-mairA-mohiehiM nAma-metta-AyariyamayaharehiM saDDhAINaM sayAsAo daviNa-jAyaM paDiggahiya-thaMbhasahassUsie saka-sake mamattie ceiyAlage kArAviUNaM te ceva duraMta-paMta-lakkhaNAhamAhamehiM AsaIe te ceva ceiyAlage mAsIya goviUNaM ca bala-vIriya-purisakkAra-parakkame saMte bale saMte vIrie saMte purisakkAraparakkame caiUNa uggAbhiggahe aniyaya-vihAraM nIyAvAsamAsaittA NaM siDhilihoUNaM saMjamAisuTThie pacchA ajjhayaNaM-5, uddeso pariciccANaM ihaloga-paralogAvAyaM aMgIkAUNaM ya sudIha-saMsAraM tesuM ceva maDha-devalesuM accatthaM gaDhire muccire mamIkArAhaMkArehi NaM abhibhUe sayameva vicittamalla dAmAIhiM NaM devaccaNaM kAThamabbhujjae, jaM puNa samaya-sAraM paraM-imaM savvanna-vayaNaM taM dara-sadarayareNaM ujjhiyati / taM jahA-savve jIvA savve pANA savve bhUyA savve sattA na haMtavvA na ajjAveyavvA na na kilAmeyavvA na uddaveyavvA, je keI sahamA je keI bAyarA je keI tasA je keI thAvarA, je keI pajjattA je keI apajjattA, je keI egeMdiyA je kei beiMdiyA je keI teiMdiyA je keI cauriMdiyA je keI paMceMdiyA, tivihaM tiviheNaM maNeNaM vAyAe kAeNaM, jaM paNa goyamA ! mehaNaM taM egaMteNaM nicchayao bADhaM tahA Au-teu-samAraMbhaM ca savvahA savvapayArehiM NaM sayayaM vivajjejjA munIti | esa dhamme dhuve sAsae nIrae samecca logaM kheyaNNUhi paveiyaM ti | [838] se bhayavaM! je NaM keI sAhU vA sAhuNI vA niggaMthe anagAre davvatthayaM kujjA se NaM kimAlAvejjA ? goyamA ! je NaM keI sAhU vA sAhUNI vA niggaMthe anagAre davvatthayaM kujjA se NaM ajaye dIparatnasAgara saMzodhitaH] [84] [39-mahAnisIha Page #86 -------------------------------------------------------------------------- ________________ i vA asaMjaei vA, deva-bhoie i vA devaccage i vA jAva NaM ummaggapae i vA, dUrujjhiya sIle i vA kusIle i vA sacchaMdayArie i vA Alavejja / [839] evaM goyamA ! tesiM anAyAra-pavattANaM bahUNaM Ayariya-mayaharAdINaM ege maragayacchavI kuvalayappahAbhihANe nAma anagAre mahA-tavassI ahesi, tassa NaM mahA- mahaMte jIvAi- payatthesu tattapariNNAme sumahaMta ceva saMsAra sAgare-tAsuM tAsuM joNIsuM saMsaraNa - bhayaM savvahA savva-payArehiM NaM accaMtaM AsAyaNA-bhIruyattaNaM takkAlaM tArise vI asamaMjase anAyAre bahu- sAhammiya- pavittae / tahA vI so titthayarANamANaM nAikkamei, ahannayA so anigUhiya-bala-vIriya- purisakkAra - parakkame susIma-gaNapariyario savvannu-paNIyAgama-suttattho-bhayANusAreNaM vavagaya-rAga-dosa moha-micchattamamakArahaMkAro savvatthapaDibaddho kiM bahuNA savvaguNagaNAhiTThiya- sarIro anega gAmAgara-nagara-pura-kheDa-kabbaDa-maDaMba-doNamuhAisannivesa visesesuM anegesuM bhavva-sattANaM saMsAracAraga-vimokkhaNiM saddhamma kahaM parikahehiMto vihariMsu evaM ca vaccati diyA / annayA NaM so mahAnubhAgo viharamANo Agao, goyamA ! tesiM nIyavihArINamAvAsage tesiM ca mahA-tavassI kAUNa sammAnio kiikammAsaNa-payANAiNA suvinaeNaM evaM ca suha - nisaNNo ciTThittANaM dhamma-kahAiNA viNoeNaM puNo gaMtuM payatto / tA bhaNio so mahAnubhAgo goyamA ! tehiM duraMta-paMta-lakkhaNehiM liMgovajIvIhi NaM bhaTThAyArummagga-pavattagAbhiggahIya-micchAdiTThIhiM / jahA NaM bhayavaM jai tumamihaiM ekkaM vAsA-rattiyaM cAummAsiyaM pauMjiyaMtANametthaM ettige ettige ceiyAlage bhavaMti nUnaM tujjhANattIe, tA kiraumanuggahammahANaM iheva cAummAsiyaM / tAhe bhaNiyaM teNa mahAnubhAgeNaM goyamA ! jahA bho bho piyaMva ! jai vijinAla tahA vi sAvajjamiNaM, nAhaM vAyA - mitteNaM pi eyaM AyarijjA, eyaM ca samaya-sAra- paraM tattaM jahaTThiyaM avivariyaM nIsaMkaM bhaNamANeNaM tesiM micchAdiTThi- liMgINaM sAhuvesa-dhArINaM majjhe goyamA AsaMkaliyaM titthayara-nAma-kamma- goyaM teNaM kuvalayappabheNaM egabhavAva- sesIkao bhavoyahI / tattha yadiTThI aNullavaNijja nAma saMgha melAvago ahesi / tehiM ca bahuhiM pAvamaiMhiM liMgiNa-liMgaNiyAhiM paropparamega mayaM kAUNaM goyamA ! tAlaM dAuyaM vippaloiyaM ceva taM tassa mahAnubhAga sumaha tavassiNo kuvalayappa-hAbhihANaM kayaM ca se sAvajjAyariyAbhihANaM saddakaraNaM gayaM ca pasiddhIe / evaM ca saddijjAmANo vi so teNApaajjhayaNaM-5, uddeso sattha-sadda-karaNeNaM tahA vi goyamA ! IsiM pi na kuppe / [840] ahannayA tesiM durAyArANaM saddhamma-paraMmuhANaM agAra - dhammAnagAra-dhammobhayabhaTThANaM liMga-metta-nAma-pavvaiyANaM kAlakkameNaM saMjAo paropparaM Agama - viyAro, jahA NaM saDDhA-gANamasaI saMjayA ceva maDha-deule paDijAgareMti khaMDa-paDie ya samArAvayaMti, annaM ca jAva karaNijjaM taM par3a samAraMbhe kajjamANe jaissAvi NaM natthi dosa-saMbhavaM / evaM ca keI bhAMti saMjama - mokkha-neyAraM anne bhAMti jahA NaM pAsAyavaDiMsae pUyA-sakkAra - bali- vihANAIsuM na titthucchappaNA ceva mokkha-gamanaM evaM tesiM aviiyaparamatthANaM pAva-kammANaM jaM jeNa sihaM so taM cevuddAmussiMkhaleNaM muheNaM palavati tAhe samuTThiyaM vAda-saMghaTTaM / natthi ya koI tattha Agama kusalo tesiM majjhe jo tattha juttA-juttaM viyArei, jo pamANa-muvaissai tahA ege bhAMti jahA- amugo amugatthAme ciTThe / anne bhAMti amugo anne bhAMti kit bahu palavieNaM [dIparatnasAgara saMzodhitaH] ! [85] [39-mahAnisIhaM] Page #87 -------------------------------------------------------------------------- ________________ savvesiM aNhANaM ? sAvajjAyarIo ettha pamANaM ti tehiM bhaNiyaM jahA evaM hou tti hakkArAve tao hakkArAvio goyamA! so tehiM sAvajjAyario Agao dUradesAo appaDibaddhattA viharamANo, sattahiM mAsehiM jAva NaM divo egAe ajjAe, sA ya taM kadugga-tava-caraNa-sosiya-sarIraM cammaTTi-sesa taNuM accaMtaM tava-sirie dippaMtaM sAvajjAyariyaM pecchiya suvimhiyaMtakkaraNA viyakkiDaM payattA aho kiM esa mahAnubhAgo NaM so arahA kiM vA NaM dhammo ceva muttimaMto ? kiM bahunA-tiyasiMdavaMdANaM pi vaMdaNijja-pAya-juo esa tti ciMtiUNaM bhatti-bharaNibbharA AyAhiNa-payAhiNaM kAUNaM uttimaMgeNaM saMghaTTemANI jhatti nivaDiyA calaNesaM goyamA ! tassa NaM sAvajjAyarIyassa, diTTho ya so tehiM durAyArehiM paNamijjamANo, annayA NaM so tesiM tattha jahA jaga-guruhiM uvaiDaM tahA ceva guruvaesAnusAreNaM AnupuvvIe jaha-TThiyaM suttatthaM vAgarei / te vi tahA ceva saddahati annayA tAva vAgariyaM goyamA ! jAva NaM ekkArasaNhamaMgANaM coddasaNhaM puvvANaM duvAlasaMgassa NaM suyanANassa navanIyasArabhUyaM sayala-pAva-parihAraTTha-kamma-nimmahaNa AgayaM iNameva gacchamerA-pannavaNaM mahAnisIha-suyakkhaMdhassa paMcamamajjhayaNaM / / ettheva goyamA ! tAva NaM vakkhANiyaM jAva NaM AgayA imA gAhA : [841] jatthithI-kara-pharisaM aMtariyaM kAraNe vi uppanne | arahA vi karejja sayaM taM gacchaM mUla guNa-mukkaM [842] tao goyamA appa-saMkieNaM ceva ciMtiyaM tena sAvajjAyarieNaM jahA NaM-jai iha eyaM jahaTThiyaM pannavemi tao jaM mama vaMdanagaM dAumANIe tIe ajjAe uttimaMgeNaM calaNagge puDhe taM savvehiM pi diTThameehiM ti / tA jahA mama sAvajjAyariyAhihANaM kayaM tahA annamavi kiMci ettha muddakaM kAhiMti, ahannahA sattatthaM pannavemi tA NaM mahatI AsAyaNA, tA kiM kariyavvametthaM ? ti kiM eyaM gAhaM paovayAmi kiM vA NaM annahA pannavemi ? ahavA hA hA na juttamiNaM ubhayahA vi accaMtagarahiyaM AyahiyaTThINameyaM, jao na-mesa samayAbhippAo jahA NaM je bhikkhU duvAlasaMgassa NaM suyanANassa asaI cukkakkhaliyapamAyAsaMkAdI-sabhayatteNaM payakkharamattA-biMdumavi ekkaM paovejjA annahA vA pannavejjA, saMdi vA suttatthaM vakkhANejjA, avihIe aogassa vA vakkhANejjA | se bhikkhU anaMtasaMsArI bhavejjA, tA kiM retthaM jaM hohI taM ca bhavau, jahaTThiyaM ceva guruvaesAnusAreNaM suttatthaM pavakkhAmi tti ciMtiUNaM goyamA ! pavakkhAyA nikhilAvayavavisuddhA sA tena gAhA / ajjhayaNaM-5, uddeso eyAvasaraMmi coio goyamA! so tehiM duraMta-paMta-lakkhaNehiM jahA jai evaM tA tumaM pi tAva mUla-guNa-hIno jAva NaM saMbharesu taM jaM taddivasaM tIe ajjAe tujjhaM vaMdanagaM dAukAmAe pAe uttimaMgeNaM puDhe | tAhe iha-loigAyasa-hIrU kharasattharIhUo | goyamA ! so sAvajjAyario ciMtio jahA jaM mama sAvajjAyariyAhihANaM kayaM imehiM tahA taM kiM pi saMpayaM kAhiti / je NaM tu savva-loe apujjo bhavissaM, tA kimetthaM pArihAragaM dAhAmi ? tti ciMtamANeNaM saMbhariyaM titthayara-vayaNaM jahA NaM je keI Ayarie i vA mayaharae ivA gacchAhivaI suyahare bhavejjA, se NaM jaM kici savvanna anaMta-nANIhiM pAvAvavAya-dvANaM paDisehiyaM taM savvaM syAnusAreNaM vinnAyaM savvahA savva-payArehi NaM no samAyarejjA no NaM samAyarijjamANaM samanajANejjA | se koheNa vA mANeNa vA mAyAe vA lobheNa vA, bhaeNa vA hAseNa vA, gAraveNa vA vA pamAeNa vA, asatI-cukka-khalieNa vA, diyA vA rAo vA, egao vA, parisAgao vA, sutte vA [dIparatnasAgara saMzodhitaH] [86] [39-mahAnisIha Page #88 -------------------------------------------------------------------------- ________________ jAgaramANe vA, tivihaM tiviheNaM maNeNaM vAyAe kAeNaM etesimevapayANaM | je kei virAhage bhavejjA se NaM bhikkhU bhUo bhUo niMdaNijje garahaNijje khiMsaNijje duguMchaNijje savva-loga-paribhUe bahU-vAhi-veyaNAparigaya-sarIre-ukkosadvitIe anaMta-saMsAra-sAgaraM paribhamejjA, tattha NaM paribhamamANe khaNamekkaM pi na kahiMci kayAi nivvuI saMpAvejjA, tA pamAya-goyara-gayassa NaM me pAvAhamAhama-hIna-satta-kAurisassa ihaI ceva samuTThiyAe mahaMtA AvaI, jeNaM na sakko ahametthaM juttI-khamaM kiMci paDiuttaraM payAuM je | tahA paraloge ya anaMta-bhava-paraMparaM bhamamANo ghora-dAruNAnaMta-soya-dukkhassa bhAgI bhavIhAmi haM maMdabhAgo tti | ciMtayaMto 'valakkhio so sAvajjAyario goyamA ! tehiM darAyAra-pAva-kamma-da-soyarehiM jahA NaM aliya-khara-sattharIbhUo esa, tao saMkhaddhamaNaM khara-sattharI bhUyaM kaliUNaM ca bhaNiyaM tehiM TTha soyArehiM jahA-jAva NaM no chinnamiNamo saMsayaM tAva NaM uDDhaM vakkhANaM atthi | tA etthaM taM parihAragaM vAyarejjA, jaM poDha-juttI-khamaM karagAha-nimmahaNa-paccalaM ti / tao tena ciMtiyaM jahA nAhaM adinneNaM pArihArageNaM cukkimomesiM, tA kimettha pArihAragaM dAhAmi tti ciMtayaMto puNo vi goyamA! bhaNio so tehiM durAyArehiM jahA kimaTuM ciMtA-sAgare nimajjiUNaM Thio? sigghametthaM kiMci pArihAragaM vayAhi, navaraM taM pArihAragaM bhaNejjA | jaM bahuttatthakiyAe avvabhicArI, tAhe suiraM paritappiUNaM hiyaeNaM bhaNiyaM sAvajjArieNaM jahA eeNaM attheNaM jaga-gurUhiM vAgariyaM jaM aogassa suttatthaM na dAyavvaM [jahA] / [843] Ame dhaDe nihittaM jahA jalaM taM ghaDaM vinAser3a / iya siddhaMta-rahassaM appAhAraM vinAsei [844] tAhe puNo vi tehiM bhaNiyaM jahA kimeyAiM araDa-baraDAiM asaMbaddhAiM dubbhAsiyAI palavaha ? jai pArihAragaM NaM dAuM sakke tA upphiDa, muyasa AsanaM, Usara sigdhaM, imAo ThANAo / kiM devassa rUsejjA, jattha tuma pi pamANIkAUNaM savva-saMgheNaM samaya-sabbhAvaM vAyareuM je samAiTTho, tao puNo vi suiraM paritappiUNaM goyamA ! annaM pArihAragaM alabhamANeNaM aMgIkAUNa dIhaM saMsAraM bhaNiyaM ca sAvajjAyarieNaM jahA NaM ussaggAvavAehiM Agamo Thio tubbhe na yANaheyaM / egato micchaMttaM jiNANamANA manegaMtA / eyaM ca vayaNaM goyamA ! gimhAyava-saMtAviehiM sihiulehiM ca ahinava-pAusasajalaghanorallimiva sabahumAnaM samAicchiyaM tehiM duTTha-soyArehiM / tao ega-vayaNa-doseNaM goyamA ! nibaMdhiUNAnaMta-saMsAriyattaNaM appaDikkamiUNaM ca tassa ajjhayaNaM-5, uddeso pAva-samudAya-mahAkhaMdhamelAvagassa mariUNaM uvavanno vANamaMtaresuM so sAvajjAyario / tao cuo samANo uvavanno pavasiya-bhattArAe paDivAsudeva-purohiya-dhUyAe kucchiMsu / / ahannayA viyANiyaM tIe jananIe purohiya-bhajjAe jahA NaM hA hA hA ! dinnaM masi-kaccayaM savva-niyakulassa imIe durAyArAe majjha dhUyAe | sAhiyaM ca purohiyassa, tao saMtappiUNaM suiraM bahuM ca hiyaeNaM sAhAriuM nivvisayA kayA sA teNaM purohieNaM emahaMtA-asajjhadunnivAra-ayasa-bhIruNA / ahannayA theva kAlaMtareNaM kahiM vi thAmamalabhamANI sI-uNha-vAya-vijjhaDiyA khu-kkhAma-kaMThA dubbhikkha doseNaM paviTThA dAsattAe rasa-vANijjagassa gehe, tattha ya bahUNaM majja-pAnagANaM saMciyaM sAharei anusamayamuccidvagaM ti annayA anudiNaM sAharamANIe tamuccidvagaM daRsNaM ca bahu-majja-pAnage majjamAviyamANe poggalaM ca samaddisate taheva tIe majja-maMsassovariM dohalagaM samppannaM / jAva NaM jaM taM bahumajja-pAnagaM [dIparatnasAgara saMzodhitaH] [87] [39-mahAnisIha Page #89 -------------------------------------------------------------------------- ________________ naDa-naTTa-chatta cAraNa-bhaDoDDa-ceDa-takkarA-sarisa-jAtIsu mujjhiyaM khura-sIsa-puMcha-kaNNa-dvimayagayaM uccidvaM vallUrakhaMDaM taM samuddisiuM samAraddhA tahA tesu ceva ucciTTha-koDiyagesuM jaM kiMci nAhIe majjhaM vitthakke tamevAsAiumAraddhA / evaM ca kaivaya-diNAikkameNaM majjamaMsovariM daDhaM gehI saMjAyA / tAhe tasseva rasavANijjagassa gehAo parimusiUNaM kiMci-kaMsa-dUsa-daviNa-jAyaM annattha vikkiNiUNaM majjaM maMsaM paribhaMjar3a, tAva NaM viNNAyaM teNa rasavANijjageNaM sAhiyaM ca naravaiNo, teNA vi vajjhA-samAidvA / tattha ya rAyaule eso goyamA ! kula-dhammo, jahA NaM jA kAi AvaNNa-sattA nArI avarAhadoseNaM sA jAva NaM no pasUyA tAva NaM no vAvAyavvA, tehiM viniutta-gaNigiMtagehiM sagehe neUNa pasui samayaM jAva niyaMtiyA rakkheyavvA / ahannayA nIyA tehiM hariesa-jAIhiM sa-gehaM, kAlakkameNa pasUyA ya dAragaM taM sAvajjAyariya jIvaM, tao pasUyamettA ceva taM bAlayaM ujjhiUNa paNaTThA maraNabhayAhitatthA sA goyamA ! disimekkaM gaMtUNaM viyANiyaM ca tehiM pAvehiM, jahA-paNaTThA sA pAva-kammA, sAhiyaM ca naravar3aNo suNAhivaiNA | ja paNaTThA sA durAyArA kayalI-gabbhovamaM dAragamujjhiUNaM, raNNA vi paDibhaNiyaM jahA NaM jai nAma sA gayA tA gacchau taM bAlayaM paDivAlejjAsu savvahA tahA kAyavvaM jahA taM bAlagaM na vAvajje / giNhesu ime paMcasahassA daviNa-jAyassa tao naravaiNo saMdaMseNaM suyamiva parivAlio so paMsulI-taNao / annayA kAlakkameNaM mao so pAva-kammo sUNAhivaI, to raNNA samaNujANiyaM tasseva bAlagassa gharasAraM, kao paMcaNhaM sayANaM ahivaI, tattha ya saNAhivaDa pae paidio samANo tAI tArisAI akaraNijjAiM samaNudvittANaM gao so goyamA ! sattamIe puDhavIe apaiTThANa-nAme nirayAvAse sAvajjAyariya-jIvo / evaM taM tattha tArisaM ghora-pacaMDa-rodaM sudAruNaM dukkhaM tettIsaM sAgarovame jAva kaha kahavi kileseNaM samanubhaviUNaM ihAgao samANo uvavanno aMtaradIve egoruyajAI / tao vi mariUNaM avavanno tiriya-joNIe mahisattAe tattha ya jAiM kAiM vi nAragadukkhAiM tesiM tu sarisa-nAmAiM anubhaviUNaM chavvIsaM saMvaccharANi / tao goyamA ! mao samANo uvavanno manuesu, tao vAsudevattAe so sAvajjAyariya-jIvo / tattha vi ahAUyaM parivAliUNaM anega-saMgAmAraMbha-pariggahadoseNaM mariUNaM gao sattamAe / tao vi uvvaTTiUNaM suira-kAlAo uvavanno gaya-kaNNo nAma manuya-jAI | tao vi kuNimAhAradoseNaM kUrajjha-vasAyamaIgao mariUNaM puNo vi sattamAe, tehiM ceva apaiTThANe ajjhayaNaM-5, uddeso niraya-vAse tao vi uvvaTTiUNaM puNo vi uvavanno tiriesu mahisattAe | tatthA vi NaM naragovamaM dukkhamanubhavittA NaM mao samANo uvavanno bAla-vihavAe paMsulIe mAhaNa-dhUyAe kucchiMsi / ahannayA niutta-pacchanna-gabbha-sADaNa-pADaNe khAra-cuNNa jogadoseNaM anegavAhiveyaNA-parigaya-sarIro siDihiDaMta-kuTTha-vAhie parigalamANo salasaliMta-kimijAleNaM khajjato nIhario naraovamaM ghora-dukkha-nivAso gabbhavAsAo goyamA ! so sAvajjAyariyajIvo / tao savva-logehiM nidijjamANo garahijjamANo khiMsijjamaNo duguMchijjamANo savvaloaparibhUo pAna-khAna-bhogovabhoga-parivajjio gabbhavAsa-pabhitIe ceva vicittasArIra-mAnasiga-ghora-dukkhasaMtatto satta-saMvaccharasayAiM do mAse ya cauro dine ya jAvajjIviUNaM mato samANo uvavanno vANamaMtares dIparatnasAgara saMzodhitaH] [88] [39-mahAnisIha Page #90 -------------------------------------------------------------------------- ________________ tao cuo uvavanno manuesuM, puNo vi sUNAhivaittAe, tao vi takkammadoseNaM sattamAe, tao vi uvvaTTeUNaM uvavanno tiriesuM cakkiyagharaMsi goNattAe / tattha ya cakka-sagaDa-laMgalAyaTTaNeNaM ahannisaM jUvArovaNeNaM pacciUNaM kuhiyAuvviyaM khaMdhaM sammucchiya kimI, tAhe akkhamIhUyaM khaMdha-jUva-dharaNassa viNNAya paTThIe vAhiumAraddho teNaM cakkieNaM / ahannayA kAlakkameNaM jahA khaMdhaM tahA pacciUNa kuhiyA paTThI, tatthA vi samucchie kimI, saDiUNa vi ca paTThi-cammaM, tA akiMciyaraM nippaoyaNaM ti nAUNaM mokkaliyaM, teNaM cakkieNaM, taM salasaliMta kimi jAlehiM NaM khajjamANaM baillaM sAvajjAyariya-jIvaM, tao mokkallio samANo parisaDiya paTThi-cammo bahu kAya-sANa-kimi-kulehiM sabajjhabbhaMtare viluppamANo ekUNatIsaM saMvaccharAiM jAvAhAugaM parivAleUNa mao samANo uvavanno anega-vAhi veyaNA - parigaya- sarIro manuesuM mahAdhanassa NaM ibbha-gehe / tattha vamana-vireyaNa-khAra- kaDu - titta-kasAya-tihalA - muggula kADhage AvIyamANassa niccavisosaNAhiM ca asajjhANuvasamma ghora-dAruNa-dukkhehiM pajjAliyasseva goyamA ! gao nipphalo tassa manujam / evaM ca gomA ! so sAvajjAyariya-jIvo coddasa-rajjuyalogaM jammaNa-maraNehiM NaM niraMtaraM paDijariUNaM sudIhanaMtakAlAo samuppanno manuyattAe avaravidehe tattha ya bhAga- vaseNaM logAnuvattIe gao titthayarassa vaMdaNa-vattiyAe, paDibuddho ya, pavvaio, siddho ya / ihatevIsaima - titthayarassa pAsa-nAmas kAle / eyaM taM goyamA ! sAvajjAyarieNaM pAviyaM ti / se bhayavaM ! kiM paccaiyaM tenAnubhUyaM erisaM dUsahaM ghora - dAruNaM mahAdukkha - sannivAyasaMghaTTamettiyakAlaM ti ? goyamA ! jaM bhaNiyaM takkAla samayammi jahA NaM ussaggAvavAehiM Agamo Thio, egaMto micchattaM jiNANa ANA anegaMto tti eya-vayaNapaccaiyaM / se bhayavaM ! kiM ussaggAvavAehiM NaM no ThiyaM AgamaM egaMtaM ca pannavijjai ? goyamA ! ussagAvavAehiM ceva pavayaNaM ThiyaM anegaMtaM ca pannavijjai no NaM egaMta navaraM AukkAya-paribhogaM teukAyasamAraMbhaM mehuNAsevaNaM ca ete tao thANaMtare egaMteNaM nicchyao bADhaM savvahA savva-payArehiM NaM AyahiyaTThINaM nisiddhaM ti / etthaM ca suttAikkame saMmagga- vippanAsaNaM ummagga- payarisaNaM, tao ya ANA-bhaMgaM ANA-bhaMgAo anaMta saMsArI / se bhayavaM ! kiM te NaM sAvajjAyarieNaM mehuNamAseviyaM ? goyamA ! seviyAseviyaM no seviyaM no aseviyaM / se bhayavaM ! keNaM aTTheNaM evaM vaccai ? goyamA ! jaM tIe ajjAe takkAlaM uttimaMgeNaM pAe pharisie pharisijjamANe ya no teNa AuMTiuM saMvarie, eeNaM aTTheNaM goyamA ! vuccai / ajjhayaNaM-5, uddeso se bhayavaM eddae-mettassa vi NaM erise ghore duvvimokkhe baddha - puTTha-nikAie kamma-badhe gomA ! evameyaM na annaha tti / se bhayavaM teNa titthayaranAma - kammagoyaM AsaMkaliyaM ega-bhavAvasesIkao AsI bhavoyahi, tA kimeyamanaMta-saMsArAhiDaMNaM ti? goyamA ! niyaya- pamAya-doseNaM tamhA eyaM viyANittA bhavavirahamiccha-mANeNaM goyamA! suddiTTha-samaya-sAreNaM gacchAhivaiNA savvahA savva-payArehiM NaM savvatthAmesu accattaM appamatteNaM bhaviyavvaM, ti bemi / * duvAlasaMga suya-nANassa navanIyasAraM nAmaM paMcamaM ajjhayaNaM samattaM * [dIparatnasAgara saMzodhitaH ] ? [89] [39-mahAnisIhaM] Page #91 -------------------------------------------------------------------------- ________________ 0 chaTheM ajjhayaNaM-gIyatthavihAra 0 [845] bhagavaM jo ratti-diyaha siddhaMtaM paDhaI suNe vakkhANe ciMtae satataM so kiM anAyAramAyare siddhata-gayamegaM pi akkharaM jo viyANaI so goyama maraNaMte vI anAyAraM no samAyare | [846] bhayavaM! tA kIsa dasa-puvvI naMdiseNa-mahAyase / pavvajjaM ceccA gaNikAe gehaM paviTTho pamuccai / / [847] tassa pavilu me bhoga'halaM khaliya-kAraNaM / bhava-bhaya-bhIo tahA vi yaM so pavvajjamavAgao [848] pAyAlaM avi uDDhamuhaM saggaM hojjA aho-muhaM / no uNo kevali-pannattaM vayaNaM annahA bhave [849] annaM so bahUvAe vA suya-nibaddhe viyAriuM / guruNo pAmUle mottUNaM liMgaM nivvisao gao [850] tameva vayaNaM saramANo daMta-bhaggo sa-kammuNA / bhogahalaM kammaM vedei baddha-puTTha-nikAiyaM [851] bhayavaM! te kerisovAe suya-nibaddhe viyArie | jeNujjhiUNaM sAmannaM ajja vi pANe dharei so [852] ete te goyamovAe kevalIhiM paveie / jahA visaya-parAbhUo sarejjA suttamimaM munI [taM jahA-] || [853] tavamaTThaguNaM ghoraM ADhavejjA sudukkaraM / jayA visae udijjaMti paDaNAsaNa-visaM pibe [854] kAuM baMdhiUNa mariyavvaM no carittaM virAhae | aha eyAiM na sakkijjA tA guruNo liMga samappiyA [855] videse jattha nAgacche pauttI tattha gaMtUNa | anuvvayaM pAlejjA no NaM bhaviyA niddhaMdhase [856] tA goyama ! naMdiseneNaM giri-paDaNaM jAva patthyaM / tAva AyAse imA vANI paDio vi no marijja taM ajjhayaNaM-6, uddeso ? || = = = = = [857] disA-mahAI jA joe tA pecche cAraNa-maniM / akAle natthi te maccU-visamavi sa mAdituM gao [858] tAhe vi aNa-hiyAsehiM visaehiM jAva pIDio | tAva ciMtA samuppannA jahA kiM jIvieNa me [859] kuMdeMdu-nimmalaya-rAgaM titthaM pAvamatI ahaM / uDDAhato ya sujjhis kattha gaMtumanArio [860] ahavA sa-laMchaNo caMdo kuMdassa uNa kA pahA = - = ? | dIparatnasAgara saMzodhitaH] [90] [90] [39-mahAnisIha Page #92 -------------------------------------------------------------------------- ________________ = = = = = = = kali-kalusa-mala-kalaMkehiM vajjiyaM jina-sAsanaM [861] tA eyaM sayala-dAlidda duha-kilesa-kkhayaMkaraM / pavayaNaM khiMsAvito kattha gaMtUNaM sujjhihaM [862] duggarsekaM giriM rolu attANaM cunnimo dhuvaM / jAva visaya-vaseNAhaM kiMci'tthuDDAhaM karaM [863] evaM puNo vi AroDhuM DhaMkucchiNNaM girIyaDaM / saMvare kila nirAgAraM gayaNe panaravi bhANiyaM / [864] ayAle natthi te maccU carimaM tujjha imaM tanuM / tA baddha-puDhe bhogahalaM veittA saMjamaM kuru [865] evaM tu jAva be vArA cAraNa-samaNehiM sehio / tAhe gaMtUNaM so liMgaM guru-pAmUle nivediuM [866] taM suttatthaM saremANo dUraM desaMtaraM gao / tatthAhAra nimitteNaM vesAe gharamAgao [867] dhamma-lAbhaM jA bhaNai attha-lAbhaM vimaggio | teNA vi siddhi-jutteNaM evaM bhavau tti bhANiyaM [868] addha-terasa-koDIo daviNa-jAyassa jA tahiM / hiraNa-vuddhiM dAveuM maMdirA paDigacchar3a [869] uttuMga-thora-thaNavaTTA gaNiyA AliMgiuM daDhaM / bhanne kiM jAsimaM daviNaM avihIe dAuM ? cullugA ! || [870] tena vi bhaviyavvayaM eyaM kaliUNeyaM pabhANiyaM / jahA-jA te vihI iTThA tIe davvaM payacchas [871] gahiUNAbhiggahaM tAhe paviTTho tIe maMdiraM / eyaM jahA na tAva ahayaM na bhoyaNa-pAna-vihiM kare [872] dasa-dasa na bohie jAva diyahe anUnage / paiNNA jA na punnesA kAiya-mokkhaM na tA kare [873] annaM ca na me dAyavvA pavvajjovadvissa vi / jArisagaM tu gurUliMgaM bhave sIsaM pi tArisaM ajjhayaNaM-6, uddeso = = [874] akkhINatthaM nihI-kAuM luMcio khosio vi so / tahArAhio gaNigAe baddho jaha pema-pAsehiM / / [875] AlAvAo paNao paNayAo ratI ratIe vIsaMbho / vIsaMbhAo neho paMcavihaM vaDDhe pemmaM / / [876] evaM so pemma-pAsehiM baddho vi sAvagattaNaM / jahovaiDaM karemANo dasa ahie vA dine dine / / [877] paDibohiUNaM saMvigge guru pAmUlaM pavesaI / dIparatnasAgara saMzodhitaH] [91] [39-mahAnisIha Page #93 -------------------------------------------------------------------------- ________________ saMpayaM bohio so vi dummuheNa jahA tumaM / / [878] dhamma logassa sAhesi atta-kajjammi mujjhasi / nUnaM vikkeNuyaM dhammaM jaM sayaM nANuceTTasi / / [879] evaM so vayaNaM soccA dummuhassa subhAsiyaM / tharatharassa kaMpaMto nidiuM garahiu~ ciraM / / [880] hA ! hA ! hA ! akajjaM me bhaTTha-sIleNa kiM kayaM / jeNaM tu mutto'ghasare guMDio'sui kimI jahA || [881] dhI dhI dhI ! ahanneNaM peccha jaM me'naciTThiyaM / jacca-kaMcaNa-sama'ttANaM asui-sarisaM mae kayaM / / [882] khaNa-bhaMgurassa dehassa jA vivattI NaM me bhave / tA titthayarassa pAmUlaM pAyacchittaM carAmi'haM / / [883] esa mA-gacchatI etthaM ciTuMtANeva goyamA ghoraM cariUNaM pacchittaM saMviggo'mhehiM bhAsiuM / / [884] ghora-vIra-tavaM kAuM asuhaM-kamma khavettu ya / sukkajjhANe samAruhiuM kevalaM pappa sijjhihI / / [885] tA goyamameya-nAeNaM bahu-uvAe viyAriyA / liMgaM gurussa appeuM naMdiseneNaM jahA kayaM / / [886] ussaggaM tA tumaM bujjha siddhateyaM jahaTThiyaM / tavaMtarA udayaM tassa mahaMtaM Asi goyamA [887] tahA vi jA visae uiNNe tave ghoraM mahAtavaM / avaguNaM teNamanuciNNaM to vI visae na nijjie || [888] tAhe visa-bhakkhaNaM paDaNaM anasanaM tena icchiyaM / eyaM pi cAraNa-samaNehiM be vArA jAva sehio || [889] tAva ya gurussa rayaharaNaM appiyaNNaM desaMtaraM gao / ete te goyamovAe suya-nibaddhe viyANie / / [890] jAva guruNo na rayaharaNaM pavvajjA ya na alliyA / tAvAkajjaM na kAyavvaM liMgamavi jina-desiyaM / / ! || ajjhayaNaM-6, uddeso [891] annattha na ujjhiyavvaM guruNo mottUNa aMjaliM / jai so uvasAsiuM sakko gurU tA uvasAsai / / [892] aha anno uvasAsi sakko to vi tassa kahijjai / guruNA vi ya taM Na annassa girAveyavvaM kayAi vi || [893] jo bhaviyA vIiya paramattho jaga-TThiya-viyANago / eyAiM tu payAiM jo goyamA ! NaM viDaMbae || [894] mAyA-pavaMca-daMbheNaM so bhamihI AsaDo jahA | dIparatnasAgara saMzodhitaH] [92] [39-mahAnisIha Page #94 -------------------------------------------------------------------------- ________________ bhayavaM ! na yANimo ko vi mAyA sIlo ha ya AsaDo / / [895] kiMvA nimittamuvayariuM so bhame bahu-duhaDio / carimassaNNassa titthayaMmi goyamA ! kaMcana-cchavI / / [896] Ayario Asi bhUikkho tassa sIso sa AsaDo / mahavvayAiM ghettUNaM aha suttatthaM ahijjiyA / / [897] tAva koUhalaM jAyaM no NaM visaehiM pIDio | ciMtei ya jaha siddhate eriso daMsio vihI / / [898] tA tassa pamANeNaM garuyaNaM raMjiuM daDhaM | tavaM ca'dvaguNaM kAuM paDaNANasaraNaM visaM / / [899] karehAmi jahA'haM pI devayAe nivArio | dIhAU natthi te maccU bhoge bhuMja jahicchie / / [900] liMga gurussa appeuM annaM desataraM vaya / bhogahalaM veiyA pacchA ghora vIra-tavaM cara / / [901] ahavA hA ! hA ! ahaM mUDho AyasalleNa sallio / samaNANaM nerisaM juttaM samayamavI manasi dhAriuM / / [902] etthA u me pacchittaM AloettA lahUM care / ahavA NaM na AlouM mAyAvI bhaNNimo puNo / / [903] tA dasa vAse AyAmaM mAsa-khamaNassa pAraNe / vIsayaMbilamAdIhiM do do mAsANa pAraNe / / [904] paNuvIsaM vAse tattha caMdAyaNa-taveNa ya / chaTThama-dasamAiM aTTha vAse anUnage / / [905] maha-ghorerisa pacchittaM sayamevetthAnaccaraM / guru-pAmUle'vi ettheyaM pAyacchittaM me na aggalaM / / [906] ahavA titthayareNesa kimaTuM vAio vihI ? | jeNeyaM ahIyamAno'haM pAyacchittassa melio / / [907] so cciya jANejjA savvannU pacchittaM anucarAmahaM / jametthaM duhu ciMtiyayaM tassa micchAmi dukkaDaM / / ajjhayaNaM-6, uddeso [908] evaM taM kahUM ghoraM pAyacchittaM sayaM-matI / kAUNaM pi sasallo so vANamaMtarayaM gao / / [909] heTThimovarima-geveya vimAne tena goyamA vayaMto AloettA jar3a taM pacchittaM kuvviyA / / [ahIM bhUlathI 660 ne badale kramAMka ?000 chapAI gayela che, vacce koI ja gAthA ke sUtra rahI gayela nathI dIparatnasAgara saMzodhitaH] [93] [39-mahAnisIha Page #95 -------------------------------------------------------------------------- ________________ [1000] vANamaMtara-devattA caiUNaM goyamAsaDo / rAsahattAe tericchesuM nariMda-gharamAgao / / [1001] niccaM tattha vaDavANaM saMghaTTaNa-dosA tahiM / vasane vAhI samuppannA kimI ettha samucchie / / [1002] tao kimiehiM khajjato vasana-desammi goyamA / mukkAhAro khiiM leDhe viyaNatto tAva sAhaNo / / [1003] adUreNa pavolite dahnaNaM jAiM sarettu ya / nidiuM garahiuM AyA anasanaM paDivajjiyA / / [1004] kAga-sANehi khajjaMto suddha-bhAveNa goyamA / arahaMtANa ti saramANo sammaM ujjhiyaM tanUM / / [1005] kAlaM kAUNa deviMda mahAghosa-samANio | jAo taM divvaM iDhiM samaNubhottuM tao cuo || [1006] uvavanno vesattAe jA sA niyaDI na payaDiyA | tao vi mariUNaM bahU aMta-paMta-kule'Dio / / [1007] kAlakkameNa maharAe sivaiMdassa diyAiNo | suo hoUNa paDibuddho sAmannaM kAuM nivvuDo / / [1008] eyaM taM goyamA ! siTuM niyaDI-puMjaM tu AsaDaM / je ya savvannu-muha-bhaNie vayaNe manasA viDaMbie / / [1009] koUhaleNa visayANaM na uNaM visaehiM pIDio | sacchaMda pAyacchitteNa bhamiyaM bhava-paraMparaM || [1010] eyaM nAUNamekkaM pi siddhatigamAlAvagaM / jANamANe hu ummaggaM kujjA je se viyANihI / / [1011] jo puNa savva-suyannANaM aTuM vA thevayaM pi vA / naccA vaejjA maggeNaM tassa ahI na vajjhatI / evaM nAUNa manasA vi ummaggaM no pavattae-ttibemI / / [1012] bhayavaM! akiccaM kAUNaM pacchittaM jo karejja vA / tassa laTThayaraM purao jaM akiccaM na kuvvae / / ajjhayaNaM-6, uddeso [1013] tA'juttaM goyamamiNamo vayaNaM manasA vi dhAriuM / jahA kAumakattavvaM pacchitteNaM tu sujjhihaM / / [1014] jo eyaM vayaNaM soccA saddahe anucarei vA / bhaTThasIlANa savvesiM satthavAho sa goyamA [1015] eso kAuM pi pacchittaM pANa-saMdeha kArayaM / ANA-avarAha padIva-sihaM pavise salabho jahA / / [1016] bhagavaM! jo balaviriyaM parisayAra-parakkama / dIparatnasAgara saMzodhitaH] [94] [39-mahAnisIha Page #96 -------------------------------------------------------------------------- ________________ ? || anigRhaMto tavaM carai pacchittaM tassa kiM bhave || [1017] tasseyaM hoi pacchittaM asaDha-bhAvassa goyamA jo taM thAmaM viyANittA veri-seNNamavekkhiyA / / [1018] jo balaM vIriyaM sattaM purisayAraM nigUhae | so sapacchitta apacchitto saDha-sIlo narAhamo || [1019] nIyA-gottaM duhaM ghoraM narae ukkosiya-TThiti / vedito tiriya-joNIe hiMDejjA caugaIe so / / [1020] se bhagavaM pAvayaM kammaM paraM veiya samuddhare / ananubhUeNa no mokkhaM pAyacchitteNaM kiM tahiM [1021] goyamA! vAsa-koDIhiM jaM anegAhiM saMciyaM / taM pacchitta-ravI-puDhe pAvaM tuhiNaM va vilIyaI / / [1022] ghanaghoradhayAratamatimissA jahA sUrassa goyamA pAyacchitta-ravissevaM pAva-kammaM paNaMssae || [1023] navaraM jai taM pacchittaM jaha bhaNiyaM taha samuccare | asaDha-bhAvo anigUhiya-bala-viriya-purisAyAra-parakkame / / [1024] annaM ca-kAu pacchittaM savvaM thevaM namaccare / jo daruddhiyasallocce so dihaM cAuggaiyaM aDe / / [1025] bhayavaM! kassAloejjA pacchittaM ko vadejja vA / kassa va pacchittaM dejjA AloyAvejja vA kahaM [1026] goyamA''loyaNaM tAva kevalINaM bahus vi | joyaNa-saehiM gaMtUNaM suddhabhAvehiM dijjae || [1027] caunANINaM tayAbhAve evaM ohi-maI-sue / jassa vimalayare tassa tAratammeNa dijjaI / / [1028] ussaggaM pannaveMtassa Usagge paTThiyassa ya / ussagga-ruiNo ceva savva-bhAvaMtarehi NaM / / [1029] uvasaMtassa daMtassa saMjayassa tavassiNo / samitI-gutti-pahANassa daDha-cArittassAsaDhabhAviNo || ? || ajjhayaNaM-6, uddeso [1030] AloejjA paDicchejjA dejjA davijja vA paraM / ahannisaM taduddir3ha pAyacchittaM anuccare / / [1031] se bhayavaM kettiyaM tassa pacchittaM havai nicchiyaM / pAyacchittassa ThANAI, kevatiyAiM kahehi me [1032] goyamA! jaM susIlANaM samaNANaM dasaNhaM u / khaliyAgaya-pacchittaM saMjai taM navaguNaM / / [1033] ekkA pAvei pacchittaM jar3a susIlA daDha-vvayA / ? || dIparatnasAgara saMzodhitaH] [95] [39-mahAnisIha Page #97 -------------------------------------------------------------------------- ________________ aha sIlaM virAhejjA tA taM havai sayaguNaM / / [1034] tIe paMciMdiyA jIvA joNI-majjha-nivAsiNo | sAmaNNaM nava lakkhAiM savve pAsaMti kevalI / / [1035] kevala-nANassa te gammA no'kevalI tAI pAsatI / ohInANI viyANee no pAse manapajjavI / / [1036] te purisaM saMghaDetI kolgammi tile jahA | savve mummurAvei rattummattA ahanniyA / / [1037] cakkamaMtI ya gADhAiM kAiyaM vosiraMti yA / vAvaijjA u do tinni sesAI pariyAvaI / / [1038] pAyacchittassa ThANAiM saMkhAiyAiM goyamA anAloyaMto hu ekkaM pi sasallamaraNaM mare / / [1039] sayasahassa nArINaM poTTa phAlettu nigghiNo / sattadvamAsie gabbhe caDaphaDate nigiMtai / / [1040] jaM tassa jettiyaM pAvaM tettiyaM taM navaM guNaM / ekkasitthI pasaMgeNaM sAhU baMdhijja mehuNA / / [1041] sAhuNIe sahassaguNaM mehuNekkasiM sevie / koDiguNaM tu biijjeNaM taie bohI panassaI / / [1042] eyaM nAUNa jo sAhU itthiyaM rAmehiI / bohilAbhA paribbhaTTho kahaM varAo sohii / / [1043] abohilAbhiyaM kammaM saMjao aha saMjaI / mehaNe sevie AU-teukkAe pabaMdhaI / / [1044] jamhA tIsu vi eesu avarajjhaMto hu goyamA ummaggameva vaddhAre maggaM niTThavai savvahA / / [1045] bhagavaM! tA eeNa nAeNaM, je gAratthI maukkaDe / / ratiM diyA na chaDDaMti, itthIyaM tassa kA gaI [1046] te sarIraM sahattheNaM chiMdiUNaM tilaM tilaM / aggie jai vi homaMti to vi suddhI na dIsai / / ? || ajjhayaNaM-6, uddeso [1047] tAriso vi nivittiM so paradArassa jaI kare / sAvaga-dhammaM ca pAlei gaI pAvei majjhimaM / / [1048] bhayava sadAra-saMtose jai bhave majjhimaM gaI / tA sarIre vi homaMto kIsa suddhiM na pAvaI [1049] sadAraM paradAraM vA itthI parIso vva goyamA ramaMto baMdhae pAvaM no NaM bhavai abaMdhago || [1050] sAvaga-dhammaM jahuttaM jo pAle para-dAraM cae / ? || dIparatnasAgara saMzodhitaH] [96] [39-mahAnisIha Page #98 -------------------------------------------------------------------------- ________________ ajjhayaNaM-6, uddeso jAvajjIvaM tiviheNaM tamanubhAveNa sA gaI / / [1051] navaraM niyama-vihUNassa paradAra-gamanassa u / aniyattassa bhave baMdhaM nivattie mahAphalaM / / [1052] suthevANaM pi nivittiM jo manasA vi ya virAhae / so mao doggaiM gacche meghamAlA jahajjiyA || [1053] meghamAlajjiyaM nAhaM jANimo bhuvana- baMdhavA | manasAvi anunivittiM jA khaMDiya doggaiM gayA / / [1054] vAsupujjassa titthammi bholA kAlagacchavI / meghamAlajjiyA Asi goyamA ! mana dubbalA / / [ 1055] sA niyamamAgAsa pakkhaMdA kAuM bhikkhAe niggayA / annao natthi nIsAraM maMdirovari saMThiyA || [1056] AsannaM maMdiraM annaM laMdhittA gaMtumicchugA / manasAbhinaMdevaM jA tAva pajjaliyA duve || [1057] niyama-bhaMgaM taya suhumaM tIe tattha na niMdiyaM / taM niyama-bhaMga-doseNaM ijjhettA paDhamiyaM gayA || [1058] eyaM nAuM suhumaM pi niyamaM mA virAhiha / je chijjA akkhayaM sokkhaM anaMtaM ca anovamaM / / [1059] tava-saMjame vasuM ca niyamo daMDa-nAyago / tameva khaMDemANassa na vae no va saMjame // [1060] AjammeNaM tu jaM pAvaM baMdhejjA macchabaMdhago / vaya-bhaMga-kAumANassa taM cedvaguNaM muNe || [1061] saya-sahassa-sa-laddhIe jovasAmittu nikkhame / vayaM niyamamakhaMDeMto jaM so taM punnamajjine // [1062] pavittA ya nivittA ya gAratthI saMjame tave / jaNuTThiyA tayaM lAbhaM jAva dikkhA na givhiyA / / [1063] sAhu-sAhuNI-vaggeNaM viNNAyavvamiha goyamA jesiM mottUNa UsAsaM nIsAsaM nAnujANiyaM / / [1064] tamavi jayaNAe aNuNNAyaM vi jayaNAe na savvahA / ajayaNAe UsasaMtassa kao dhammo kao tavo [1065] bhayavaM! jAvaiyaM diTTha tAvaiyaM kahanupAliyA / je bhave avIya-paramatthe kiccAkiccamayANage || [1066] egaMteNa hiyaM vayaNaM goyamA no balamoDIe kAreMti hatthe dhettUNa jaMtuNo / / [1067] titthayara-bhAsie vayaNe je taha tti anupAliyA / [97] [dIparatnasAgara saMzodhitaH] ! I ! dissaMtI kevalI / ? / / [39-mahAnisIhaM] Page #99 -------------------------------------------------------------------------- ________________ siMdA deva-gaNA tassa pAe paNamaMti harisiyA / / [1068] je aviiya paramatthe kiccAkiccamajANage / aMdho aMdhI etesiM samaM jala-thalaM gaDDa-TikkuraM / / [1069] gIyattho ya vihAro bIo gIyattho-mIsao / samaNuNNAo susAhUNaM natthi taiyaM viyappaNaM / / [1070] gIyatthe je susaMvigge anAlasI daDhavvae / akhaliya-cAritte sayayaM rAga-dosa-vivajjie || [1071] nidvaviya aTThamaya-DhANe samiya-kasAe jiiMdie / viharejjA tesiM saddhiM tu te chaumatthe vi kevalI / / [1072] suhamassa paDhavi-jIvassa jatthegassa kilAmaNA / appAraMbhaM tayaM baiMti goyamA ! savva-kevalI / / [1073] suhamassa puDhavi-jIvassa vAvattI jattha saMbhave / mahAraMbhaM tayaM beMti goyamA ! savve vi kevalI / / [1074] puDhavi-kAiya ekkaM daramaleMtassa goyamA asAya-kamma-baMdho hu duvvimokkhe sasallie / / [1075] evaM ca AU-teU vAU-taha vaNassatI | tasakAya-mehuNe taha ya cikkaNaM ciNai pAvagaM / / [1076] tamhA mehaNa-saMkappaM puDhavAdINa virAhaNaM / jAvajjIvaM duraMta-phalaM tivihaM tiviheNa vajjae / / [1077] tA je avidiya-paramatthe goyamA ! no ya je mune / tamhA te vivajjejjA doggaI-paMtha-dAyage || [1078] gIyatthassa u vayaNeNaM visaM halAhalaM pi vA / nivvikappo pabhakkhejjA takkhaNA jaM samuddave / / [1079] paramatthao visaM tosaM amayarasAyaNaM khu taM / nivvikappaM na saMsAre mao vi so amayassamo || [1080] agIyatthassa vayaNeNaM amayaM pi na ghoTTae / jeNa ayarAmare haviyA jaha kilANo marijjiyA / / ajjhayaNaM-6, uddeso [1081] paramatthao na taM amayaM visaM taM halAhalaM / na tena ayarAmaro hojjA takkhaNA nihaNaM vae || [1082] agIyattha-kusIlehiM saMgaM tiviheNa vajjae / mokkha-maggassime vigghe pahammI teNage jahA / / [1083] pajjaliyaM huyavahaM dahUM nIsaMko tattha pavisiu~ / attANaM pi DahejjAsi no kusIlaM samallie / / [1084] vAsa-lakkhaM pi sUlIe saMbhinno acchiyA sahaM / dIparatnasAgara saMzodhitaH] [98] [39-mahAnisIha Page #100 -------------------------------------------------------------------------- ________________ ajjhayaNaM-6, uddeso agIyattheNa samaM ekkaM khaNaddhaM pi na saMvase || [1085] viNA vi taMta- maMtehiM ghora - diTThIvisaM ahiM / DasaMtaM pi samallIyA nAgIyatthaM kusIlAhamaM / / [1086] visaM khAejja hAlAhalaM taM kira mArei takkhaNaM / na kare'gIyattha-saMsaggiM viDhave lakkhaM pi jai tahiM / / [1087] sIhaM vagghaM pisAyaM vA ghora rUvaM bhayaMkaraM / ugilamANaM pi lIejjA na kusIlamagIyatthaM tahA / / [1088] sattajammaMtaraM sattuM avi mannejjA sahoyaraM / vaya - niyamaM jo virAhejjA janayaM pikkhe tayaM riuM // [1089] varaM paviTTho jaliyaM huyAsaNaM na yA vi niyamaM suhumaM virAhiyaM / varaM hi maccU suvisuddha - kammuNo na yAvi niyamaM bhaMtUNa jIviyaM / / [1090] agIyatthattadoseNaM goyamA ! IsareNa u / jaM pattaM taM nisAmittA lahuM gIyattho munI bhave / / [1091] se bhayavaM no viyANehaM Isaro ko vi munivaro kiM vA agIyattha-doseNaM pattaM teNa [1092] cauvIsigAe annAe ettha bharahammi goyamA paDhame titthaMkare jaDyA vihI- puvveNa nivvuDe / / [1093] taiyA nevvANa- mahimAe kaMta-rUve surAsure / nivayaMte uppayaMte daDuM paccatavAsio / / [1094] aho! accherayaM ajjaM maccaloyammi pecchimo / na iMdajAlaM sumiNaM vA vi diTThe katthaI puNo / / [1095] evaM vIhA'pohAe puvvaM jAtiM sarittu so / mohaM gaMtUNa khaNamekaM mAruyA sssAsio puNo / / [1096] thara-thara-tharassa kaMpato niMdiuM garahiuM ciraM / attANaM goyamA ! dhaNiyaM sAmannaM gahiumujjao // [1097] aha paMcamuTThiyaM loyaM jAvAssDhavai mahAyaso / savinayaM devayA tassa rayaharaNaM tAva DhoyaI || ? kahehi Ne / / [1098] uggaM kaTTaM tavaccaraNaM tassa daTThUNa Isaro / loo pUyaM karemANo jAva u gaMtUNa pucchaI / / [1099] keNa taM dikkhio kattha uppanno ko kulo tava / suttatthaM kassa pAmUle sAsiyaM ho samajjiyaM // [1100] | so paccegabuddho vA savvaM tassa vi vAgare / jAI kulaM dikkhA suttaM attha jaha ya samajjiyaM / / [1101] taM soUNa ahanno so imaM ciMtei goyamA / [99] [dIparatnasAgara saMzodhitaH ] ? | ! | [39-mahAnisIhaM] Page #101 -------------------------------------------------------------------------- ________________ ajjhayaNaM-6, uddeso aliyA anArio esa logaM daMbheNa parimuse || [1102] tA jArisamesa bhAsei tArisaM so vi jinavaro / na kiMcettha viyANaM tuhikke I varaM Thie || [1103] ahavA nahi nahi so bhagavaM khaI / ! devadAnava-paNamio / manogayaM pi jaM majjhaM taM pi chinnejja saMsayaM // [1104] tAvesa jo hou so hou kiM viyAreNa ettha me abhinaMdAmIha pavvajjaM savva- dukkha - vimokkhaNiM / / [ 1105] tA paDigao jiniMdassa sayAse jA bhuvane jinavaraM to vI gaNaharaM AsI ya TThio / / [1106] parinivvuyaMmi bhagavaMte dhamma- titthaMkare jine / jinAbhihiyaM suttatthaM gaNaharo jA parUvatI / / [1107] tAvamAlAvagaM eyaM vakkhANaMmi samAgayaM / puDhavI kAigamegaM jo vAvAe so asaMjao / / [1108] tA Isaro viciMtei suhume puDhavikAie / savvattha uddavijjaMti ko tAiM rakkhiuM tare [1109] haluI karei attANaM etthaM esa mahAyaso / asaddheyaM jane sayale kimaTTheyaM pavakkhaI [1110] accaMta-kaDayaDaM eyaM vakkhANaM tassa vI phuDaM / kaMThasoso paraM lAbhe erisa ko ciTTha [1111] tA eyaM vippamottUNaM sAmannaM kiMci majjhimaM / jaM vA taM vA kahe dhammaM tA loo'mhANAuTThaI / / [1112] ahavA hA hA ! ahaM mUDho pAva-kammI narAhamo | navaraM jai nANuciTThAmi anno'nuceTThatI jano / / [1113] jeNeyamanaMta-nANIhiM savvannUhiM pavediyaM / jo eyaM annA vAe tassa aTTho na bajjhai || [1114] tAhameyassa pacchittaM dhoramaidukkaraM caraM / lahuM sigghaM susigghayaraM jAvamaccU na me bhave / / [1115] AsAyaNA kayaM pAvaM AsuM jeNa vihuvvatI / divvaM vAsa-sayaM punnaM aha so pacchittamanucare / / [1116] taM tArisaM mahA-ghoraM pAyacchittaM sayaM-matI | kAuM pacceyabuddhassa sayAse puNo vi gao / / [1117] tatthA vi jA suNe vakkhANaM tAvahigArammimAyaM / puDhavAdINaM samAraMbhaM sAhU tiviheNa vajjae / / [1118] daDha-mUDho huttha joI tA Isaro mukkhamabbhuo | [100] [dIparatnasAgara saMzodhitaH ] ? | ? / / ? / / ? / / [39-mahAnisIhaM] Page #102 -------------------------------------------------------------------------- ________________ ? || ? | viciMtevaM jahettha jae ko na tAiM samArabhe [1119] puDhavIe tAva eseva samAsIno vi ciTThai / aggIe raddhayaM khAyai savvaM bIya samubbhavaM / / [1120] annaM ca-vinA pANeNaM khaNamekkaM jIvae kahaM tA kiM pi taM pavakkhe sa jaM paccyamatthaMtiyaM / / [1121] imasseva samAgacche na uNeyaM koI saddahe | to ciTThau tAva esetthaM varaM so ceva gaNaharo || [1122] ahavA eso na so majjhaM ekko vI bhaNiyaM kare / aliyA evaMvihaM dhammaM kiMcuddeseNa taM pi ya / / [1123] sAhijjai jo save kiMci na vaNa maccaMta-kaDayaDaM / ahavA ciTuMtu tAvee ahayaM sayameva vAgaraM / / [1124] suhaM suheNa jaM dhamma savvo vi anuTThae jano / na kAlaM kaDayaDassa'jjaM dhammassiti jA viciMtai / / [1125] ghaDahaDeMto'saNI tAva nivaDio tassovari / goyama ! nihaNaM gao tAhe uvavanno sattamAe so || [1126] sAsana-saya-nANa-saMsagga paDinIyattAe Isaro / tattha taM dAruNaM dukkhaM narae anubhaviuM ciraM / / [1127] ihAgao samudghami mahAmaccho bhaveu NaM / puNo vi sattamAe ya tettIsaM sAgarovame / / [1128] duvvisahaM dAruNaM dukkhaM anuhaviUnehAgao | tiriya-pakkhIsu uvavanno kAgattAe sa Isaro / / [1129] tao vi paDhamiyaM gaMtuM uvvaTTittA ihAgao | duTTha-sANo bhavettANaM punaravi paDhamiyaM gao / / [1130] uvvaTTittA tao ihaiM kharo houM puNo mao / uvavanno rAsahattAe chabbhava-gahaNe niraMtaraM / / [1131] tAhe manussa-jAIe samuppanno puNo tao / uvavanno vaNayarattAe mAnusattaM samAgao / / ajjhayaNaM-6, uddeso [1132] tao mariuM samppanno majjArattae sa Isaro / puNo vi narayaM gaMtuM iha sIhatteNaM puNo mao / / [1133] uvavajjiuM cautthIe sIhatteNa puNo viha / mariUNaM cautthIe gaMtuM iha samAyAo / / [1134] tao vi narayaM gaMtuM cakkiyatteNa Isaro / tao vi kuTThI hoUNaM baha-dukkha'ddio mao / / [1135] kimiehiM khajjamANassa pannAsaM saMvacchare / dIparatnasAgara saMzodhitaH] [101] [39-mahAnisIha Page #103 -------------------------------------------------------------------------- ________________ jA'kAma-nijjarA jAyA tIe devesuvvajjio / / [1136] tao ihaiM narIsattaM labhrUNaM sattami gao / evaM naraya-tiricchesuM kucchiya-manuesu Isaro / / [1137] goyama! suIraM paribbhamiuM ghora-dukkha-sudukkhio / saMpai gosAlao jAo esa sa vevIsarajjio / / [1138] tamhA eyaM viyANittA acirA gIyatthe munI / bhavejjA vidiya paramatthe sArAsAre parinnae || [1139] sArAsAramayANittA agIyatthatta-dosao / vaya-metteNA vi rajjAe pAvagaM jaM samajjiyaM / / [1140] teNaM tIe ahaNNAe jA jA hohI niyaMtaNA | nAraya-tiriya-kumAnusse taM soccA ko dhiiM labhe / / [1141] se bhayavaM! kA uNa sA rajjajjiyA? kiMvA tIe agIyattha-atta-doseNaM vAyA-metteNaM pi pAvaM kammaM samajjiyaM, jassa NaM vivAga 'yaM soUNaM no dhiiM labhejjA ? goyamA ! NaM iheva bhArahe vAse bhaddo nAma Ayario ahesi, tassa ya paMca sae sAhUNaM mahAnubhAgANaM duvAlasa sae niggaMthINaM / tattha ya gacche cauttharasiyaM osAvaNaM tidaMDo'cittaM ca kaDhiodagaM vippamottUNaM cautthaM na paribhujjaI / annayA rajjA nAmAe ajjiyAe puvvakaya-asuha-pAva-kammodaeNa sarIraMga kuTTha-vAhIe parisaDiUNaM kimiehiM sumaddisiumAralaM, aha annayA parigalaMta-pUi-ruhiratanUM taM rajjajjiyaM pAsiyA tAo saMjaIo bhaNaMti, jahA halA halA ! dukkarakArige kimeyaM ? ti | tAhe goyamA ! paDibhaNiyaM tIe mahApAvakammAe bhaggalakkhaNa-jammAe rajjajjiyAe jahAeeNa phAsuga-pAnageNaM AvijjamANeNaM vinarse me sarIragaM ti, jAveyaM palave tAva NaM saMkhuhiyaM hiyayaM goyamA! savva-saMjai-samUhassa jahA NaM vivajjAmo phAsugapAnagaM ti tao egAe tattha ciMtiyaM saMjatIe jahA NaMjai saMpayaM ceva mameyaM sarIragaM eganimisabbhaMtareva paDisaDiUNaM khaMDakhaMDehiM parisaDejjA, tahAvi aphAsugodagaM ettha jamme na paribhuMjAmi, phAsugodagaM na pariharAmi annaM ca-kiM saccameyaM jaM phAsugodageNaM imIe sarIragaM vinaTuM? savvahA na saccameyaM ! jao NaM puvvakaya-asuha-pAva-kammodaeNaM savvamevavihaM havai tti / suTTyaraM ciMti payattA jahA NaM jahA bho! peccha peccha annANa-dosovahayAe daDha-mUDha-hiyayAe vigaya lajjAe imIe mahApAvakammAe saMsAra-ghora-dukkha-dAyagaM kerisaM duhRvayaNaM girAiyaM ? jaM mama kaNNa-vivaresuM pi no ajjhayaNaM-6, uddeso pavisejja tti / jao bhavaMtara-kaeNaM asuha-pAva-kammodaeNaM jaM kiMci dAridda-dukkha-dohagga-ayasabbhakkhANa kuTThAi-vAhi-kilesa-sannivAyaM dehammi saMbhavai na annaha tti je NaM tu erisamAgame paDhijjai taM jahA : [1142] ko dei kassa dijjai viviyaM ko harai hIrae kassa | sayamappaNo viDhattaM alliyai dahaM pi sokkhaM pi / / [1143 ciMtamANIe ceva uppannaM kevalaM nANaM, kayA ya devehiM kevalimahimA, kevaliNA vi nara-surAsurANaM panAsiyaM saMsaya-tama-paDalaM ajjiyANaM ca, tao bhattibbharanibbharAe paNAma-puvvaM puTTho kevalI rajjAe jahA bhayavaM ! kimaTThamahaM emahaMtANaM mahA-vAhi-veyaNANaM bhAyaNaM saMvattA ? tAhe goyamA ! sajala[dIparatnasAgara saMzodhitaH] [102] [39-mahAnisIha Page #104 -------------------------------------------------------------------------- ________________ jalahara-suraduMduhi-nigghosa-manohAri-gaMbhIra-sareNaM bhaNiyaM kevaliNA jahA- suNasu dukkarakArie ! jaM tujjha sarIra-vihaDaNa-kAraNaM ti tae ratta-pitta-dUsie abbhaMtarao sarIrage siNiddhAhAramAkaMThAe koliyaga mIsaM paribhuttaM, annaM ca ettha gacche ettie sae sAhu-sAhuNINaM tahA vi jAvaieNaM acchINi pakkhAlijjaMti tAvaiyaM pi bAhira-pAnagaM sAgAriyaTThAya nimitteNAvi no NaM kayAi paribhujjai / tae puNa gomuttaM paDiggahaNagayAe tassa macchiyAhiM bhiNihiNita-siMghANaga-lAlA-loliya-vayaNassa NaM sar3aDhagasyassa bAhirapAnagaM saMghaTTiUNaM muhaM pakkhAliyaM, teNa ya bAhira-pAnaya-saMghaTTaNa-virAhaNeNaM sasurAsura-jaga-vaMdANaM pi alaMghaNijjA gaccha-merA aikkamiyA, taM ca na khamiyaM tujjha pavayaNa-devayAe jahA-sAhUNaM sAhUNINaM ca pANovarame vi na chippe hattheNA vi jaM kuva-talAya-pokkhariNi-sariyAi-matigayaM udagaM ti kevalaM tu jameva virAhiyaM vavagaya-sayala-dosaM phAlugaM tassa paribhogaM pannattaM vIyarAgehiM / tA sikkhavemi tAva esA hu durAyArA jeNa anno ko vi na erisa-samAyAraM pavattei, tti ciMtiUNaM amagaM amgaM caNNajogaM samaddisamANAe pakkhittaM asana-majjhimmi te devayAe, taM ca teNovalakkhauM sakkiyaM ti devayAe cariyaM, eeNa kAraNeNaM te sarIraM vihaDiyaM ti, na uNaM phAsudaga-paribhogeNaM ti / tAhe goyamA ! rajjAe vi bhAviyaM jahA evameyaM na annaha tti ciMtiUNa vinnavio kevalI jahA | bhayavaM! jai ahaM jahuttaM pAyacchittaM carAmi tA kiM pannappar3a majjhaM eyaM tanuM ? tao kevaliNA bhaNiyaM jahA-jai koi pAyacchittaM payacchar3a tA pannappai / rajjAe bhaNiyaM ! jahA bhayavaM jar3a tumaM ciya pAyacchittaM payacchasi anno ko erisamahappA ? tao kevaliNA bhaNiyaM jahA- dukkarakArie payacchAmi ahaM te pacchittaM, navaraM pacchittaM eva natthi jeNaM te suddhI bhavejjA | rajjAe bhaNiyaM bhayavaM ! kiM kAraNaM ? ti kevaliNA bhaNiyaM jahA jaM te saMjai-vaMda-purao girAiyaM jahA mama phAsuga-pAnaparibhogeNa sarIragaM vihaDiyaM ti, eya ca duTTha-pAva-mahA-samuddAekka-piMDa tuha vayaNaM soccA saMkhuddhAo savvAo ceva imAo saMjaio, ciMtiyaM ca eyAhiM jahA-nicchayao vimuccAmo phAsuodagaM tayajjhavasAyassa AloiyaM nidiyaM garahiyaM ca eyAhiM dinnaM ca mae eyANa pAyacchittaM / etthaM ca eteva vayaNadoseNaM jaM te samajjiyaM accaMta kar3a virasa-dAruNaM baddha-paTTa nikAiyaM taMgaM pAvarAsiM taM ca tae kaTTha-bhagaMdara-jalodara-vAya-gamma-mAsaniroha-harisA gaMDamAlAi-anega-vAhi-veyaNA-parigaya-sarIrAe dAridda-dukkha-dohagga-ayasa-abbhakkhANaM-saMtAvauvvega-saMdIviya-pajja-liyAe anaMtehiM bhava-gahaNehiM sudIha-kAleNaM tu ahannisAnubhaveyavvaM / / eeNa kAraNeNaM esa imA goyamA ! sA rajjajjiyA jAe agIyatthatta-doseNaM vAyAmetteNaM eva emahaMtaM dukkhadAyagaM pAva-kammaM samajjiyaM ti | ___ [1144] agIyattha-doseNa bhAva suddhiM na pAvae / ajjhayaNaM-6, uddeso vinA bhAvavisuddhIe sakulasa-manaso munI bhave / / [1145] anu-theva-kalusa-hiyayattaM agIyatthattadosao | kAUNaM lakkhaNajjAe pattA dukkha-paraMparA / / [1146] tamhA taM nAu buddhehiM savva-bhAveNa savvahA / gIyatthehiM bhavittANaM kAyavvaM nikkalusaM manaM / / [1147] bhayavaM! nAhaM viyANAmi lakkhaNadevI hu ajjiyA | jA anukalusamagIyatthattA kAuM pattA dukkha-paraMparaM / / dIparatnasAgara saMzodhitaH] [103] [39-mahAnisIha Page #105 -------------------------------------------------------------------------- ________________ [1148] goyamA! paMcasu bharahesu eravaesu ussappiNI / avasappiNIe egegA savvayAlaM cauvIsiyA / / [1149] sayayamavocchittie bhUyA taha ya bhavissatI | anAi-nihaNA etthA esA dhuvaM ettha jaga-dviI / / [1150] atIya-kAle asIimA tahiyaM jArisage ahayaM / satta-rayaNI-pamANeNaM deva-dAnava-paNamio || [1151] carimo titthayaro jaiyA tayA jaMbU dADimo / rAyA bhAriyA tassa siriyA nAma baha-sayA / / [1152] annayA saha daieNaM dhUyatthaM bahU uvAie kare / devANaM kula-devIe caMdAicca-gahANa ya / / [1153] kAlakkameNa aha jAyA dhUyA kuvalaya-loyaNA | tIe tehiM kayaM nAmaM lakkhaNadevI aha'nnayA / / [1154] jAva sA jovvaNaM pattA tAva makkA sayaMvarA | variyaMtIe varaM pavaraM nayanAnaMda-kalAsslayaM / / [1155] pariNiya-metto mao so vi bhattA sA mohaM gayA / payalaMtaMsu nayaneNaM pariyaNeNa ya vAriyA / / [1156] tAliyaMTa-vAeNaM dukkheNaM AsAsiyA / tAhe hA hA''kaMdaM kareUNaM hiyayaM sIsaM ca piTThiuM / attANaM coTTa-pheTTAhiM ghaTTiuM dasa-disAsu sA / / [1157] tuNhikkA baMdhuvaggasa vayaNehiM tu sa-sajjhasaM | ThiyA'ha kaivaya-dinesuM annayA titthaMkaro / / [1158] bohiMto bhavva-kamala-vane kevala-nANa-divAyaro | viharaMto Agao tattha ujjANammi samosaDho / / [1159] tassa vaMdana-bhattIe saMteura-bala-vAhane / savviDDhIe gao rAyA dhamma soUNa pavvaio / / [1160] tahiM saMteura-suya-dhUo suha-pariNAmo amucchio / uggaM kahUM tavaM ghoraM dukkaraM anuciTThaI / / ajjhayaNaM-6, uddeso [1161] annayA gaNi-jogehiM savve vi te pavesiyA / asajjhAilliyaM kAuM lakkhaNadevI na pesiyA / / [1162] sA egate vi ciTuMtI kIDate pakkhirUllae | daeNeyaM viciMtei sahalameyANa jIviyaM / / [1163] jeNaM peccha ciDayassa saMghaTuMtI ciTThalliyA / samaM piyayamaMgesuM nivvuI parama jane / / [1164] aho titthaMkareNamhaM kimaTuM cakkha-darisaNaM / dIparatnasAgara saMzodhitaH] [104] [39-mahAnisIha Page #106 -------------------------------------------------------------------------- ________________ ajjhayaNaM-6, uddeso purasitthI ramaMtANaM savvahA vi nivAriyaM / / [1165] tA nidukkho so annesiM suha- dukkhaM na yAI / aggI dahaNa-sahAo vi diTThI diTTho na niDDahe || [1166] ahavA na hi na hi bhayavaM jeNa me daTThUNa kIDaMti pakkhI pakkhubhiyaM manaM / / [1167] jAyA purisAhilAsA me jA NaM sevAmi mehuNaM / jaM siviNe vi na kAyavvaM taM me ajja viciMtiyaM // [1168] tahA ya ettha jammammi puriso tAva maNeNa vi / cchao ettiyaM kAlaM siviNaMte vi kahiMci vi / / [1169] tA hA hA ! durAyArA pAva-sIlA ahanniyA / aTTamaTTAiM ciMtaMtI titthayara - mAsAimo || [1170] titthayareNAvi accataM kaTThe kaDayaDaM vayaM / aiduddharaM samAdidaM uggaM ghoraM sudukkaraM / / [1171] tA tiviheNa ko sakko eyaM anupAleUNaM / vAyA-kammaM samAyaraNe be rakkhaM no taiyaM manaM // [1172] ahavA ciMtijjaI dukkhaM kIraI puNa suheNa ya / tA jo manasA vi kusIlo sa kusIlo savva- kajjesu II [1173] tA jaM etthaM imaM khaliyaM sahasA tuDi-vaseNa me / AgayaM tassa pacchittaM AloittA lahuM caraM / / [1174] saINa sIla-vaMtANaM majjhe paDhamA mahAssriyA / dhurammi diyae rehA eyaM sagge vi ghUsaI / / [1175] tahA ya pAya dhUlI me savvo vi vaMdae jano / hA kila sujjhijjae mimI iti pasiddhAe ahaM jage / / [1176] tA jai AloyaNaM demi tA eyaM payaDI - bhave / mama bhAyaro piyA-mAyA jANittA huMti dukkhi / / [1177] ahavA kahavi pamAeNaM jaM me manasA viciMtiya / tamAloiyaM naccA majjha vaggassa ko duha ! ANAvitaM na annahA / [1178] jAveyaM ciMtiuM gacche tA vuddhaMtIe kaMTagaM / phuDiyaM Thasatti pAyatale tA nisaNNA paDulliyA / / [1179] ciMtei ho ettha jammammi majjha pAyammi kaMTagaM / na kayAi khuttaM tA kiM saMpayaM ettha hohii [1180] ahavA muNiyaM tu paramattha-jANage anumatI kayA / saMghaTTaMtIe ciDullIe sIlaM tena virAhiyaM / / [1181] mUyaMdha-kANa-bahiraM pi kuTuM siDi viDi viDivaDaM / [105] [dIparatnasAgara saMzodhitaH ] ? || ? || [39-mahAnisIhaM] Page #107 -------------------------------------------------------------------------- ________________ ? || jAva sIlaM na khaMDei tAva devehiM thuvvai / / [1182] kaMTagaM ceva pAe me khattaM AgAsAgAsiyaM / eeNaM jaM ahaM cakkA taM me lAbhaM mahaMtiyaM / / [1183] satta vi sAhAu pAyAle itthI jA manasA vi ya / sIlaM khaMDei sA nei kahiyaM jananIe me imaM / / [1184] tA jaM na nivaDaI vajjaM paMsu-viTThI mamovariM / saya-sakkaraM na phuTTai vA hiyayaM taM mahaccheragaM / / [1185] navaraM jaI eyamAloyaM tA logo ettha ciMtihI | jahA-amugassa dhUyAe iyaM manasA ajjhavasiyaM / / [1186] taM naM taha vi paogeNaM paravavaesenAloimo / jahA-jai koi eyaM ajjhavasai pacchittaM tassa hoi kiM [1187] taM ciya soUNa kAhAmi taveNaM tattha kAraNaM / jaM puNa bhayavayA''iDaM ghoraM accaMta-nidraM / / [1188] taM tavaM sIla-cArittaM tArisaM jAva no kayaM / tivihaM tiviheNa nIsallaM tAva pAvaM na khIyae / / [1189] aha sA para-vavaeseNaM AloittA tavaM care / pAyacchittaM nimitteNaM pannAsaM saMvacchare / / [1190] chaTTha-duma-dasama-duvAlasehiM layAhiM nei dasa varise / akayamakAriyamasaMkappiehiM paribhUyabhikkha-laddhehiM / / [1191] canagehiM dunni ve bhujjiehiM solasaya mAsakhamaNehiM / vIsaM AyAmAyaMbilehiM AvassagaM achaDDetI / / [1192] caraI ya adInamanasA aha sA pacchitta-nimittaM / tAhe goyama sA ciMte- jaM pacchittaM tayaM kayaM / / [1193] tA kiM tameva na kayaM me jaM manasA ajjhavasiyaM / tayA iyarahe vi u pacchittaM iyarahe va u me kayaM / / [1194] tA kiM taM na samAyariyaM ciMteMtI nihaNaM gayA / uggaM kaTuM tavaM ghoraM dukkaraM pi carittu sA || ajjhayaNaM-6, uddeso [1195] sacchaMda-pAyacchitteNaM sakalusa-pariNAma-dosao / kucchiya-kammA samuppannA vesAe paDiceDiyA / / [1196] khaMDoTThA-nAma caDugArI majja-khaDahaDaga-vAhiyA / vinIyA savva-vesANaM therIe ya caugguNaM / / [1197] lAvaNNaM kaMtI-rUvaM natthi bhavane vi tArisaM | annayA therI ciMtei majjhaM boDAe jArisaM / / [1198] lAvaNNaM kaMtI-rUvaM natthi bhuvane vi tArisaM / dIparatnasAgara saMzodhitaH] [106] [39-mahAnisIha Page #108 -------------------------------------------------------------------------- ________________ tA viraMgAmi eIe kaNNe nakkaM sahodvayaM / / [1199] esA u na jAva viuppajje mama dhUyaM ko vi necchihI / ahavA hA hA ! na juttamiNaM dhUyA tullesA vi me / / [1200] navaraM suvinIyA esA viuppannattha gacchihI / tA taha karemi jahA esA desaMtaraM gayA vi ya / / [1201] na labhejjA katthai thAmaM Agacchai paDilliyA / devemi se vasI-karaNaM gujjha-desaM tu sADimo || [1202] nigaDAiM ca se demi bhamaDauM tahiM niyaMtiyA / evaM sA juNNa-vesajjA manasA paritappiuM suve / / [1203] tA khaMDoDhA simiNami gujjhaM sADijjaMtagaM / pecchai niyaDe ya dijjaMte kaNNe nAsaM ca vaDhiyaM / / [1204] sA simiNatthaM viyAreuM naTThA jaha koI na yANaiM / kaha kaha vi paribhamaMtI sA gAma-pura-nagara-paTTaNe / / [1205] chammAseNaM t saMpattA saMkhaDaM nAma kheDagaM / tattha vesamaNa-sarisa-vihava-raMDA-puttassa sA juyA / / [1206] pariNIyA mahilA tAhe macchareNa pajjale daDhaM | roseNa phuraphuraMtI sA jA diyahe kei ciTThai / / [1207] nisAe nibbharaM saiyaM khaMDoTThI tAva pecchai / taM daI dhAiyA culliM dittaM ghettuM samAgayA / / [1208] taM pakkhiviUNa gujjhaMte phAliyA jAva hiyayaM / jAva dukkha-bharakkaMtA cala-callacelliM kareMto / / [1209] tA sA puNo viciMtei jAva jIvaM na uDDae | tAva demI se dAhAiM jeNa me bhava-saes vi / / [1210] na tarar3a piyamaM kAuM iNamo paDisaMbharaMtiyA / tAhe goyama ! ANeuM cakkiya-sAlAo ayamayaM / / [1211] tAvittu phuliMga mellaMtaM joNie pakkhittaMkusa / evaM dukkha-bharakkaMtA tattha mariUNa goyamA ajjhayaNaM-6, uddeso [1212] uvavannA cakkavaTTissa mahilA-rayaNatteNa sA | io ya raMDA-puttassa mahilA taM kalevaraM / / [1213] jIvuDajjhiyaM pi roseNaM chettuM chettuM susaMmayaM / sANa-kAga-mAdINaM jAva dhatte disodisiM / / [1214] tAvaM raMDA-putto va bAhirabhUmIo Agao / so ya dosaguNe nAuM bahaM manasA viyappiyaM / gaMtUNa sAhu-pAmUlaM pavvajjaM kAu nivvuDo / / [dIparatnasAgara saMzodhitaH] [107] [39-mahAnisIha Page #109 -------------------------------------------------------------------------- ________________ ajjhayaNaM-6, uddeso [1215] aha so lakkhaNadevIe jIvo khaMDoTThiyattaNA / itthi - rayaNaM bhavettANaM goyamA chaTThiyaM gao / / [1216] tanneraiyaM mahA- dukkhaM aighoraM dAruNaM tahiM / tikoNe nirayAvAse suciraM dukkheNAveiuM / / [1217] ihAgao samuppanno tiriya-joNIe goyamA sANatteNAha mayakAle vilaggo mehuNe tehiM / / [1218] mAhisieNaM kao ghAo vicce joNI samucchalA / tattha kimiehiM dasa - varise khaddho mariUNa goyamA [1219] uvavanno vesattAe tao vi mariUNa goyamA egUNaM jAva saya-vAraM Ama gabbhesu paccio / / [1220] jamma-dariddassa gehammi mAnusattaM samAgao / tattha do mAsa jAyassa mAyA paMcattaM uvagayA / / [1221] tAhe mahayA kileseNaM thaNNaM pAuM dharAdhariM / jIvAveUNa janageNaM goulliyassa samallio || [1222] tahiyaM niya-jananIo cchIraM AviyamANe nibaMdhiraM / chAva-rue goNIo duhamANeNaM jaM baddhaM aMtarAiyaM / / [1223] teNaM so lakkhaNajjAe koDAkoDiM bhavaMtare / jIvo thaNNamalahamANo bajjhato rujjhato niyalijjato / hammaMto dammaMto vicchohijjato ya hiMDio || [1224] uvavanno manuya - joNIe DAgiNitteNa goyamA tattha ya sANaya-pAlehiM kIliuM chaTThiyaM gayA || [1225] tao uvvaTTiUNa ihaiM taM laddho mAnusattaNaM / jatta ya sarIra-doseNaM e mahaMta - mahi-maMDale || [1226] jAmaddha-jAma ghaDiyaM vA noladdhaM verattiyaM jahiyaM / paMceva u ghare gAme nagare pura-paTTaNesu vi / / [1227] tattha ya goyama ! manuyatte nAraya- dukkhAnusarisie / anege raNNa-'raNNeNaM ghore dukkhe'nubhottu NaM / / [1228] so lakkhaNadevI-jIvo surodda - jjhANa- dosae / mariUNa sattamaM puDhaviM uvavanno khADAhaDe / / [1229] tattha ya taM tArisaM dukkhaM tettisaM sAgarovamae / anubhaviUNeha uvavanno vaMjhA goNIttaNeNa ya / / [1230] khetta-khalayAI camaDhaMtI bhaMjaMtI ya careMti yA / sA goNI bahu-janohehiM miliUNAgAha - paMka valae pavesiyA / / [1231] tattha khuTTi jaloyAhiM lusijjaMtI taheva ya / [108] [dIparatnasAgara saMzodhitaH ] ! | ! || ! | ! | [39-mahAnisIhaM] Page #110 -------------------------------------------------------------------------- ________________ kAga-mAdihiM luppaMtI kohAviTThA mareUNaM / / [1232] tAhe vi jala-dhaNe raNNe marudese didvivIso / sappo hoUNa paMcamagaM puDhaviM punaravi gao / / [1233] evaM so lakkhaNajjAe jIvo goyamA ! ciraM / ghana-ghora-dukkha-saMtatto caugai-saMsAra-sAgare / / [1234] nAraya-tiriya-kumanuesu AhiMDittA puNo vihaM / hoDa seNiyajIvassa titthe paumassa khajjiyA || [1235] tattha ya dohagga-khANI sA game niya-jananIo vi ya / goyamA ! diTThA na kassA vi atthiyarahI tahiM bhave / / [1236] tAhe savva-janehiM sA uvviyaNijja tti kAUNaM / masi-geruya-vilittaMgA khare rUDhA bhamADiuM || [1237] goyamA u pakkha-pakkhehiM vAiya-khara-virasa-DiMDimaM / niddhADihiIM na annattha gAme lahii pavisiuM / / [1238] tAhe kaMdaphalAhArA raNNa-vAse vasatiyA / chacchaMdareNa viyaNattA nAhIe majjha desae / / [1239] tao savvaM sarIraM se bharijjI suMdurANa ya / tehiM tu viluppamANI sA dUsaha-ghora-duhAurA / / [1240] viyANittA parama-titthayaraM tappaese samosaDhaM / pecchihI jAva tA tIe annesimavi bahu-vAhI-veyaNA-parigaya-sarIrANaM taddesa vihArI bhavva sattANaM nara nArI-gaNANaM titthayara-daMsaNA ceva savva dukkhaM viNihihI [1241] tAhe so lakkhaNajjAe tahiyaM khujjiyatte jIo | goyama ! ghoraM tavaM cariuM dukkhANamaMtaM gacchihI / / [1242] esA sA lakkhaNadevI jA agIyattha-dosao | goyama ! anukalusacitteNaM pattA dukkha-paraMparaM / / - - - - - ajjhayaNaM-6, uddeso [1243] jahA NaM goyamA ! esA lakkhaNa-devajjiyA tahA / sakalusa-citte agIyatthe 'naMte patte duhAvalI / / [1244] tamhA eyaM viyANittA savva-bhAveNa savvahA / gIyatthehiM bhaveyavvaM kAya nimmala-vimala-nIsallaM i | tibemi || [1245] paNayAmaramaruya mauDugghuTTha calaNa sayavatta jayaguru ! / jaganAha dhammatitthayara bhUya-bhavissa viyANaga dIparatnasAgara saMzodhitaH] [109] [39-mahAnisIha Page #111 -------------------------------------------------------------------------- ________________ [1246] tavasA niddaDDha-kammaMsa ! vammaha vaira viyAraNa | caukasAya niTThavaNa savva jagajIvavacchala / / [1247] ghoraMdhayAra-micchatta- timisa-tama-timira-nAsaNa / logAloga-pagAsagara moha-vairinisuMbhaNa / / [1248] durujjhiya-rAga-dosa moha-mosa soga saMta soma sivaMkara / atuliya bala viriya mAhappaya tihuyaNekka mahAyasa / / [1249] niruvamarUva anannasama sAsayasaha-makkha-dAyaga | savvalakkhaNasaMpanna tiyaNalacchivibhUsiya / / [1250] bhayavaM! parivADIe savvaM jaM kiMci kIraI / athakke haMDi-DeNaM kajjaM taM kattha labbhai ? || [1251] sammaiMsaNamegammi bitiyaM jamme aNuvvae | taiyaM sAmAiyaM jamme cauttha posahaM kare / / [1252] duddharaM paMcame baMbhaM chaThe sacitta-vajjaNaM / evaM sattaTTha-nava-dasame jamme uddiTThamAiyaM / / [1253] ceccekkArasame jamme samaNa-tulla-guNo bhave / eyAe parivADie saMjayaM kiM na akkhasi ? || [1254] jaM puNo soUNa maivigalo bAlayaNo kesarissa va / / sadaM gaya-juva tasiuM nAse-disodisi / / [1255] taM erisa-saMjamaM nAha ! sudullaliyA sukumAlayA | soUNaM pi necchaMti taNuTThIsuM kahaM puna / ? || [1256] goyama! titthaMkare mottaM anno dullalio jage / jai atthi koi tA bhaNau aha NaM sukumAlao / / [1257] jeNaM gabbhaTThANaMmi deviMdo amayaM aMguTThayaM kayaM / AhAraM dei bhattIe saMthavaM sayayaM kare / / [1258 deva-loga-cae saMte kammAseNaM jahiM dhare / abhijAhiMti tahiM sayayaM hIraNNa-vuTThI ya varissai / / [1259] gabbhAvannANa taddese Iti-rogA ya sattuNo / ajjhayaNaM-6, uddeso anubhAveNa khayaM jaMti jAya-mettANa takkhaNe / / [1260] AgaMpiyAsaNA cauro deva-saMghA mahIdhare / abhiseyaM savir3aDhIe kAuMsa-TThAme gayA / / [1261] aho lAvaNNaM kaMtI dittI rUvaM anovamaM / jiNANaM jArisaM pAya-aMguDhaggaM na taM ihaM / / [1262] savvesu deva-logesu savva-devANa meliyaM / koDAkoDigaNaM kAuM jar3a vi u NhANijjae || dIparatnasAgara saMzodhitaH] [110] [39-mahAnisIha Page #112 -------------------------------------------------------------------------- ________________ ? || [1263] aha jA amara-pariggahiyA nANa-ttaya-samaNNiyA / kalA-kalAva-nilayA jana-manAnaMda kAraya / / [1264] sayaNa-baMdhava-pariyArA deva-dAnava-pUiyA / paNaiyaNa pUriyAsA bhuvaNuttama suhAlayA / / [1265] bhogissariyaM rAyAsiriM goyamA ! taM tavajjiyaM / jA diyahA kei bhuMjaMti tAva ohIe jANiuM / / [1266] khaNabhaMgaraM aho eyaM lacchI pAva-vivaDaDhaNI / tA jANaMtA vi kiM amhe carittaM nANaceTThimo [1267] jAva erisa-mana-pariNAmaM tAva logaMtiyA surA / thuNiuM bhaNaMti jaga-jIva-hiyayaM titthaM pavaTTihI / / [1268] tAhe vosaTTha-catta-dehA vihavaM savva-jaguttamaM / goyamA ! taNamiva pariciccA jaM iMdANaM vi dullahaM / / [1269] nIsaMgA uggaM kaTuM ghoraM aikkaraM tavaM / bhuyaNassa vi ukkaTTha samuppAyaM caraMti te / / [1270] je puNa kharahara-phuTTasire ega-jamma suhesiNo / tesiM dullaliyANaM pi su9 vi no hiyaicchiyaM / / [1271] goyamA! mahu-biMdusseva jAvaiyaM tAvaiyaM suhaM / maraNaMte vI na saMpajje kayaraM dullaliyattaNaM / / [1272] ahavA goyamA ! paccakkhaM peccha ya jArisayaM narA / dullaliyaM suhamanuhavaMti jaM nisuNejjA na koi vi / / [1273] kei kariti mAselliM hAliya-govAlattaNaM / dAsattaM taha pesattaM goDattaM sippe bahU / / [1274] olaggaM kisi vANijjaM pANaccAya-kilesiyaM / dAlidda'vihavattaNaM kei kammaM kAuM dharAdhari / / [1275] attANaM vi goveDaM ThiNi-DhiNite ya hiMDiuM / naggugghADe kileseNaM jA samajjaMti parihaNaM / / [1276] jara-juNNa-phuTTa-sayacchidaM laddhaM kaha kaha vi oDDhaNaM / ajjhayaNaM-6, uddeso jA ajja kalliM kArimopharTa tA tama vi pariharaNaM / / [1277] tahA vi goyamA ! bujjha-phuDa-viyaDa-pariphuDaM / etesiM ceva majjhAo anaMtaraM bhaNiyANa kassa / / [1278] logaM logAcAraM ca ceccA sayaNa-kiyaM taM ca / bhogAvabhogaM dAnaM ca bhottUNaM kadasaNAsaNaM / / [1279] dhAviuM guppiuM suiraM khijjiUNa ahannisaM / kAgiNiM kAgiNI-kAuM addhaM pAyaM visovagaM || dIparatnasAgara saMzodhitaH] [111] [39-mahAnisIha Page #113 -------------------------------------------------------------------------- ________________ [1280] katthai kahiMci kAleNaM lakkhaM koDiM ca meliu~ / jai egicchA maI punnA bIyA no saMpajjae / / [1281] erisayaM dullaliyattaM sukumAlattaM ca goyamA dhammAraMbhaMmi saMpaDai kammAraMbhe na saMpaDe || [1282] jeNaM jassa muhe kavalaM gaMDI annehiM dhejjae | bhUmIe na Thavae pAyaM itthI-lakkhesu kIDae / / [1283] tassA vi NaM bhave icchA annaM soUNa sAriyaM / samoThThahAmi taM desaM aha so ANaM paDicchao / / [1284] sAma-bheya-payANAiM aha so sahasA pauMjiuM / tassa sAhasa-tulaNaTThA gUDha-carieNa vaccai / / [1285] egAgI kappaDA-bIo duggAraNNaM girI-sarI / laMghittA bahu-kAleNaM dukkhadukkhaM patto tahiM / / [1286] dukkhaM khu-khAma-kaMTho so jA bhamaDe dharAdhariM / jAyaMto chidda-mammAiM tattha jai kaha vi na najjae / / [1287] tA jIvaMto na cukkejjA aha puNehiM samuccare / tao NaM paravattiyaM dehaM tAriso sa-gihe vi se / / [1288] ko taMmi pariyaNo manne tAhe so asi-nANa niyacariyaM pAyaDeUNaM jujja-sajjo bhaveUNaM / / [1289] savva-balA thobheNaM khaMDa khaMDeNa jujjhiuM | aha taM naridaM nijjiNai aha vA teNa parAjiyae || [1290] bahu pahAragalaMta-ruhiraMgo gaya-turayA uddha-aho muho / nivaDai raNabhUmIe goyamA ! so jayA tayA / / [1291] taM tassa dullalIyattaM sukumAlattaM kahiM vae je kevalaM pi sa-hattheNaM aho-bhAgaM ca dhoviuM / / [1292] necchaMto pAyaM ThaviuM bhUmIe na kayAi vi / eriso vI sa dullalio eyAvatthaM a vI gao / / [1293] jai bhaNNe dhamma ceTe tA paDibhaNai na sakkimo | ? | ajjhayaNaM-6, uddeso tA goyama ! ahannAnaM pAva kammANa pANiNaM / / [1294] dhamma-hANaMmi mai na kayAi vi bhavissae | eesiM imo dhammo ekka-jammI na bhAsae / / [1295] jahA khaMta-piyaMtANaM savvaM amhANa hohirDa | tA jo jaM icche taM tassa jai anukUlaM paveie || [1296] to vaya-niyama vihUNA vi mokkhamicchaMti pANiNo / ee eteNa rUsaMti erisaM ciya kaheyavvaM / / dIparatnasAgara saMzodhitaH] [112] [39-mahAnisIha Page #114 -------------------------------------------------------------------------- ________________ [1297] navaraM na mokkho eyANaM musAvAyaM ca AvaI / annaM ca rAgaM dosaM mohaM ca bhayaM chaMdAnuvattiNaM / / [1298] titthaMkarANa no bhUyaM no bhavejjA u goyamA musAvAyaM na bhAsate goyamA ! titthaMkare / / [1299] jeNaM tu kevalanANeNaM tesiM savvaM paccakkhaM jagaM / bhUyaM bhavvaM bhavissaM ca punnaM pA taheva ya / / [1300] jaM kiMci tisu vi loesu taM savvaM tesiM pAyaDaM / pAyAlaM avi uDDha-muhaM saggaM pajjA ahomahaM / / [1301] nUnaM titthayara-muha-bhaNiyaM vayaNaM hojja na annahA | nANa-daMsaNa-cArittaM tavaM ghoraM sudukkaraM / / [1302] soggai-maggo phuDo esa parUvaMtI jahaDio | annahA na titthayarA vAyA manasA ya kammaNA / / [1303] bhANeti jai vi bhuvanassa palayaM havai takkhaNe / jaM hiyaM savva-jaga-jIva-pANa-bhUyANa kevalaM / taM anukaMpAe titthayarA dhammaM bhAsiMti avitahaM / / [1304] jeNaM tu smnnucinnnnennN-dohgg-dukkh-daaridd-rog-sog-kugi-bhyN| na bhavejjA abiieNaM saMtAvuvvegaM tahA || [1305] bhayavaM! no erisaM bhaNimo-jaha chaMdaM anuvattayaM / navarameyaM tu pucchAmo jo jaM sakke sa taM kare / / [1306] goyamA! nerisaM jattaM khaNaM manasA vi ciMtiuM / aha jai evaM bhave nAyaM tAvaM dhAreha aMcalaM / / [1307] ghayaUre khaMDarabbAe ekko sakkei khAiuM / sa-majjAiM anno ramiUNa itthiyaM / / [1308] anno eyaM pi no sakke anno joeD para-kayaM / anno caDavaDa-muhe esu anno eyaM pi bhANiUNaM na sakkuNoi / / [1309] coriyaM jAriyaM anno anno kiM ci na sakkuNoi / bhottuM bhottuM supattharie sakke ciDhe tu maMcage / / anna ajjhayaNaM-6, uddeso [1310] micchA mi dukkaDaM bhayaMta erisaM no bhaNAmi haM / goyama ! annaM pi jaM bhaNasi taM pi tujjha kahemahaM / / [1311] ettha jamme naro koI kasiNaggaM saMjamaM tavaM / jai no sakkar3a kAuM je taha vi soggai-pivAsio / / [1312] niyamaM pakkhi -khIrassa ega-vAla-uppADaNaM / rayaharaNassa egiyaM dasiyaM ettiyaM t paridhAriuM || [1313] sakkuNoi eyaM pi na jAva-jIvaM pAleuM tA imassa vI / dIparatnasAgara saMzodhitaH] [113] [39-mahAnisIha Page #115 -------------------------------------------------------------------------- ________________ goyamA ! tujjha buddhIe siddhi-khettassa upparaM / / [1314] maMDaviyAe bhaveyavvaM dukkara-kAri bhaNittu NaM / navaraM eyArisaM bhaviyA kimatthaM goyamA ! payaM puNo ? || [1315] taM eyaM pucchaMmI titthakare caunnANI sasurAsura-jagapUie | nicchiyaM sijjhiyavve vi taMmi jamme na anna-jamme / / [1316] tahA vi anigUhittA balaM viriyaM purisAyAra-parakkama / uggaM kaTuM tavaM ghoraM dakkaraM anacaraMti te / / [1317] tA annesu vi sattesu caugai-saMsAra-ghora-dukkha-bhIesu / jaM jaheva titthayarA bhaNaMti taM taheva samaNuTThiyavvaM goyama ! savvaM jahaTThiyaM / / [1318] jaM puNa goyama ! te bhaNiyaM-parivADie kIrai / atthakke-haDi-duddhaNaM kajjaM taM kattha labbhae [1319] tattha vi goyama ! didvaMtaM mahAsamuiMmi kacchabho / annesi magaramAdINaM saMghaTTA-bhIudduo / / [1320] buDDa nibuDDakaremANo sabalI jhAlojjhali pellA-pellIe ktthii| ullarijjato taTTho nAsaMto dhAviMto palAyaMto ya disodisi / / [1321] ucchallaM pacchallaM hilaNaM bahavihaM tahiM / asahaMto ThAmaM alahaMto khaNa-nimisaM pi katthai / / [1322] kaha kaha vi dukkha-saMtatto subaha-kAlehiM taM jalaM / avagAhiMto gao uvariM paumiNI-saMDaM saghaNaM / / [1323] chiDDaM mahayA kileseNaM laddhaM tA jattha pecchaI / gaha-nakkhatta-pariyariyaM komai-caMdaM khahe'male / / [1324] dippaMta-kuvalaya-kalhAraM kumuya-sayavatta-vaNapphaI / kurilite haMsa-kAraMDe cakkavAe suNei yA / / [1325] jamadiDhaM sattasu vi sAhAsu abbhuyaM caMdamaMDalaM / taM dahUM vimhio khaNaM ciMtai eyaM jahA / / [1326] hohI eyaM taM saggaM tA haM baMdhavANa payaMsimo / ajjhayaNaM-6, uddeso bahu kAleNaM-gaveseuM te ghettUNa samAgao / / [1327] ghanaghoraMghayAra-rayaNIe bhaddava-kiNha-cauddasihaM tu / na pecche jAva taM riddhi bahakAlaM nihAliU~ / / [1328] puNa kacchabho jAo tahA vi taM riddhiM na pecchae / evaM caugaI-bhava-gahaNe dulabhe mAnusattaNe / / [1329] ahiMsA-lakkhaNaM dhamma lahiUNaM jo pamAyai / so puNa bahu-bhava-lakkhesu dukkhehiM mAnusattaNaM / dIparatnasAgara saMzodhitaH] [114] [39-mahAnisIha Page #116 -------------------------------------------------------------------------- ________________ laDhuM pi na labhaI dhammaM taM riddhiM kacchabho jahA / / [1330] diyahAiM do va tinni va addhANaM hoi jaM tulaggeNa / savvAyareNa tassa vi saMvalayaM lei pavasaMto || [1331] jo puNa diha-pavAso culasII joNi-lakkha-niyameNaM / tassa tava-sIla-maiyaM saMvalayaM kiM na ciMteha ? || [1332] jaha jaha pahare diyahe mAse saMvacchare ya boleMti / taha taha goyama ! jANasu Dhukke AsannayaM maraNaM / / [1333] jassa na najjai kAlaM na ya velA neya diyaha-parimANaM | nAe vi natthi koi vi jagammi ajarAmaro etthaM / / [1334] pAvo pamAya-vasao jIvo saMsAra-kajjamajjutto / dakkhehiM na niviNNo sokkhehiM na goyamA ! tippe || [1335] jIveNa jANi u visajjiyANi jAI-saes dehANi / thevehiM tao sayalaM pi tiyaNaM hojjA paDahatthaM / / [1336] naha-daMta-muddha-bhamuhakkhi kesa-jIveNa vippamukkesu / tesu vi havejja kula-sela-meru-giri-sannibhe kuDe / / [1337] himavaMta-malaya-maMdara dIvodahi-dharaNi-sarisa-rAsIo | ahiyayaro AhAro jIveNAhArio anaMtahatto / / [1338] guru-dukkha-bharukkaMtassa aMsu-nivAeNa jaM jalaM-galiyaM / taM agaDa-talAya-naI-samudda-mAIs na vi hojjA / / [1339] AvIyaM thaNa-chIraM sAgara-salilAo bayaraM hojjA / saMsAraMmi anaMte avilA-joNIe ekkAe / / [1340] sattAha-vivanna-sukuhiya-sANa joNIe majjha-desaMmi / kimiyattaNa-kevalaeNa jANi makkANi dehANi / / [1341] tesiM sattama-puDhavIe siddhi-khettaM ca jAva ukkuruDaM / coddasa-rajjuM logaM anaMta-bhAgeNa vi bharijjA / / [1342 patte ya kAma-bhoge kAlaM anaMtaM ihaM sauvabhoge / apuvvaM ciya mannae jIvo taha vi ya visaya-sokkhaM / / ajjhayaNaM-6, uddeso [1343] jaha kacchullo kacchu kaMDuyamANo duhaM muNai sokkhaM / mohAurA manussA taha kAma-duhaM suhaM beMti / / [1344] jANaMti anuhaMvati ya jamma-jarA-maraNa-saMbhave dukkhe / na ya visaesu virajjaMti goyamA ! doggaI-gamana-patthie jIve / / [1345] savva-gahANaM pabhavo mahAgaho savvadosa-pAyaDDhi / kAma-gaho u durappA tassa vasaM je gayA pANI / / [1346] jANaMti jahA bhoga-iiDhi-saMpayA savvameva dhammaphalaM / dIparatnasAgara saMzodhitaH] [115] [39-mahAnisIha Page #117 -------------------------------------------------------------------------- ________________ taha vidaDha - mUDha - hiyae pAvaM kAuNa doggaiM jaMti / / [1347] vaccai khaNeNa jIvo pittANila seMbha- dhAu-khobhehiM / ujjamaha mA visIyaha taratama-jogo imo dusaho / / [1348] paMciMdiyattaNaM mAnusattaNaM AriyaM janaM sukulaM / sAhu-samAgama-suNaNaM saddahaNArogga - pavvajjA / / [1349] sUla-visa-ahi-visuiyA pANiya-satthaggi-saMbhamehiM ca / dehaMtara-saMkamaNaM karei jIvo muhutteNaM / / [ 1350] jAva Au sAvasesaM jAva ya thevo vi atthi vavasAo / tAva kare appa-hiyaM mA tappihahA puNo pacchA / / [1351] sura-dhanu-vijjU-khaNa-diTTha-naTTha- saMjhAnurAga - simiNa samaM / iMti tu paNa - AmayabhaMDa va jala- bhariyaM // [1352] iya jAva na cukkasi erisassa khaNabhaMgurassa dehassa / uggaM kaTThe ghoraM carasu tavaM natthi parivADi goyamA ti / / [1353] vAsa-sahassaM pi jaI kAUNaM saMjamaM suviulaM pi / aMte kiliTTha-bhAvo na visujjhai kaMDario vva / / [1354] appeNa vi kAleNaM kei jahA gahiya-sIla - sAmaNNA / sAhiMti niyaya-kajjaM poMDariya-mahA-risi vva jahA / / [1355 ] na ya saMsAraMmi suhaM jAi-jarA-maraNa- dukkha-gahiyassa / jIvassa atthi jamhA tamhA mokkho uvAe u / / [1356] savva payArehiM savvahA savva-bhAva-bhAvaMtarehiM NaM, goyamA ! tti bemi / gIyattha-vihAranAma-chavaMajjhayaNaM samattaM * sattamaM ajjhayaNaM-pacchittasutaM [- paDhamA cUliyA - egaMta nijjarA -] [1357] bhayavaM! tA eya nAeNaM jaM bhaNiyaM Asi tumaM / jahA parivADie taccaM kiM na akkhasi pAyacchittaM [1358] tattha majjha avI havai goyama! ajjhayaNaM-7 / cUlikA-1 o 0 [dIparatnasAgara saMzodhitaH] 0 pacchittaM jai tumaM taM AlaMbasa navaraM dhamma - viyAro te kao suviyArio phuDo II [1359] na hoi ettha pacchittaM punaravi pucchejjA gomA saMdehaM jAva dehatthaM micchattaM tAva nicchayaM // [1360] micchatteNa ya abhibhUe titthayarassa avi bhAsiyaM / vayaNaM laMghittu vivarIyaM vAettANaM pavisaMti / / [1361] ghoratama timira bahalaMdhayAraM pAyAlaM / [116] ? / / ! | | | [39-mahAnisIhaM] Page #118 -------------------------------------------------------------------------- ________________ navaraM suviyAriyaM kAuM titthayarA sayameva ya / bhaNaMti taM tahA ceva goyamA __ ! samaNuTThae || [1362] atthege goyamA ! pANI je pavvajjiya jahA tahA | avihIe taha care dhammaM jaha saMsArA na muccae / / [1363] se bhayavaM ! kayare NaM se vihI-silogo ? goyamA ! | ime NaM se vihi-silogo taM jahAcii-vaMdana-paDikkamaNaM jIvAjIvAi-tatta-sabbhAvaM / sami-iMdiya-dama-gutti kasAya-niggahaNamuvaogaM / / [1364] nAUNa suvIsattho sAmAyAriM kiyA-kalAvaM ca | Aloiya-nIsallo AgabbhA parama-saMviggo / / [1365] jamma-jara-maraNa-bhIo cau-gai saMsAra-kamma-dahaNaTThA / paidiyahaM hiyaeNaM eyaM anavaraya-jhAyaMto || [1366] jaramaraNa-mayara-paure roga-kilesAi-bahaviha-taraMge | kammaTTha-kasAya-gAha-gahira-bhava-jalahi majjhammi / / [1367] bhamihAmi bhaTTha-sammatta-nANa-cAritta-laddha-varapoo | kAlaM anora-pAraM aMtaM dukkhANamalaMbhato || [1368] tA kaiyA so diyaho jatthA-haM sattu-mitta-sama-pakkho / nIsaMgo viharissaM suha-jhANa-nIraMtaro puNo'bhavaTuM [1369] evaM cira-ciMtiyAbhimuha-manorahoru-saMpatti-harisa-samullasio | bhatti-bhara-nibbharoNaya romaMca-ukkaMca playa-aMgo / / [1370] sIlaMga-sahassa aTThArasaNha dharaNe samotthaya-kkhaMdho / chattIsAyArukkaMTha nidviyAsesa-micchatto / / [1371] paDivajje pavvajja vimukka-maya-mAna-maccharAmariso / nimmama-nirahaMkAro vihiNevaM goyamA ! vihare / / [1372] vihaga ivApaDibaddho ujjutto nANaM-daMsaNa-caritte / nIsaMgo ghora-parIsahovasaggAiM pajiNaMto / / [1373] uggAbhiggaha-paDimAi rAga-dosehiM dUratara mukko / ajjhayaNaM-7 / cUlikA-1 roddaTTajjhANa-vivajjio ya vigahAsu ya asatto / / [1374] jo caMdanena bAhuM AliMpai vAsiNA va jo tacche / saMthuNai jo a niMdai sama-bhAvo hajja duNhaM pi / / [1375] evaM anigUhiya bala-viriya-purisakkAra-parakkamo, sama-taNa-maNi-lahu-kaMcaNovekko, paricatta-kalatta-putta-suhi-sayaNa-mitta-baMdhava, dhana-dhanna-suvaNNa-hiraNNa-maNI-rayaNa-sAra-bhaMDAro, accaMtaparama-veragga-vAsanAjaniya-pavara, suhajjhavasAya-parama-dhamma-saddhA-paro, akiliTTha-nikkalusa-adIna-mAnaso ya dIparatnasAgara saMzodhitaH] [117] [39-mahAnisIha Page #119 -------------------------------------------------------------------------- ________________ vaya-niyama-nANa-caritta, tavAi-sayala-bhuvaNekka, maMgala-ahiMsA-lakkhaNa-saMtAi, dasa-viha dhammANuTThANekkaMtabaddha-lakkho | savvAvassaga-takkAla-karaNa-sajjhAya-jhANaM Autto saMkhAIya-anega-kasiNa-saMjama-paes avikhalio, saMjaya-viraya-paDihaya-paccakkhAya-pAva-kammo aniyANo mAyA-mosa-vivajjio, sAhU vA sAhUNI vA evaM guNa-kalio, jai kaha vi pamAya-doseNaM asaI kahiMci katthai vAcA i vA manasA i vA ti-karaNa-visuddhIe savva-bhAva-bhAvaMtarehiM ceva saMjamamAyaramANo asaMjameNaM chalejjA, tassa NaM visohi-payaM pAyacchittameva / teNaM pAyacchitteNaM goyamA! tassa visuddhiM uvadisijjA, na annaha tti / tattha NaM jesuM jesaM ThANesaM jattha jattha jAvaiyaM pacchittaM tameva nimukiyaM bhaNNai / se bhayavaM ! ke NaM aTeNaM bhaNNai jahA NaM-taM eva nidRkiyaM bhaNNai ? goyamA! anaMtarAnaMtarakkameNaM iNamo pacchitta-suttaM anege bhavva sattA caugai saMsAra cAragAo baddha puTTha nikAiya duvvimokkha ghora pAraddha kamma niyaDAiM saMcuNNiUNa acirA vimuccihiMti / annaM ca iNamo pacchittasuttaM anegaguNagaNAiNNassa daDha-vvaya-carittassa egaMteNa jogassa eva vivakkhie paese caukkaNNaM pannaveyavvaM, no chakkaNNaM | tahA ya-jassa jAvaiyeNaM pAyacchitteNaM parama-visohI bhavejjA, taM tassa NaM anuyaTTaNAvirahieNaM dhammakka-rasiehiM vayaNehiM jaha-TThiyaM aNuNAhiyaM tAvAiyaM ceva pAyacchittaM payacchejjA / eeNaM aTeNaM evaM vuccai jahA NaM goyamA! tameva niTTaMkiyaM pAyacchittaM bhaNNai / ___ [1376] se bhayavaM kaivihaM pAyacchittaM uvai8 ? goyamA ! dasavihaM pAyacchittaM uvaiTuM, taM ca anegahA jAva NaM pAraMcie / [1377] se bhayavaM kevaiyaM kAlaM jAva imassa NaM pacchitta-suttassAnuTThANaM vaTTihI goyamA! jAva NaM kakkI nAma rAyANe nihaNaM gacchiya ekka-jiyAyayaNa-maMDiyaM vasuhaM sirippabhe anagAre / bhayavaM! uDDhe pucchA, uDDhaM na kei erise puNNa-bhAge hohI, jassa NaM iNamo suyakkhaMdhaM uvaisejjA | [1378] se bhayavaM ! kevaiyAiM pAyacchittassa payAiM ? goyamA ! saMkhAiyAiM pAyacchittassa NaM payAI / se bhayavaM ! tesiM NaM saMkhAiyANaM pAyacchittassa payANaM ki taM paDhaNaM pAyacchittassa NaM payaM ? goyamA ! paidina-kiriyaM / se bhayavaM ! kiM taM paidina-kiriyaM ? goyamA ! jaM anusamayaM ahannisApANIvarama jAva anTeyavvANi saMkhejjANi AvassagANi / se bhayavaM ! keNaM aTeNaM evaM vuccai jahA NaM-AvassAgANi? goyamA! asesa-kasiNaTTha kamma kakkhayakAri uttama-samma-daMsaNa-nANa-cAritta accaMta-ghora-vIrugga-kaTTha sudukkara-tava-sAhaNaTThAe paruvijjati niyamiya vibhattuddiTTha-parimieNaM kAla-samaeNaM payaMpaeNaM ahannisa-anusamayaM AjammaM avassaM ajjhayaNaM-7/ cUlikA-1 eva titthayarAisu kIraMti anudvijjaMti, uvaisijjaMti parUvijjaMti pannavijjaMti sayayaM, eeNaM aTeNaM evaM vuccai goyamA ! jahA NaM-AvassagANi / tesiM ca NaM goyamA ! je bhikkhU kAlAikkameNaM velAikkameNaM samayAikkameNaM alasAyamANe anovautta-pamatte avihIe annesiM ca asaddhaM uppAyamANe annayaramAvassagaM pamAiya-pamAiyaM saMteNaM balavIrieNaM sAta-lehaDattAe AlaMbanaM vA kiMci ghettUNaM cirAiuM pauriyA, no NaM jahuttayAlaM samaNuDhejjA, se NaM goyamA! mahA-pAyacchittI bhavejjA / [dIparatnasAgara saMzodhitaH] [118] [39-mahAnisIha Page #120 -------------------------------------------------------------------------- ________________ [ 1379 ] se bhayavaM kiM taM bitiyaM pAyacchittassaNaM payaM ? goyamA ! bIyaM taiyaM cautthaM paMcamaM jAva NaM saMkhAiyAiM pacchittassa NaM payAiM tAva NaM etthaM ca eva paDhama-pacchitta-pae aMtarovagAyAiM samanuviMdA / se bhayavaM ! keNa aTTheNaM evaM vuccai ? goyamA ! jao NaM savvAvassaga-kAlAnupehI bhikkhU NaM roddaTTajjhANaM-rAga-dosa-kasAya - gArava - mamAkArAisuM NaM anega- pamAyAlaMbaNesu savva-bhAva-bhAvataraMtararehi NaM accaMttaM-vippamukko bhavejjA / kevalaM tu nANa- daMsaNa-cAritta-tavokamma-sajjhAyajjhANa-saddhammAvassagesu accaMtaM anigUhiya bala vIriya parakkame sammaM abhiramejjA / jAva NaM saddhammAvassagesuM abhiramejjA, tAva NaM susaMvuDAsava-dAre havejjA / jAva NaM susaMvuDAsava-dAre havejjA tAva NaM sajIva - vIrieNaM anAi bhava- gahaNaM saMciyANiTTha-duTTha-TTha-kammarAsIe egaMta - niTThavaNekka- baddha-lakkho anukkameNa niruddha-jogI bhavittANaM niddaddhAsesa-kammiMdhaNe vimukka-jAi-jarA-maraNa-caugai saMsAra- pAsa baMdhaNe ya savva - dukkha - vimokkha telokkaMsihara-nivAsI bhavejjA / eeNaM aTTheNaM goyamA ! evaM vaccai jahA NaM etthaM ceva paDhama-pae avasesAI pAyacchittaM-payAiM aMtarovagayAI samanuviMdA | [1380 ] se bhayavaM ! kayare te Avassage ? goyamA ! NaM cir3a-vaMdaNAdao / se bhayavaM ! kahI Avassage asaI pamAya-doseNaM kAlAikkamie i vA velAikkamie i vA samayAikkama ivA anovautta-pamatte i vA avihIe samaNuTThie i vA, no NaM jahuttayAlaM vihIe sammaM anuTThie i vA, asaMpaDie i vA vicchaMpaDie i vA, akae i vA pamAie i vA, kevatiyaM pAyacchittaM uvaisejjA ? goyamA ! je keI bhikkhU vA bhikkhuNI vA saMjaya - viraya- paDihaya- paccakkhAya pAva- kamme-dikkhA-diyA-pabhaIo anudiyahaM jAvajjIvAbhiggaheNaM suvisatthe bhatti-nibbhare jahutta-vihIe suttatthaM anusaramANeNa anannamAnase-gagga-citte taggaya-mAnasa -suhajjhavasAe thaya-thuihiM na tekAliyaM ceie vaMdejjA tassa NaM egAe vArAe khavaNaM pAyacchittaM uvaisejjA bIyAe chedaM taiyAe uvaTThAvaNaM / avihIe ceiyAiM vaMdae, tao pAraMciyaM, jao avihIe ceiyAiM vaMdemANe annesiM asaddhaM saMjaNe ii kAuNaM / jo uNa hariyANi vA bIyANi vA pupphANi vA phalANi vA pUyaTThA vA mahimaTThA vA sobhaTThAe vA saMghaTTejja vA saMghaTTAvejja vA chiMdejja vA chiMdAvejja vA saMghaTTijjaMtANi vA chiMdijjaMtANi vA parehiM samaNujANejjA vA, eesuM savvesuM uvaTThAvaNaM khavaNaM cautthaM AyaMbilaM ekkAsaNagaM nivvigaiyaM gADhAgADha-bhedeNaM jahA saMkheNaM neyaM / [1381] je NaM ceie vaMdemANassa vA namaMsamANassa vA saMthuNemANassa vA paMcappayAraM sajjhAyaM payaremANassa vA vigghaM karejja vA kAravejja vA kIraMtaM vA parehiM samaNujANejjA vA, se tassa eesuM duvAla chaTThe ekkAsaNagaM kAraNigassa nikkAraNige avaMdae saMvaccharaM jAva pAraMciyaM kAUNa uvaTThavejjA / ajjhayaNaM-7/ cUlikA-1 [1382] je NaM paDikkamaNaM na paDikkamejjA se NaM tassoTThAvaNaM niddisejjA / baiTThapaDikkamaNe khamaNaM / sunnAsunnIe anovautta - pamatto vA paDikkamaNaM karejjA, duvAlasaM / paDikkamaNakAlassa cukkai, cautthaM / akAle paDikkamaNaM karejjA, cautthaM / kAleNa vA paDikkamaNaM no karejjA, cautthaM / saMthAra-gao vA saMthAragovaviTTho vA paDikkamaNaM karejjA, duvAlasaM / maMDalI na paDikkamejjA, uvaTThAvaNaM / kusIlehiM samaM paDikkamaNaM karejjA, uvaTThAvaNaM / paribbhaTTha-baMbhacera-vaehiM samaM [dIparatnasAgara saMzodhitaH ] [39-mahAnisaha] [119] Page #121 -------------------------------------------------------------------------- ________________ paDikkamejjA, pAraMciyaM / savvassa samaNa-saMghassa tivihaM tiviheNa khamaNa-marisAmaNaM akAUNaM paDikkamaNaM karejjA, uvaTThAvaNaM / payaM paeNAviccAmeliya paDikkamaNa-suttaM na payaTTejjA, cautthaM / paDikkamaNaM kAUNaM saMthArage i vA phalahage i vA tuyadRjjA, khamaNaM / diyA tuyaddejjA, duvAlasaM | paDikkamaNaM kAuM guru-pAmUlaM vasahiM saMdisAvettANaM na paccuppehei, cautthaM | vasahiM paccuppehiUNaM na saMpaveejjA, chaTuM | vasahiM asaMpaveettANaM rayaharaNaM paccuppehejjA, purivaDDhaM / rayaharaNaM vihIe paccuppehettANaM guru-pAmUlaM muhanaMtagaM paccuppehiya uvahiM na saMdisAvejjA, purivaDDhaM | muhanaMtageNaM apaccuppehieNaM uvahiM saMdisAvejjA, purivaDDhaM / asaMdisAviyaM uvahiM paccuppehejjA, purivaDDhaM / anuvautto vasahiM vA uvahiM vA paccuppehe, duvAlasaM / avihIe vasahiM vA uvahiM vA annayaraM vA bhaMDa-mattovagaraNaM jAyaM kiMci anovauttA-pamatto paccuppehejjA, duvAlasaM | vasahiM vA uvahiM vA bhaMDamattovagaraNaM vA apaDilehiyaM vA duppaDilehiyaM vA paribhujejjA, duvAlasaM / vasahiM vA uvahiM vA bhaMDamattovagaraNaM vA na paccuppehajjA, uvaTThAvaNaM / ___evaM vasahiM uvahiM paccuppehettANaM jamhI paese saMthArayaM jamhI u paese uvahie paccuppehaNaM kayaM taM ThANaM niuNaM haluya-haluyaM daMDApuMchaNageNa vA rayaharaNeNa vA sAharettANaM taM ca kayavaraM paccuppehittuM chappAiyAo na paDigAhejja chappaiyAo paDigAhettANaM taM ca kayavaraM parihaveUNaM iriyaM na paDikkamejjA, cautthaM / apaccuppehiyaM kayavaraM parihAvejjA, uvaTThAvaNaM | jai NaM chappaiyAo havejjA ahA NaM natthi, tao duvAlasaM | evaM vasahiM uvahiM paccuppehiUNaM samAhiM khairollagaM ca na paridvavejjA, cautthaM / __ anuggae sUrie samAhiM vA khairollagaM vA paridvavejjA, AyaMbilaM hariya-kAya-saMsatte i vA bIyakAya-saMsatte i vA tasakAya-beiMdiyAIehiM vA saMsatte, thaMDile samAhiM vA khairollagaM vA parihave annayaraM vA uccArAyaiM vosirejjA, purivaDDhekkAsaNagAyaMbilaM ahakkameNaM / jai NaM no uddavaNaM saMbhavejjA ahA NaM uddavaNA saMbhAvIe, tao khamaNaM / taM ca thaMDilaM punaravi paDijAgareUNaM nIsaMkaM kAUNaM punaravi AloettANaM jahA-jogaM pAyacchittaM na paDigAhejjA, tao uvaTThANaM / samAhiM paridvavemANo sAgArieNaM saMcikkhIyae saMcikkhIyamANo vA pariTThavejjA, khavaNaM | apaccuvehie thaMDille jaM kiMci vosirejjA, tattovaTThANaM / evaM ca vasahiM uvahiM paccupehettANaM samAhI khairollagaM ca paridvavettANaM egagga-mAnaso Autto vihIe suttatthaM anusaremANo IriyaM na paDikkamejjA, ekkAsaNagaM | muhanaMtageNaM vinA iriyaM paDikkamejjA vaMdana-paDikkamaNaM vA karejjA jaMbhAejja vA sajjhAyaM vA karejjA vAyaNAdI, savvattha parivaDDhaM | evaM ca iriyaM paDikkamittANaM sukumAla-pamhala-acoppaDa-aviajjhayaNaM-7/ cUlikA-1 kkiTeNaM aviddha-daMDeNaM daMDa-pucchaNageNaM vasahiM na pamajje, ekkAsaNagaM / bAhiriyAe vA vasahiM vohArejjA, uvaTThANaM | vasahIe daMDa-pucchaNagaM dAUNaM kayavaraM na pariDavejjA, cautthaM / apaccuhiyaM kayavaraM paridvavejjA, duvAlasaM / jai NaM chappaiyAo na havejjA ahA NaM havejjA, tao NaM uvaTThAvaNaM / vasahI saMtiyaM kayavaraM paccuppehamANe NaM jAo chappaiyao tattha annesiUNaM annesiUNaM samucciNiyaM samucciNiya paDigAhiyA tAo jai NaM na savvesiM bhikkhUNaM saMvibhAiuNaM dejjA, dIparatnasAgara saMzodhitaH] [120] [39-mahAnisIha Page #122 -------------------------------------------------------------------------- ________________ tao ekkAsaNagaM / jai sayameva atthaNo tAo chappaiyAo paDigAhejjA ahaNaM na saMvibhaiuM dijjA na ya attaNo paDiggahejjA, tao pAraMciyaM / ___evaM vasahiM daMDA pucchaNageNaM vihIe pamajjiUNaM kayavaraM paccuppeheUNaM chappaiyAo saMvibhAtiUNaM ca taM ca kayavaraM na pariTThavejjA pariTThavittANaM ca sammaM vihie accaMtovautte egaggamAnaseNaM payaMpaeNaM tu suttattho bhayaM saramANe je NaM bhikkhU na iriyaM paDikkamejjA, tassa ya AyaMbila-khamaNaM pacchittaM niddisejjA / evaM tu aikkamejjA NaM, kiMcUNagaM divaDDhaM ghaDigaM puvvaNhigassa NaM paDhamajAmassa | eyAvasaramhI u goyamA ! je NaM bhikkhU guruNaM purao vihIe sajjhAyaM saMdisAveUNaM egaggacitte suyAutte daDhaM dhiIe ghaDigUNa paDhama-porisiM jAvajjIvAbhiggaheNaM anudiyahaM apuvva-nANa-gahaNaM na karejjA, tassa duvAlasamaM pacchittaM niddisejjA / apuvva-nANAhijjaNassa asaI jaM eva puvvAhijjiyaM taM suttatthobhayaM anusaramaNo egaggamAnase na parAvattejjA bhattitthI-rAya-takkara-janavayAi vicittaM-vigahAs NaM abhiramejjA, avaMdaNijje / jesiM ca NaM puvvAhIyaM suttaM na atthe va auvva-nANa-gahaNassa NaM asaMbhavo vA tesiM avi ghaDigUNa paDhama-porisIe-paMca-maMgalaM puNo puNo parAvattanIyaM | ahA NaM no parAvattiyA vigahaM kuvvIyA vA nisAmiyA vA, se NaM avaMde / / evaM ghaDigUNAe paDhama-porisIe je NaM bhikkhU egagga-citto sajjhAyaM kAUNaM tao pattagamattaga-kamaDhagAiM bhaMDovagaraNassaNaM avvakkhittautto vihIe paccuppeheNaM na karejjA, tassa NaM cautthaM pacchittaM niddisejjA | bhikkhU-saddo pacchitta-saddo ya ime savvattha pai-payaM jo jaNIe jai NaM taM bhaMDovagaraNaM na bhuMjIyA ahA NaM paribhuje, duvAlasaM / ___ evaM aikkaMtA paDhamA porisI / bIya-porisIe attha-gahaNaM na karejjA, purivaDDhaM / jai NaM vakkhANassa NaM abhAvo ahA NaM vakkhANaM attha evaM taM na suNejjA, avaMde / vakkhANassAsaMbhave kAlavelaM jAva vAyANAi-sajjhAyaM na karejjA, vAlasaM / evaM pattAe kAla-velAe jaM kiMci aiya-rAiya-devasiya-aiyAre nidie garahie Aloie paDikkaMte jaM kiMci kAigaM vA vAigaM vA mAnasigaM vA ussattAyaraNeNa vA ummaggAyaraNeNa vA akappAsevaNeNa vA akaraNijja-samAyaraNeNa vA dujjhAeNa vA duciMtieNa vA anAyAra-samAyaraNeNa vA anicchiyavva samAyaraNeNa vA asamaNa-pAogga-samAyaraNeNa vA nANe daMsaNe caritte sue sAmAie tiNhaM guttiyAdINaM cauNhaM kasAyAdINaM paMcaNhaM mahavvayAdINaM chaNhaM jIva-nikAyAdINaM sattaNhaM piMDesaNAiNaM aTThaNhaM pavayaNamAiNaM navaNhaM baMbhacera-guttAdINaM dasavihassa NaM samaNadhammassa evaM tu, jAva NaM emAi anegAlAvagamAINaM khaMDaNe virAhaNe vA Agama-kasalehiM NaM gurUhiM pAyacchittaM uvai8, taM nimitteNaM jahA sattIe anigUhiya-bala-vIriya-purisayAra-parakkame asaDhattAe adIna-mAnase anasanAi sa-bajjhaMtaraM duvAlasavihaM ajjhayaNaM-7 / cUlikA-1 tavo-kammaM gurUNaM aMtie punaravi nikiUNaM supariphuDaM kAUNaM taha tti abhinaMdittANaM khaMDakhaMDI-vibhattaM vA ega-piMDa-TThiyaM vA na samma anuciDhejjA, se NaM avaMde / se bhayavaM ! ke NaM aTeNaM khaMDakhaMDIe kAumanucedvejjA ? goyamA ! je NaM bhikkhU saMvaccharaddhaM cAumAsa khamaNaM vA ekko laggaM kAUNaM na sakkuNoi, se NaM chaha-duma-dasama-duvAlasaddha-mAsa-khamaNehiM NaM taM [dIparatnasAgara saMzodhitaH] [121] [39-mahAnisIha Page #123 -------------------------------------------------------------------------- ________________ pAyacchittaM anupavesei annamavi jaM kiM ci pAyacchittANuyaM, ete NaM atyeNaM khaNDa-khaMDIe samanuceTTe, evaM tu samogADhaM kiMcUnaM, purivaDDhaM / eyAvasaraMmi u je NaM paDikkamaMte i vA vaMdaMte i vA sajjhAyaM karate i vA saMcarate i vA paribhamaMte i vA gae i vA Thie i vA baiThThalagge i vA udviyallage i vA teu-kAeNa phusiyallage bhavejjA, se NaM AyaMbilaM / na saMvarejjA, tao cautthaM / annesiM tu jahA joggaM jaheva pAyacchittANaM pavisaMti tahA sa-sattIe tavo-kammaM nANuTThiei tao cauguNaM pAyacchittaM taM eva bIya-diyahe uvaisejjA, jesiM ca NaM vaMdaMtANa vA paDikkamaMtANa vA dIhaM vA majjhAraM vA chidiUNaM gayaM havejjA tesiM ca NaM loya-karaNaM annatthagamanaM taM mAnaM uggaeyAiM na kuvvaMti, tao gaccha bajjhe / je NaM tu taM mahovasagga-sAhagaM uppAigaM dunnimittaM amaMgalAvahaM haviyA, je NaM paDhamaporisIe vA bIya-porisIe vA caMkamaNiyAe parisakkirejjA agAlasannie i vA chaDikaDe i vA se NaM jai cauvviheNaM na saMcarejjA, tao cha8 | diyA thaMDille paDilehie rAo sannaM vosirejjA samAhIe i vA, egAsanagaM gilANassa, annesiM t chaTuM eva / jai NaM diyA na thaMDillaM paccappehiyaM no NaM samAhI saMjamiyA apaccappehie thaMDille apaccuppehiyAe ceva samAhIe rayaNIe sannaM vA kAiyaM vA vosirejjA, egAsanagaM gilANassa, sesANaM duvAlasaM ahA NaM gilANassa micchukkaDaM vA / evaM paDhama, bIya-porisIe vA suttattha-ahijjaNaM mottUNaM je NaM itthI-kahaM vA bhatta-kahaM vA desa-kahaM vA rAya-kahaM vA teNa-kahaM vA gAratthiya-kahaM vA annaM vA asaMbaddhaM roghaTTajjhANodIraNA kahaM patthAvejja vA udIrejja vA kahejja kahAvejja vA, se NaM saMvaccharaM jAva avaMde / aha NaM paDhama-bIya-porisIe jai NaM kayAiM mahayA kAraNa-vaseNaM addha-ghaDigaM ghaDigaM vA sajjhAyaM na kayaM, tattha micchukkaDaM gilANassa, annesiM nivvigaiyaM daDha-nidraM / teNa vA gilANeNa vA jai NaM kahiM ci keNai kAraNeNaM jAeNaM asaiM gIyattha-guruNA aNaNuNNAeNaM sahasA kayAI baiThThapaDikkamaNaM kayaM havejjA, tao mAsaM jAva avaMde cau-mAse jAva muNevvayaM ca / je NaM paDhama-porisIe aNaikkaMtAe taiya-porisIe aikkaMtAe bhattaM vA pAnaM vA paDigAhejja vA paribhujejjA vA, tassa NaM purivaDDhaNaM / ceiehiM avaMdiehiM uvaogaM karejjA, purivaDDhaM / guruNo aMtie na uvaogaM karejjA, cautthaM / akaeNaM uvaogeNaM jaM kiMci paDigAhejjA, cautthaM / avihIe uvaogaM karejjA, khavaNaM / / bhattaTThAe vA pANaTThAe vA bhesajjaTThAe vA sakajjeNa vA guru-kajjeNa vA bAhira-bhUmIe niggacchaMte NaM guruNo pAe uttimaMgeNa saMghaTTettANaM AvassiyaM na karejjA pavisaMte ghaMghasAlAIs NaM vasahI duvAre nisIhiyaM na karejjA, purivaDDhaM / sattaNhaM kAraNa-jAyANaM asaI vasahIe bahiM nigacche, gaccha-bajjho | ego gacche, uvaTThAvaNaM / ajjhayaNaM-7 / cUlikA-1 agIyatthassa gIyatthassa vA saMkaNijjassa vA bhattaM vA pAnaM vA bhesajjaM vA vatthaM vA pattaM vA daMDagaM vA avihIe paDigAhejjA gurUNaM ca na AloejjA taiya-vayassa chedaM, mAsaM jAva avaMde mUNevvayaM ca / dIparatnasAgara saMzodhitaH] [122] [39-mahAnisIha Page #124 -------------------------------------------------------------------------- ________________ bhattaTThAe vA pANaTThAe vA bhesajjaTThAe vA sakajjeNa vA guru-kajjeNa vA paviTTho gAme vA nagare vA rAyahANIe vA tiya- caukka-caccara - parisA - gihe i vA tattha kahaM vA vikahaM vA patthAvejjA, uTThAvaNaM / sovAhaNo parisakkejjA uvaTThANaM / uvAhaNAo na paDigAhejjA, khavaNaM / tArise NaM savihANage uvAhaNAo na paribhuMjejjA, khavaNaM / gao vA Thio vA keNai puTTho niuNaM mahuraM thovaM kajjAvaDiyaM agavviyaM atucchaM niddosaM sayala-janamanAnaMda-kArayaM iha para loga suhAvahaM vayaNaM na bhAsejjA, avaMde / jai NaM nAbhiggahio solasa-dosa - virahiyaM pI sa- sAvajjaM bhAsejjA, uvaTThAvaNaM / bahu bhAse, uvaTThAvaNaM / paDiniyaM bhAse, uvaTThANaM / kasAehiM jijje, avaMde / kasAehiM samuiNNehiM bhuMje rayaNiM vA parivasejjA, mAsaM jAva muNavvae avaMde ya uvaTThANaM ca / parassa vA kassai kasAe samuirejjA darakasAyassa vA kasAya-vuDDhi karejjA mammaM vA kiMci bolejjA, etesuM gaccha-bajjho / pharusaM bhAse, duvAlasaM / kakkasaM bhAse, duvAlasaM / khara-pharusa-kakkasa- niDuramaniTThe bhAse, uvaTThAvaNaM / dubbollaM dei, khamaNaM / kaliM kilikiMcaM kalahaM jhaM jhaM DamaraM vA karejjA, gaccha-bajjho / magAra-jagAraM vA bolle, khamaNaM / bIya-vArAe, avaMde / vahato, saMgha- bajjho / haNato, saMgha-bajjho / evaM khaNaMto bhajaMto lhasaMto lUDaMto jAleMto jAlAveMto payaMto payAveMto etesuM savvesuM pattegaM, saMgha-bajjho / guruM paDisUrejjA annaM vA mayaharAiyaM kahiM ci hIlejjA, gacchAyAraM vA saMghAyAraM vA vaMdana - paDikkamaNamAi maMDalI - dhammaM vA aikkamejjA, avihIe pavvAvejja vA uvaTThAvejja vA, aoggassa vA suttaM vA atthaM vA ubhayaM vA paruvejjA, avihie sArejja vA vArejja vA coejja vA, vihIe vA sAraNavAraNa coyaNaM na karejjA ummagga-paTThiyassa vA jahA vihIe jAva NaM sayala-jana-saNNijjhaM parivADie na bhAsejjA hiyaM bhAsaM sa- pakkha guNAvahaM etesuM savvesuM pattegaM kula-gaNa- saMgha-bajjho / kula-gaNa-saMghabajjhIkayassa NaM accaMta ghora-vIra-tavANuTThAnAbhirayassA vi NaM goyamA ! appehI tamhA kula-gaNa-saMghabajjhIkayassa NaM khaNakhaNa-ddhaghaDiga - ghaDigaddha vA na ciTTheyavvaM ti / appuccuppehie thaMDille uccAraM vA pAsavaNaM vA khellaM vA siMghANaM vA jallaM vA pariTThavejjA nisIyaMto saMDAsage na pamajjejjA, nivvigaiyAyaMbilaM ahakkameNaM / bhaMDa-mattovagaraNa-jAyaM jaM kiMci daMDagAI ThavaMte i vA nikkhivaMte i vA sAharaMte i vA paDisAharaMte i vA giNhaMte i vA paDigiNhaMte i vA avihIe Thavejja vA nikkhivejja vA sAharejja vA paDisAharejja vA giNhejja vA paDigiNhejja vA etesuM asaMsatta-khette, pattegaM cauro AyaMbile / saMsattakhette, uvadvANaM / daMDagaM vA rayaharaNaM vA pAya-pucchaNaM vA aMtarakappagaM vA cola-paTTagaM vA vAsAkappaM vA jAva NaM muhanaMtagaM vA annayaraM kiMci saMjamovagaraNa-jAyaM appaDilehiyaM vA duppaDilehiyaM vA UNAirittaM gaNaNA pamANeNaM vA paribhuMje, khavaNaM savvattha pattegaM / avihIe niyaMsaNuttarIyaM rayaharaNaM daMDagaM vA paribhuMje, cautthaM / sahasA rayaharaNaM khave nikkhivai, uvaTThAvaNaM / aMgaM vA uvaMgaM vA saMbAhAvejjA, khavaNaM / rayaharaNa-susaMghaTTe, cautthaM / pamattassa sahasA muhanaMtagAi kiM ci saMjamovagaraNaM vippanasse, tattha NaM jAva khamoTThAva ajjhayaNaM-7 / cUlikA-1 jogaM gavesaNaM micchukkaDa - vosiraNaM paDigAhaNaM ca / AukAya-teukAyassa NaM saMghaTTaNAI egaMteNaM nisiddhe / jo UNa joie aMtalikkhabiMdu-vArehiM vA Autto vA anAutto vA sahasA phusejjA, tassa NaM pakahiyaM ca evAyaMbilaM / itthINaM aMgAvayavaM kiMci [dIparatnasAgara saMzodhitaH ] [123] [39-mahAnisIha] Page #125 -------------------------------------------------------------------------- ________________ hattheNa vA pAeNa vA daMDageNa vA kara-dhariya-kusaggeNa vA calaNakkheveNa vA saMghaTTe, pAraMciyaM / sesaM puNo vi satthANe pabaMdheNa bhANIhaI / evaM tu AgayaM bhikkhA-kAlaM | eyAvasamhI u goyamA ! je NaM bhikkhU piMDesaNAbhihieNaM vihiNA adIna-manaso / [1383] vajjeMto bIya-harIyAiM pANe ya daga-maTTiyaM / uvavAyaM visamaM khANuM rannA gihavaINaM ca / / [1384] saMkaTThANaM vivajjato, paMca-samiya-ti-gutto goyara-cariyAe pAhuDiyaM na paDiyariyA, tassa NaM cautthaM pAyacchittaM uvaisejjA | jar3a NaM no abhattaTThI ThavaNA-kalesa pavise, khavaNaM / sahasA paDivutthaM paDigAhiyaM takkhaNA na pariTThave niruvaddave thaMDile, khavaNaM / akappaM paDigAhejjA, cautthAi / jahA jogaM kappaM vA paDisehei, uvaTThAvaNaM | goyara-paviTTho kahaM vA vikahaM vA ubhaya-kahaM vA patthAvejja vA udIrejja vA kahejja vA nisAmejja vA, chaTuM | goyara-mAgao ya bhattaM vA pAnaM vA bhesajjaM vA jaM jeNa cittiyaM, jaM jahA ya cittiyaM, jahA ya paDigAhiyaM taM tahA savvaM nAloejjA, purivaDDhaM / iriyAe apaDikkaMtAe bhatta-pANAiyaM AloejjA, parivaDDhaM | sasarakkhehiM pAehiM apamajjiehiM, iriyaM paDikamejjA parimaDDhaM / iriyaM paDikkamiukAmo tinni vArAo calaNagANaM hiTThimabhami-bhAgaM na pamajjejjA, nivviiyaM / kaNNoTThiyAe vA mahanaMtageNa vA vinA iriyaM paDikkame, micchadukkaDaM purimaDDhaM vA / pAhuDiyaM AloittA sajjhAyaM paTThAvittuM tisarAiM dhammomaMgalAiM na kaDDhejjA, cautthaM | dhammo maMgalagehiM ca NaM apayaTTiehiM ceiya-sAhUhiM ca avaMdiehiM pArAvejjA, purivaDDhaM | apArAvieNaM bhattaM vA pAnaM vA bhesajjaM vA paribhuje, cautthaM | guruNo aMtiyaM na pArAvejjA no uvaogaM karejjA no NaM pAhuDiyaM AloejjA na sajjhAyaM paTTAvejjA, etesuM patteyaM uvaTThAvaNaM | guru vi ya jeNaM no uvautte havejjA, se NaM pAraMciyaM / sAhammiyANaM saMvibhAgeNaM aviinneNaM jaM kiMci bhesajjAi paribhaMje, chaTuM | bhaMjaMte i vA parivesaMte i vA pArisADiM karejjA, chaTuM / titta-kaDuya-kasAyaMbila-mahura-lavaNAiM rasAiM AsAyaMte i vA palisAyaMte i vA paribhuje, cautthaM / tesu ceva rasesuM rAgaM gacche, khamaNaM aTThamaM vA / akaeNaM kAusaggeNaM vigaiM paribhuMje, paMcevAyaMbilANi | doNhaM vigaiNaM uDDhaM paribhuMje, paMca nivvigaiyANi / akAraNigo vigaiparibhogaM kajjA , aTThamaM / asanaM vA pAnaM vA bhesajjaM vA gilANassa aiNNANuccariyaM paribhuje, pAraMciyaM / gilANeNaM apaDijAgarieNaM bhuMje, uvaTThAvaNaM savvamavi niya-kattavvaM pariceccANaM gilANa-kattavvaM na karejjA, avaMde / gilANa-kattavvamAlaMbiUNaM niyaya-kattavvaM pamAejjA, avaMde / gilANa-kappaM na uttArejjA, aTThamaM / gilANeNa saddire ega-saddeNAgataM jamAise taM na kujjA, pAraMcie | navaraM jai NaM se gilANe sattha-citte ahA NaM saMnnivAyAdIhiM ubbhAmiya-mAnase havejjA tao jameva gilANeNamAiTTaM taM na kAyavvaM tassa jahAjogaM kAyavvaM na karejjA, saMghabajjho / AhAkamma vA uddesiyaM vA pUikammaM vA mIsa-jAyaM vA ThavaNaM vA pAhur3iyaM vA pAoyaraM vA ajjhayaNaM-7 / cUlikA-1 kIyaM vA pAmiccaM vA pAriyaTTiyaM vA abhihaDaM vA ubbhiNNaM vA mAlohaDaM vA acchejjaM vA anisaTuM vA ajjhoyaraM vA dhAI-duI-nimitteNaM AjIvavaNimaga-tigicchA-koha-mAna-mAyA-lobheNaM pavviM saMthava-pacchAsaMthava vijjA-maMta-cuNNa-joge saMkiya-makkhiya-nikkhitta-pihiya-sAhariya-dAya-gummIsa-apariNaya-litta[dIparatnasAgara saMzodhitaH] [124] [39-mahAnisIha Page #126 -------------------------------------------------------------------------- ________________ chaDDDiya eyAe bAyAlAe sehiM annayara-dosa dUsiyaM AhAraM vA pAnaM vA bhesajjaM vA paribhuMjejjA, savvattha pattegaM jahA-jogaM kameNaM khamaNAyaMbilAdI uvaisejjA / chaNhaM dosehiM kAraNa jAyANamasaI bhuMje, aTThamaM / sadhUma saiMgAlaM-bhuMje, uvaTThAvaNaM / saMjoiya-saMjoiya jIhA lehaDattAe bhuMje, AyaMbila -khavaNaM / saMte bala-vIriya-purisayAra - parakkame aTThami cAuddasI - nANa- paMcamI pajjosavaNAcA cautthaTThama-chaTTe na karejjA, khamaNaM / kappaM nAviyai, cautthaM / kappaM pariTThavejjA, duvAlasaM / pattaga-mattaga-kamaDhagaM vA annayaraM vA bhaMDovagaraNa-jAyaM atippiUNaM sasiNiddhaM vA asasiNiddaM anullehiyaM ThavejjA, cautthaM pattA-baMdhassa gaThio na choDejjA na sohejjA, cautthaM pacchittaM / samuddesa-maMDalIo saMghaTTejjA AyAmaM saMghaTTaM vA samuddesa maMDaliM chiviUNaM daMDA puMchaNagaM na dejjA, nivviiyaM / samuddesa - maMDalI chiviUNaM daMDA-puMchaNagaM ca dAUNaM iriyaM na paDikkamejjA, nivvIiyaM / evaM iriyaM paDikkamittuM divasAvasesiyaM na saMvarejjA, AyAmaM guru-purao na saMvarejjA, purimaDDhaM / avihIe saMvarejjA, AyaMbilaM / saMvarettA NaM ceiya sAhUNaM vaMdanaM na karejjA, purimaDDhaM / kusIlassa vaMdanagaM dejjA, avaMde | eyAvasaramhI u bahira-bhUmIe pANiya-kajjeNaM gaMtUNaM jAvAgame tAva NaM samogADhejjA kiMcUNAhiyaM taiya-porisI / tamavi jAva NaM iriyaM paDikkamittA NaM vihie gamanAgamanaM ca AloiUNaM pattagamattagakamaDhagAiyaM bhaMDovagaraNaM nikkhivai, tAva NaM anUnAhiyA taiya-porisI havejjA / evaM aikkaMtAe taiya-porisIe goyamA ! je NaM bhikkhU uvahiM thaMDilANi vihiNA guru-purao saMdisAvettA pAnagassa ya saMvareUNa kAla-velaM jAva sajjhAyaM na karejjA, tassa NaM chaTuM pAyacchittaM uvaisejjA / evaM ca AgayAe kAla-velAe guru- saMtie uvahiM thaMDile vaMdana - paDikkamaNa-sajjhAya-maMDalIo vasahiM ca paccuppehittANaM samAhI - khairollage ya saMjamiUNaM attaNage uvahiM thaMDille paccuppehittu goyaracariyaM paDikkamiUNaM kAlo goyara cariyA ghosaNaM kAUNaM tao devasiyAiyAra - visohi-nimittaM kAussaggaM karejjA, eesuM pattegaM uvaTThAvaNaM purivaDDhegAsaNagovaTThAvaNaM jahA saMkheNaM neyaM / eyaM kAUNaM kAussaggaM muhanaMtagaM paccuppeheuM vihIe guruNo kitikammaM kAUNaM jaM kiMci katthai sUruggamaM pabhitIe ciTThateNa vA gacchaMteNa vA calaMteNaM vA bhamaMte Na vA saMbharaMte na vA puDhavi-dagaagani-mAruya-vaNassai-hariya-taNa-bIya- puppha-phala- kisalaya-pavAla- kaMdala - bi-ti- cau-paMcidiyANaM saMghaTTaNapariyAvaNa-kilAvaNa-uddavaNaM vA kayaM havejjA, tahA tinhaM guttAdINaM cauNhaM kasAyAdINaM paMcaNhaM mahavvayAdINaM chaNhaM jIva - nikAyA- dINaM sattaNhaM pAna - piMDesaNANaM aTThaNhaM pavayaNa-mAyAdINaM navahaM baMbhacerAdINaM dasa vihassa NaM samaNa - dhammassa-nANa- daMsaNa-carittANaM ca jaM khaMDiyaM jaM virAhiyaM taM niMdiUNaM garahiUNaM AloiUNaM pAyacchittaM ca paDivajjiUNaM egagga mAnase suttatthobhayaM dhaNiyaM bhAvemANe paDikkamaNaM na karejjA uvaTThAvaNaM / ajjhayaNaM-7 / cUlikA-1 evaM tu adaMsaNaM gao sUrio / ceiehiM avaMdiehiM paDikkamejjA, cautthaM / etthaM ca avasaraM viNNeyaM / paDikkamiUNaM vihIe rayaNIe paDhama-jAmaM anUnagaM sajjhAyaM na karejjA, duvAlasaM / paDha porisIe anaikkaMtAe saMthAragaM saMdisAvejjA, chaTuM / asaMdisAvieNaM saMthArageNaM saMthArejjA, cautthaM / [dIparatnasAgara saMzodhitaH ] [125] [39-mahAnisIhaM] Page #127 -------------------------------------------------------------------------- ________________ apaccuppehie thaMDille saMthArei, duvAlasaM / avihIe saMthArejjA, cautthaM / uttara-paTTageNaM vinA saMthArei, cautthaM / douDaM saMthArejjA, cautthaM / kusiraNappayAdI saMthArejjA, sayaM AyaMbilANi / savvassa samaNa-saMghassa sAhammiyANamasAhammiyANaM ca savvasseva jIva-rAsissa savvabhAvabhAvaMtarehi NaM tivihaM tiviheNaM khAmaNa-marisAvaNaM akAUNaM ceiehiM tu avaMdiehiM guru-pAyamUlaM ca uvahI-dehassAsanAdINaM ca sAgAreNaM paccakkhANeNaM akaeNaM kaNNa-vivaresuM ca kappAsa-rUveNaM aTThaiehiM saMthAragamhI ThAejjA, eesuM pattegaM uvaTThAvaNaM / saMthAragamhI u ThAUNamimassa NaM dhamma-sarIrassa guru-pAraMparieNaM samavaladdhehiM ta imehiM paramamaMtakkharehiM dasasu vi disAsu ahi-kari-hari-duTTha-maMta-vANamaMtara-pisAyAdINaM rakkhaM na karejjA, uvaTThANaM | dasasu vi disAsu rakkhaM kAUNaM duvAlasahiM bhAvanAhiM abhAviyAhiM sovejjA, paNuvIsaM AyaMbilANi | ekkaM nidaM soUNaM paDibuddhe iriyaM paDikkamettANaM paDikkamaNaM- kAlaM jAva sajjhAyaM na karejjA, duvAlasaM / pasutte dusumiNaM vA kusumiNaM vA ogAhejA saeNaM, usAseNaM kAussaggaM / rayaNIe chIejja vA khAsejja vA phalahaga-pIDhaga-daMDageNa vA khaDukkagaM pauriyA, khamaNaM / dIyA vA rAo vA hAsa-kheDDa-kaMdappa-nAhavAyaM karejjA , uvaTThAvaNaM / evaM je NaM bhikkhU suttAikkameNaM kAlAikkameNaM AvAsagaM kuvvIyA tassa NaM kAraNigassa micchukkaDaM goyamA! pAyacchittaM uvaisejjA / je ya NaM akAraNige, tesiM tu NaM jahA-jogaM cautthAie uvaese ya / je NaM bhikkha sadde karejjA sadde uvaisejjA sadde gADhAgADha-sadde ya. savvattha paDa-payaM patteyaM savva-paesuM saMbajjhAveyavve | ___evaM je NaM bhikkhU AukAyaM vA teukAyaM vA itthI-sarIrAvayavaM vA saMghaTTejjA no NaM paribhujejjA, se NaM tassa paNuvIsaM AyaMbilaNi uvaisejjA / je u NaM paribhujejjA duraMta-paMta-lakkhaNe adahavve mahA-pAva-kamme pAraMcie / ahA NaM mahA-tavassI havejjA, tao sayariM mAsakhavaNANaM sayariM addha-mAsa-khavaNANaM sayariM dvAlAsANaM sayariM dasamANaM sayariM aTThamANaM sayariM chaTThANaM sayariM cautthANaM sayariM AyaMbilANaM sayariM egaTThANaM sayariM suddhAyAmegAsaNANaM sayariM nivvigaiyANaM jAva NaM anuloma-paDilomeNaM niddisejjA eyaM ca pacchittaM je NaM bhikkhU avisaMte samaNuDhejjA se NaM AsaNNa-purekkhaDe nee | [1385] se bhayavaM ! iNamo sayariM sayariM analoma-paDilomeNaM kevatiya-kAlaM jAva samanuTThihii ? goyamA ! jAva NaM AyAramaMgaM vAejjA | bhayavaM ! uDDhaM pucchA goyamA ! uDDhaM keI samanuDhejjA kei no samanuDhejjA / je NaM samanuDhejjA se NaM vaMde se NaM pujje se NaM dahavve se NaM supasattha sumaMgale sugahiyanAmadhejje tiNhaM pi logANaM vaMdaNijje tti / je NaM tu no samanuTTe, se NaM pAve se NaM mahApAve se NaM mahApAva-pAve se NaM duraMta-paMta-lakkhaNe jAva NaM adahavve tti / [1386] jayA NaM goyamA ! iNamo pacchittasuttaM vocchijjihii tayA NaM caMdAiccA gahArikkhA-tAragANaM satta-ahoratte teyaM no viprejjA | ajjhayaNaM-7 / cUlikA-1 __[1387] imassa NaM vocchede goyamA ! kasiNassa saMjamassa abhAvo, jao NaM savva-pAvaniTThavage ceva pacchitte savvassa NaM tavasaMjamAnuTThANassa pahANamaMge parama-visohI-pae pavayaNassAvi NaM navanIya-sArabhae pannatte / [dIparatnasAgara saMzodhitaH] [126] [39-mahAnisIha Page #128 -------------------------------------------------------------------------- ________________ [1388] iNamo savvamavi pAyacchitte goyamA ! jAvaiyaM ettha saMpiMDiyaM havejjA tAvaiyaM ceva egassa NaM gacchAhivaiNo mayahara-pavattiNIe ya cauguNaM uvaisejjA, jao NaM savvamavi eesiM payaMsiyaM havejjA ahANamime ceva pamAyavasaM gacchejjA, tao annesiM saMte dhI-bala-vIrie suTTutarAgamaccujjamaM havejjA / ahA NaM kiM ci sumahaMtamavi tavAnuTThANamabbhujjamejjA, tA NaM na tArisAe dhamma-saddhAe kiM tu maMducchAhe samaNuTThejjA / bhaggapariNAmassa ya niratthagameva kAya-kese / jamhA eyaM tamhA u acciMtAnaMta-niranubaMdhi - punna- pabbhAreNaM saMjujjamANe vi sAhuNo na saMjujjaMti, evaM ca savvamavi gacchAhivaiyAdINaM doseNeva pavattejjA / eeNaM aTTheNaM evaM pavuccai goyamA jahA NaM gacchAhivaiyAINaM iNamo savvamavi pAyacchittaM jAvaiyaM ettha saMpiMDiyaM havejjA tAvaiyaM ceva cauguNaM uvaisejjA / [1389] se bhayavaM ! je NaM gaNI appamAdI bhavittANaM suyAnusAreNaM jahutta-vihANehiM va sayayaM ahannisaM gacchaM na sAravejjA, tassa kiM pacchittamuvaisejjA ? goyamA ! appauttI pAraMciyaM uvaisejjA / se bhayavaM ! jassa u NaM gaNiNo savva pamAyAlaMbanavippamukkassAvi NaM suyAnusAreNaM jahuttavihANehiM ceva sayayaM ahannisaM gacchaM sAravemANasseva kei tahAvihe duTThasIle na sammaggaM samAyArejjA, tassa vI u kiM pacchittamuvaisejjA ? goyamA ! uvaisejjA / se bhayavaM ke NaM aTTheNaM ? goyamA ! jao NaM teNaM aparikkhiya-guNadose nikkhamAvie havejjA, eeNaM / se bhaya ! kiM taM pAyacchittamuvaisejjA ? goyamA ! je NaM evaM guNakalie gaNI se NaM jayA evaMvihe pAvasIle gacchetivihaM tiviheNaM vosirettANamAya - hiyaM na samanuTThejjA, tayA NaM saMgha - bajjhe-uvaisejjA / se bhayavaM ! jayA NaM gaNiNA gacche tiviheNaM vosirie havejjA tayA NaM te gacche AdarejjA, goyamA! jai saMvigge bhavittANaM jahuttaM pacchittamanucarittANa annassa gacchAhivaiNo uvasaMpajjittANaM sammaggamanusarejjA tao NaM AyarejjA / ahA NaM sacchaMdattAe taheva ciTThe, na u NaM cauvvihassA vi samaNa - saMghassa bajjhaM, taM gacchaM no AyarejjA | [1390] se bhayavaM ! jayA NaM se sIse jahutta - saMjama-kiriyAe pavaTTaMti tahAvihe ya keI kugurU tesiM dikkhaM parUvejjA tayA NaM sIsA kiM samanuTThejjA ? goyamA ! ghora - vIra - tava - saMjame, se bhayavaM ! kahaM ? goyamA ! anna gacche pavisittANaM / se bhayavaM ! jayA NaM tassa saMtieNaM sirigAreNaM vimhi samANe anna-gacchesuM pavesameva na labhejjA tayA NaM kiM kuvvijjA ? goyamA ! savva-payArehiM NaM taM tassa saMtiyaM siriyAraM phusAvejjA, se bhayavaM ! keNaM payAreNaM taM tassa saMtiyaM siriyAraM savva-payArehi NaM phusiyaM havejjA ? goyamA! akkharesuM, se bhayavaM! kiM nAme te akkhare ? goyamA ! jahA NaM appaDiggAhI kAlakAlaMtaresuM pi ahaM imassa sIsANaM vA sIsiNIgANaM vA / se bhayavaM ! jayA NaM evaMvihe akkhare na ppayAdI, goyamA ! jayA NaM evaMvihe akkhare na ppayAdI tayA NaM Asanna - pAvayaNINaM pakahittANaM cautthAdIhiM samakkamittANaM akkhare dAvejjA | se bhayavaM! jayA NaM eeNaM payAreNaM se NaM kuguru akkhare na padejjA tayA NaM kiM kujjA ? goyamA! jayA NaM eeNaM payAreNaM se NaM kugurU akkhare na padejjA, tayA NaM saMgha-bajjhe uvaisejjA | se ajjhayaNaM-7 / cUlikA-1 bhayavaM! keNaM aTTheNaM evaM vaccai ? goyamA ! suduppayahe iNamo mahA-moha-pAse geha-pAse tameva vippahittANaM anega sArIraga-mano- samuttha-cau-gai-saMsAra- dukkha-bhaya-bhIe-kaha-kahAdI- moha-micchattAdINaM khaova[dIparatnasAgara saMzodhitaH] [39-mahAnisaha] [127] Page #129 -------------------------------------------------------------------------- ________________ sameNaM sammaggaM samovalabhittANaM nivvinna-kAma-bhoge niraNubaMdhe punnamahijje taM ca tava-saMjamAnuTThANeNaM tasseva tava-saMjama kiriyAe jAva NaM gurU sayameva vigghaM payare ahA NaM parehiM kArave kIramANe vA samanuvekkhe sapakkheNa vA parapakkheNaM vA tAva NaM tassa mahAnubhAgassa sAhuNo saMtiyaM vijjamANamavi dhamma-vIriyaM paNasse | jAva NaM dhamma-vIriyaM paNasse tAva NaM je puNNa-bhAge Asanna-purakkhaDe ceva so paNasse / jai NaM no samaNa liMgaM vippajahe / tAhe je evaM guNovavee se NaM taM gacchamujjhiya anna gacchaM samappayAi / tatthavi jAva NaM saMpavesaM na labhe tAva NaM kayAi u na avihIe pANe payahejjA kayAi u na micchattabhAvaM gacchiya para-pAsaMDaM AsaejjA kayAi u na tArAisaMgahaM kAUNaM agAra-vAse pavisejjA | ahA NaM se tAhe mahAtavassI bhavettANaM puNo atavassI houNaM para-kammakare havejjA, jAva NaM eyAiM na havaMti tAva NaM egateNaM vuDDhaM gacche micchattatame, jAva NaM micchatta-tamaMdhI-kae-bahujana-nivahe dukkheNaM samanuDhejjA / doggai-nivArae sokkha-paraMparakArae ahiMsA lakkhaNasamaNa-dhamme / jAva NaM eyAiM bhavaMti tAva NaM titthasseva vocchittI jAva NaM titthasseva vocchittI tAva NaM sudUra-vavahie parama-pae jAva NaM sudUra-vavahie parama-pae tAva NaM accaMta sudukkhie ceva bhavvasattasaMghAe puNo caugaIe saMsarejjA eeNaM aTeNaM evaM vuccai goyamA ! jahA NaM je NaM eeNeva payAreNaM kuguru akkhare no paejjA se NaM saMgha-vajjhe uvaisejjA / __ [1391] se bhayavaM kevatieNaM kAleNaM ihe kugurU bhavIhaMti ? goyamA ! io ya addha-terasaNhaM vAsa sayANaM sAiregANaM samaikkaMtANaM parao bhavIsuM / se bhayavaM ! ke NaM aTeNaM ? goyama ! takkAlaM iDDhirasa-sAya gArava saMgae mamIkAra-ahaMkAraggIe aMto saMpajjalaMta-boMdI ahamahaM ti kaya-mAnase amuNiyasamaya-sabbhAve gaNI bhavIsuM, eeNaM aTeNaM / se bhayavaM ! kiM savve vI evaMvihe takkAlaM gaNI bhavIsuM ? goyamA egaMteNaM no savve / ke I puNa duraMta-paMta-lakkhaNe adahavve NaM egAe jananIe jamaga-samagaM pasUe nimmere pAva-sIle dujjAya-jamme surodda-payaMDAbhiggahiya-dUra-mahAmicchadiTThI bhaviMsu / se bhayavaM ! kahaM te samuvalakkhejjA ? goyamA ! ussuttummagga-vattaNuddisaNa-anumai-paccaeNa vA | - [1392] se bhayavaM! je NaM gaNI kiMci AvassagaM pamAejjA? goyamA! je NaM gaNI akAraNige kiMci khaNamegamavi pamAe, se NaM avaMde uvadisejjA / je u NaM tu sumahA kAraNige vi saMte gaNI khaNamegamavI na kiMci niyayAvassagaM pamAe se NaM vaMde pae dadvve jAva NaM siddhe baddhe pAra khINaTThakammamale nIrae uvaisejjA | sesaM tu mahayA pabaMdheNa sa-hANe ceva bhANihii / [1393] evaM pacchittavihiM soUNANuhratI adIna-mano / jujai ya jahA-thAmaM je se ArAhage bhaNie / / [1394] jala-jalaNa-duTTha-sAvaya cora-nariMdAhi-jogiNINa bhae / taha bhUya-jakkharakkhassa khuddapisAyANa mArINaM / / [1395] kali-kalae viggha-rohaga kaMtArADai-samadda-majjhe vA / ducciMtiya avasauNe saMbhariyavvA imA vijjA / / ajjhayaNaM-7 / cUlikA-1 ra-gae [1396] pa a a e ha im, ja a N a m d a N u u a m gh a Na i u m m e dIparatnasAgara saMzodhitaH] [128] [39-mahAnisIha 39-mahAnisIho Page #130 -------------------------------------------------------------------------- ________________ h im t i v ik k a m u N A ha I ha im p a v v a N A bha u ha i a e ha a r 3 bha u e ha im m aha 3 s 3 3 a Na u, m attha a i da e 3 a N am t u e ha im a t th a s i k kh a N a m dh em p p i s s a m / [1] pAehiM jaNadaNuM jaMgha niummehiM tivikkama / nAhihiM pavvanAbhu hiyae haru bhuehiM mahusUdaNu / matthai deu anaMtu ehiM attha sikkhaNaM dheppissaM / / tao eyAe pavara-vijjAe vihIe attANagaM samahimaMtiUNa ime ya sattakkhare uttamaMgobhaya-khaMdha-kucchI calaNatalesu nasejjA taM, jahA- a u m [oM] u ttamaMge k u [ku] vAmakhaMdha-gIvAe ra u [ru] vAma kucchIe k u [ku] vAma calaNayale la e [le] dAhiNa calaNayale [s v a A svA] dAhiNa-kucchIe h a a- [hA] dAhiNa-khaMdha-gIvAe | [1397] dusumiNa dunnimitte gaha-pIDuvasagga mAri-riTTha-bhae / vAsAsaNivijjUe vAyArI mahAjana-virohe / / [1398] jaM catthi bhayaM loge taM savvaM niddale imAe vijjAe | saNhaDhe maMgalayare riddhiyare pAvahare sayalavarakkhayasokkhadAI / kAumime pacchitte jai na tu NaM tabbhave sijjhe / / [1399] tA lahiUNa vimANagaI sukuluppattiM duyaM ca puNo bohiM / sokkha paraMparaeNaM sijjhe kammaTuM baMdharayamalavimukke / / goyamo tti bemi [1400] se bhayavaM ! kimeyANumettameva pacchittaM-vihANaM jeNevamAise ? goyamA ! eya sAmaNNeNaM duvAlasaNha-kAla-mAsANaM paidina-mahannisAnusamayaM pANovaramaM jAva sa-bAla vuDDha-sehamayaharAyariya-mAINaM tahA ya apaDivAi-mahovahi-manapajjavanANI chaumattha-titthayarANaM egaMteNaM abbhuTThANArihAvassagasaMbaMdheyaM ceva sAmaNNeNaM pacchittaM samAiDaM no NaM eyANumettameva pacchittaM / se bhayavaM ! kiM apaDivAi-mahovahI-mana-pajjavanANI chaumattha-vIyarAge ya sayalAvassage samaNuTThIyA ? goyamA ! samaNuTThIyA, na kevalaM samaNuTThIyA jamaga-samagamevAnavarayamaNuTThIyA / se bhayavaM ! kahaM ? goyamA! aciMta-bala-vIriya-ddhi-nANAisaya-sattI-sAmattheNaM / se bhayavaM! ke NaM aTeNaM te samaNuTThIyA ? goyamA ! mA NaM ussuttummaggapavattaNaM me bhavau tti kAUNaM / [1401] se bhayavaM kiM taM savisesaM pAyacchittaM jAva NaM vayAsi ? goyamA ! vAsArattiyaM paMthagAmiyaM vasahi pAribhogiyaM gacchAyAramaikkamaNaM saMghAyAramaikkamaNaM guttI-bheya-payaraNaM satta-maMDalIdhammAikkamaNaM agIyatthaM gaccha-payANa-jAyaM kusIla-saMbhogajaM avihIe pavvajjA-dANovaTThAvaNA jAyaM aoggassa suttatthobhayapannavaNajAyaM aNAyayaNekka-khaNa-virattaNA-jAyaM devasiyaM rAiyaM pakkhiyaM mAsiyaM cAummAsiyaM saMvacchariyaM ehiyaM pAraloiyaM mUla-guNa-virAhaNaM uttara-guNa-virAhaNaM AbhogAnAbhogayaM AuTTipamAya-dappa-kappiyaM vaya-samaNa-dhamma-saMjama-tava-niyama-kasAya-daMDa-guttIyaM maya-bhaya-gArava-iMdiyajaM vasaNAyaMka-rodda-dRjjhANa rAga-dosa-moha-micchatta-duTTha-kUra-jjhavasAya-samutthaM mamattaM-mucchA-pariggahAraMbhajaM ajjhayaNaM-7 / cUlikA-1 asamiitta-paTThI-maMsAsitta dhamma-tarAya-saMtAvvvevagAsamA-hANappAyagaM saMkhAIyA AsAyaNA-annayarA AsA dIparatnasAgara saMzodhitaH] [129] [39-mahAnisIha Page #131 -------------------------------------------------------------------------- ________________ yaNayaM pANavaha-samutthaM musAvAya-samutthaM adattAdAna-gahaNa-samutthaM mehuNAsevaNA-samutthaM pariggaha-karaNasamutthaM rAi-bhoyaNa-samutthaM mAnasiyaM vAiyaM kAiyaM asaMjama-karaNa-kAravaNaanumai-samutthaM jAva NaM nANadaMsaNa-cArittAyAra-samutthaM kiM bahuNA jAlaiyAiM ti-gAla-citi-vaMdANAdao pAyacchitta-ThANAiM pannattAiM tAvaiyaM ca puNo viseseNaM goyamA! asaMkheyahA pannavijjati / evaM saMghArejjA jahA NaM goyamA pAyacchitta-suttassa NaM saMkhejjAo nijjuttIo saMkhejjAo saMgahaNIo saMkhijjAiM anuyoga-dArAiM saMkhejje akkhare anaMte pajjave jAva NaM daMsijjaMti uvadaMsijjati AghavijjaMti pannavijjaMti parUvijjaMti kAlAbhiggahattAe davvAbhiggahattAe khettAbhiggahattAe bhAvAbhiggaha-ttAe jAva NaM AnupuvvIe anAnupuvvIe jahA-jogaM guNa-dvANesuM, ti bemi | [1402] se bhayavaM! erise pacchitta-bAhulle se bhayavaM ! erise pacchitta-saMghaTTe se bhayavaM ! erise pacchitta saMgahaNe atthi keI je NaM AloettANaM niMdittANaM garahittANaM jAva NaM ahArihaM tavokammaM pAyacchittamanucarittANaM sAmannamArAhejjA pavayaNamArAhejjA ANaM ArAhejjA jAva NaM AyahiyaTThayAe uvasaMpajjittANaM sakajjaM tamaDheM ArAhejjA goyamA! NaM cauvvihaM AloyaNaM viMdA taM-jahA-nAmAloyaNaM ThavaNAloyaNaM davvAloyaNaM bhAvAloyaNaM ete cauro vi pae anegahA vi uppAijjaMti / tattha tAva samAseNaM nAmAloyaNaM nAmametteNa ThavaNAloyaNaM potthayAisu-mAlihiyaM davvAloyaNaM nAma jaM AloettANaM-asaDhabhAvattAe jahovaiTuM pAyacchittaM nANaciTThe | ete tao vi pae egate NaM goyamA ! apasatthe, je ya NaM se cautthe pae bhAvAloyaNaM nAma te Na ta goyamA ! AloettANaM niMdittANaM garahittANaM pAyacchittamanucarittANaM jAva NaM Aya-hiyaTThAe uvasaMpajjittANaM sa kajjuttamaDheM ArAhejjA / se bhayavaM! kayare NaM se cautthe pae ? goyamA ! bhAvAloyaNaM, se bhayavaM kiM taM bhAvAloyaNaM ? goyamA! je NaM bhikkhU-erisa-saMvega-veragga-gae sIla-tava-dAna-bhAvana-cau-khaMdha-susamaNa-dhammArAhaNekkaMta-rasie maya-bhaya-gAravAdIhiM accaMta-vippamukke savva-bhAva-bhAvaMtarehiM NaM nIsalle AloittANaM visohipayaM paDigAhittANaM taha tti samanuTThIyA savvuttamaM saMjama-kiriyaM samanupAlejjA [taM jahA] :- | [1403] kayAiM pAvAiM imAiM jehiM aTThI na bajjhae | tesiM titthayaravayaNehiM suddhI amhANa kIrau / / [1404] pariciccANaM tayaM kammaM ghora-saMsAra-dukkhadaM / mano-vaya-kAya-kiriyAhiM sIlabhAraM dharemi ahaM / / [1405] jaha jANai savvannU kevalI titthaMkare / Ayarie cAritaDDhe uvajjhAe ya susAlo / / [1406] jaha paMca-loyapAle ya sattAdhamme ya jANae | tahAssloemi haM savvaM tilamattaM pi Na nihvavaM / / [1407] tattheva jaM pAyacchittaM girivaraguruyaM pi Avae | tamanuccaremi de suddhiM jaha pAve jhatti vilijjae || [1408] mariUNaM naraya-tiriesuM kuMbhIpAesu katthaI / katthai karavatta-jaMtehiM katthai bhinno hu sUlie || ajjhayaNaM-7 / cUlikA-1 | [1409] ghasaNaM gholaNaM kahimmi katthaI cheyaNa-bheyaNaM / dIparatnasAgara saMzodhitaH] [130] [39-mahAnisIha Page #132 -------------------------------------------------------------------------- ________________ baMdhanaM laMghanaM kahimmi katthai damaNa-maMkaNaM / / [1410] natthaNaM vAhaNaM kahimmi katthaI vahana-tAlaNaM / guru-bhArakkamaNaM kahiMci katthai jamalAra-viMdhaNaM / / [1411] ura-paTTi-aTThi-kaDi-bhaMgaM para-vaso taNhaM-chuhaM / saMtAvuvvega-dAridaM visahIhAmi puNo vi haM / / [1412] tA ihaiM ceva savvaM pi niya-duccariyaM jaha-TThiyaM / AloettA niMdittA garahittA pAcchittaM carittu NaM / / [1413] niddahemi pAvayaM kammaM jhatti saMsAra-dukkhayaM / abbhudvittA tavaM ghoraM-dhIra-vIra-parakkama / / [1414] accattaM-kaDayaDaM kahUM dukkaraM duranuccaraM / ugguggayaraM jinAbhihiyaM sayala-kallANa-kAraNaM / / [1415] pAyacchitta-nimitteNa pANa-saMghAra-kArayaM / AyareNaM taM tavaM carimo jeNubbhe sokkhaI taNuM || [1416] kasAe vihalI kaTTa iMdie paMca-niggahaM / mano vaI kAya-daMDANaM niggahaM dhaNiyamArabhaM / / [1417 Asava-dAre nirubhittA catta-maya-macchara-amariso / gaya-rAga-dosa-moho haM nisaMgo nippariggaho / / [1418] nimmamo nirahaMkAro sarIre accaMta-nippiho / mahavvayAI pAlemi niraiyArAI nicchio / / [1419] haMdI hA ahanno haM pAvo pAva-matI ahaM / pAviTTho pAva-kammo haM pAvAhamAyaro ahaM / / [1420] kusIlo bhaTTa-cArittI bhillasUNovamo ahaM / cilAto nikkivo pAvI kUra-kammIha nigghiNo / / [1421] iNamo dallabhaM labhiuM sAmaNNaM nANaM-daMsaNaM / cArittaM vA virAhettA anAloiya niMdiyA / garahiya akaya-pacchitto vAvajjaMto jai ahaM / / [1422] tA nicchayaM anuttAre ghore saMsAra-sAgare / nibbaDDo bhava-koDIhiM samattaraMto na vA paNo || [1423] tA jA jarA na pIDei vAhI jAva na kei me | jAviMdiyAI- na hAyaMti tAva dhamma carettuM haM / / [1424] niddahamaireNa pAvAiM niMdiuM garahiu~ ciraM / pAyacchittaM carittANaM nikkalaMko bhavAmi haM / / [1425] nikkalusa-nikkalaMkANaM suddha-bhAvANa goyamA ajjhayaNaM-7 / cUlikA-1 taM no naTuM jayaM gahiyaM sudUrAmavi parivalitt NaM / / [dIparatnasAgara saMzodhitaH] [131] [39-mahAnisIha Page #133 -------------------------------------------------------------------------- ________________ [1426] evamAloyaNaM dAuM pAyacchittaM carettu NaM / kali-kalusa-kamma-mala-mukke jai no sijjhejja takkhaNaM / / [1427] tA vae deva-logamhi niccujjoe sayaM pahe / deva-duMduhi-nigghose accharA-saya-saMkule / / [1428] tao cuyA ihAgaMtu sukuluppattiM labhettu NaM / nivviNNa-kAma-bhogA ya tavaM kAuM mayA puNo || [1429] anuttara-vimAnesuM nivasiUnehamAgayA / havaMti dhamma-titthayarA sayala-telokka-baMdhavA / / [1430] esa goyama ! viNNee spasatthe cautthe pae / bhAvAloyaNaM nAma akkhaya-sivasokkha-dAyago tti bemi / / [1431] se bhayavaM erisaM pappA visohiM uttamaM varaM / je pamAyA puNo asaI katthai cukke khalejja vA / / [1432] tassa kiM taM visohi-payaM suvisuddhaM ceva likkhae | uyAha no samullikkhe ? saMsayameyaM viyAgare / / [1433] goyamA! niMdiuM garahi sudUraM pAyacchittaM carettu NaM / nikkhAriya-vatthAmivAe khaMpaNaM jo na rakkhae || [1434] so surabhigaMdha-gabbhiNa gaMdhodaya-vimala-nimmala-pavitte / majjiya-khIra-samudde gaDDAe jar3a paDai / / [1435] tA puNa tassa sAmaggI savva-kamma-khayaMkarA | aha hojja deva-joggA asuI-gaMdhaM khu duddharisaM / / [1436] evaM kaya-pacchitte je NaM chajjIva-kAya-vaya-niyamaM / daMsaNa-nANa-carittaM sIlaMge vA tavaMge vA / / [1437] koheNa va mANeNa va mAyA lobha-kasAya-doseNaM / rAgeNa paoseNa va annANa-moha-micchatta-hAseNa vA vi / / [1438] [bhaeNaM kaMdappA dappeNa] / eehiM ya annehiM ya gAravamAlaMbaNehiM jo khaMDe / so savvaTTha-vimANA ghalle appANagaM nirae khive / / [1439] se bhayavaM ! kiM AyA saMrakkheyavve uyAha chajjIva-nikAya-mAi saMjamaM saMrakkhevvaM ? goyamA ! je NaM chakkAyAi-saMjamaM saMrakkhe se NaM anaMta-dakkha-payAyagAo doggaDa-gamanAo a saMrakkhe, tamhA u chakkAyAiM saMjamameva rakkheyavvaM hoi / [1440] se bhayavaM ! kevatie asaMjamaTThANe pannatte ? goyamA ! anege asaMjamaTThANe pannatte jAva NaM kAyAsaMjamaTThANe | se bhayavaM ! kayareNaM se kAyA saMjamaTThANe ? goyamA ! kAyA saMjamaTThANe anegahA pannatte [taMjahA] :ajjhayaNaM-7 / cUlikA-1 ve-dagAgani-vAU-vaNapphatI taha tasANa vivihANaM / dIparatnasAgara saMzodhitaH] [132] [39-mahAnisIha Page #134 -------------------------------------------------------------------------- ________________ hattheNa vi pharisaNayaM vajjejjA jAvajIvaM pi / / [1342] sI-uNha-khArakhitte aggI loNUsa aMbile he / puDhavAdINa-paroppara khayaMkare bajjha satthe / / [1443] NhANummaddaNakhobhaNa- hatthaM-guli - akkhi- soya karaNeNaM / AvIyaMte anaMte AU jIve khayaM jaMti // [1444] saMdhukkaNa-jalaguNajjAlaNeNa ujjoya karaNa-mAdIhiM / vIyaNa-phUmaNa-ubbhAvaNehiM sihi jIva-saMghAyaM / / [1445] jAi - khayaM anne vi ya chajjIva- nikAyamaigae jIve / jo suio vihu saMbhakkhar3a dasa - disANaM ca / / [1446] vIyaNaga-tAliyaMTaya cAmara - ukkheva - hattha-tAlehiM / dhovaNa-DevaNa-laMghaNa UsAsAIhiM vAUNaM / / [1447] aMkUra-kuhara-kisalaya pavAla- puppha-phala-kaMdalAINaM / hattha-phariseNa bahave jaMti khayaM vaNapphatI - jIve / / [1448] gamanAgamana-nisIyaNa suyaNuTThaNa anuvauttaya-pamatto / viyaliMdi - bi-ti-ca-paMceMdiyANa goyama ! khayaM niyamA || [1449] pANAivAya-viraI siva-phalayA geNhiUNa tA dhImaM / maraNAvayammi patte marejja virai na khaMDejjA / / [1450] aliya-vayaNassa viraI sAvajjaM saccamavi na bhAsejjA / para- davva-haraNa-viraiM karejja dinne vi mA lobhaM || [1451] dharaNaM duddhara-baMbhavayassa kAuM pariggahaccAyaM / rAtI - bhoyaNa-viratI paMcediya niggahaM vihiNA || [ 1452] anne ya koha- mANA rAga-ddose ya AloyaNaM dAUM / mamakAra-ahaMkAe payahiyavve payatteNaM || [1453] jaha tava-saMjama- sajjhAya- jjhANamAIsu suddha-bhAvehiM / ujjayivvaM goyama ! vijjulayA-caMcale jIe || [1454 ] kiM hu ? goyamA ! etthaM dAUNaM AloyaNaM / puDhavIkAyaM virAhijjA kattha gaMtuM sa sujjhihI [1455] kiM bahunA ? goyamA ! etthaM dAUNaM AloyaNaM / bAhira-pANaM tahiM jamme jo pie kattha sujjhihI [1456] kiM bahunA ? goyamA ! etthaM dAUNaM AloyaNaM / uNhavai jAlAi jAo phusio vA kattha sujjhihI [1457]kiM bahunA ? goyamA ! etthaM dAUNaM AloyaNaM / vAukAyaM udIrejjA katthaM gaMtuM sa sujjhihI ajjhayaNaM-7 / cUlikA-1 [1458] kiM bahunA ? goyamA ! etthaM dAuNaM AloyaNaM / [133] [ dIparatnasAgara saMzodhitaH ] ? / / ? / / ? / / ? / / [39-mahAnisIhaM] Page #135 -------------------------------------------------------------------------- ________________ jo hariya-taNaM pupphaM vA pharise katthaM sa sujjhihI [1459] kiM ? goyamA ! etthaM dAUNaM AloyaNaM / akkamaI bIya-kAyaM jo katthaM gaMtu sa sujjhihI [1460] kiM bahunA ? goyamA ! etthaM dAUNaM AloyaNaM / viyaliMdI-bi-ti-cau-paMcediya pariyAvejo kattha sa sujjhihI [1461] kiMbahunA ? goyamA ! etthaM dAUNaM AloyaNaM / chakkAe jo na rakkhejjA suhume kattha sa sujjhihI [1462] kiM bahunA ? goyamA ! etthaM dAUNaM AloyaNaM / tasa thAvare jo na rakkhe katthaM gaMtuM sa sujjhihI [1463] Aloiya-niMdaya-garahio vi kaya-pAyacchitta-nIsallo / uttama ThANammi Thio puDhavAraMbhaM pariharejjA / / [1464] Aloiya-niMdiya garahio vi kaya- pAyacchitta - nIsallo / uttama ThANammi Thio joIe mA phusAvejjA / / [1465] Aloiya-niMdiya-garahio vi kaya- pAyacchitta saMviggo / uttama ThANammi Thio mA viyAvejja attANaM / / [1466] Aloiya-niMdiya-garahio vi kaya pAyacchittaM saMviggo | chinnaM pi taNaM hariyaM asaI managaM mA phari / / [1467] Aloiya-niMdiya-garahio vi kaya pAyacchittaM saMviggo | uttama ThANammi Thio jAvajjIvaM pi etesiM // ajjhayaNaM-7 / cUlikA-1 [1475] Aloiya-niMdiya-garahio vi kaya-pAyacchitta nIsallo [134] ? / / [ dIparatnasAgara saMzodhitaH ] ? / / ? / / [1468] beiMdiya-teiMdiya cauro paMceMdiyANa jIvANaM / saMghaTTaNa-pariyAvaNa kilAvaNoddavaNa mA kAsI / / [1469] Aloiya-niMdiya-garahio vi kaya- pAyacchitta saMviggo | uttama ThANammi Thio sAvajjaM mA bhaNijjAsu || [1470] Aloiya-niMdiya-garahio vi kaya- pAyacchitta saMviggo / loyaTTheNa vi bhUI gahiyA gihi ukkhiviu dinnA || [1471] Aloiya-niMdiya-garahio vi kaya- pAyacchitta saMviggo | jo itthaM saMlavejjA goyamA ! kattha sa sujjhihI / / [1472] Aloiya-niMdiya-garahio vi kaya- pAyacchitta nIsallo coddasa-dhammuvagaraNaM uDDhaM mA pariggahaM kujjA / / ! natthi / / [1473] tesiM pi nimmamatto amucchio agaDhio daDhaM haviyA / aha kujjA u mamattaM tA suddhI goyamA [1474] kiM bahunA ? goyamA ! ettha dAUNa AloyaNaM / rayaNIe Avie pANaM kattha gaMtuM sa sujjhihI ? / / ? / / ? / / [39-mahAnisIhaM] Page #136 -------------------------------------------------------------------------- ________________ chAikkame na rakkhe jo kattha suddhiM labhejja so / [1476] appasatthe ya je bhAve pariNAme ya dAruNe / pANAivAyassa veramaNe esa paDhame aikkame || [1477]tivva-rAgA ya jA bhAsA niDura-khara pharusa-kakkasA / musAvAyassa veramaNe esa bIe aikkame / / [1478] uggahaM ajAittA aciyattammi avaggahe / adattAdAnassa veramaNe esa taie aikkame || [1479] saddA rUvA rasA gaMdhA phAsANaM paviyAraNe / mehuNassa veramaNe esa cauttha a ikkame / / [1480] icchA mucchA ya gehI ya kaMkhA lobhe ya dAruNe / pariggahassa veramaNe paMcamage sAikkame || [1481] aimittAhArahoittA sUra - khettammi saMkire / rAI- bhoyaNassa veramaNe esa chaTThe aikkame || [1482] Aloiya-niMdiya-garahio vi kaya- pAyacchitta nIsallo / jayaNaM ayANamANo bhava-saMsAre bhame jahA susaDho || [1483] bhayavaM ! ko uNa so susaDho ? kayarA vA sA jayaNA ? jaM ajANamANassa NaM tassa Aloiya-niMdiya garahio vi kaya-pAyacchittassA vi saMsAraM no viniTThiyaM ? goyamA ! jayaNA nAma aTThArasaNhaM sIlaMga sahassANaM sattarassa - vihassa NaM saMjamassa coddasahaM bhUya-gAmANaM terasahaM kiriyA - ThANANaM sabajjhabbhaMtarassa NaM duvAlasa-vihassa NaM tavoNuTThANassa duvAlasANaM, bhikkhU paDimANaM dasavihassaNaM samaNadhammassa navaNhaM ceva baMbhaguttINaM aTThaNhaM tu pavayaNa-mAINaM sattaNhaM ceva pAnapiMDesaNANaM chaNhaM tu jIvanikAyANaM paMcaNhaM tu mahavvayANaM tiNhaM tu ceva guttINaM / jAva NaM tiNhameva sammaddaMsaNa - nANa-carittANaM tiNhaM tu bhikkhU kaMtAra- dubbhikkhAyaMkAIsu NaM sumahAsamuppannesu aMtomuhuttAvasesa kaMThaggaya-pANesuM pi NaM manasA vi u khaMDaNaM virAhaNaM na karejja na kAravejjA na samaNujANejjA jAva NaM nArabhejjA na samArabhejjA jAvajjIvAe tti / se NaM jaNA bhatte, seNaM jayA dhuve, se NaM jayaNAe dakkhe, se NaM jayaNAe - viyANe, ti / goyamA sadas u NaM mahatI saMkahA parama - vimhaya jananI ya / * sattamaM ajjhayaNaM - [ padamA cliyaa| samattaM . * aTThamaM ajjhayaNaM-biiyA cUliyA * [1484] se bhayavaM! keNaM aTTheNaM evaM vuccai ? te NaM kAle NaM te NaM samaeNaM susaDhanAmadhejje anagAre habhUyavaM / teNaM ca egegassa NaM pakkhassaMto pabhUya-TThANio AloyaNAo vidinnAo sumahaMtAI ca / accaMta-ghora-sudukkarAiM pAyacchittANaM samaNucinnAI / tahA vi teNaM viraeNaM visohipayaM na samuvaladdhaM ti eteNaM adveNaM evaM vuccai | ajjhayaNaM-8 / cUlikA-2 se bhayavaM! kerisA u NaM tassa susaDhassa vattavvayA ? goyamA ! atthi ihaM ceva bhArahevAse [135] [39-mahAnisIha] [ dIparatnasAgara saMzodhitaH ] Page #137 -------------------------------------------------------------------------- ________________ avaMtI nAma janavao, tattha ya saMbukke nAma kheDage / taMmi ya jammadaridde nimmere nikkive kiviNe niranukaMpe aikUre nikkaluNe nittiMse rodde caMDarodde payaMDa-daMDe pAve abhiggahiya-micchAdiTThI anuccariyanAmadhejje sujjasive nAma dhijjAI ahesi / tassa ya dhUyA sujjasirI | sA ya aparituliya sayalatiyaNa-nara-nArigaNA lAvaNNa-kaMti-ditti-rUva-sohaggAisaeNaM anovamA attagA, tIe annabhavaMtarammi iNamo hiyaeNa ducciMtiyaM ahesi jahA NaM sohaNaM havejjA jai NaM imassa bAlagassa mAyA vAvajje, tao majjha asavakkaM bhave / eso ya bAlago dujjIvio bhavai, tAhe majjha suyassa ya rAyalacchI pariNamejja tti, takkamma-doseNaM tu jAyamettAe ceva paMcattamuvagayA jananI / tao goyamA ! te NaM sujjhasiveNaM mahayA kileseNaM chaMdamArAhamANeNaM bahUNaM ahinava-pasUyajuvatINaM dharAdhariM thannaM pAUNaM jIvAviyA sA bAliyA / ahannayA jAva NaM bAla-bhAvamuttinnA sA sujjasirI tAva NaM AgayaM amAyA-puttaM mahAroravaM duvAlasa-saMvacchariyaM dubhikkhaM ti, jAva NaM pheTTApheTTIe jAumAraddhe sayale vi NaM janasamUhe / ahaNNayA bahu-divasa-khuhatteNaM visAyamuvagaeNaM tena ciMtiyaM jahA- kimeyaM vAvAiUNaM samuddisAmi kiM vA NaM imIe poggalaM vikkiNiUNaM ceva annaM kiMcivi vaNimaggAo paDigAhittANaM pANavittiM karemi ? no NaM anne kei jIva-saMdhAraNovAe saMpayaM me havejja tti, ahavA haddhI hA hA na juttamiNaM ti, kiMtu jIvamANiM ceva vikkiNAmi tti, ciMtiUNaM vikkiyA sujjasirI mahA-riddhI-juyassa coddasa-vijjA-DhANa-pAragayassa NaM mAhaNa-goviMdassa gehe | tao bahu-janehiM dhi-ddhI saddovahao taM desaM pariciccANaM gao anna-desaMtaMra sujjasivo, tatthA vi NaM payaTTo so, ityeva viNNANe, jAva NaM annesi kannagAo avaharittANaM avaharittANaM anattha vikkaNiUNaM cAmeliyaM sujjasiveNa bahuM daviNa-jAyaM | eyAvasarammi u samaikkaMte sAirege aTTha-saMvacchare dubbhikkhassa jAva NaM viyaliyamasesavihavaM tassAvi NaM goviMda-mAhaNassa / taM ca viyANiUNaM visAyamavagaeNaM ciMtiyaM goyamA ! te NaM goviMdamAhaNeNaM jahA NaM hohI saMghArakAlaM majjha kuTuMbassa, nAhaM visIyamANe baMdhave khaNaddhamavi dahaNaM sakkuNomi / tA kiM kAyavvaM saMpayamamhehiM ? ti, ciMtiyamANasseva AgayA goulAhivaiNo bhajjA khaiyaga -vikkiNatthaM tassa gehe jAva NaM goviMdassa bhajjAe taMDula-mallageNaM paDigAhiyAo cauro ghana-vigai-mIsakhaiyagaM goliyAo taM ca paDigAhiyamettameva / bhaNiyaM ca mahayarIe jahA NaM- bhaTTidArige payacchAhi NaM tamamhANaM taMdula-mallagaM ciraM vaTTe jeNamhe goulaM vayAmo | tao samANattA goyamA ! tIe mAhaNIe sA sujjasirI jahA NaM halA taM jaM amhANa naravaiNA nisAvayaM pahiyaM pehiyaM tattha jaM taM taMdula-mallagaM tamANehiM lahaM jeNAhamimIe payacchAmi, jAva DhuMDhiUNa nIhariyA maMdiraM sA sujjasirI, novaladdhaM taMdula-mallagaM | sAhiyaM ca mAhaNIe, puNo vi bhaNiyaM mAhaNIe jahA- halA amugaM amugaM thAmaNuDuyA annesiUNamANahiM / puNo vi paiTTA aliMdage jAva NaM na pecche tAhe samuTThiyA sayameva sA mAhaNI / jAva NaM tIe vi na dilu tao NaM suvimhiya-mAnasA niuNaM annesiuM payattA jAva NaM pecche gaNigA-sahAyaM paDhamasuyaM pairikke odanaM samuddisamANaM teNAvi paDidaI jananIM AgacchamANI ciMtiyaM ahanneNaM jahA, NaM caliyA amhANaM oyaNaM avahariukAmA pAyamesA, tA jai ihAsannAmAgacchihI ajjhayaNaM-8 / cUlikA-2 DiMbhehiM / tao ahameyaM vAvAissAmi tti ciMtiyaM teNaM bhaNiyA dUrAsannA ceva mahAya saddeNaM sA mAhaNI jahA NaM dIparatnasAgara saMzodhitaH] [136] [39-mahAnisIha Page #138 -------------------------------------------------------------------------- ________________ bhaTTidArage jai tuM ihayaM samAgacchihisi tao mA evaM taM vocciyA jahA NaM no parikahiyaM, nicchayaM ahayaM te vAvAissAmi | evaM ca aniTTha-vayaNaM soccANaM vajjAsaNi-pahayA iva dhasa tti macchiUNaM nivaDiyA dharaNivaDhe goyamA ! sA mAhaNI tti / tao NaM tIe mahayarie parivAliUNaM kaMci kAlakkhaNaM vuttA sA sujjasirI jahA NaM halA halA kaNNage, amhANaM ciraM vaTTe, tA bhaNasu sigghaM niyajanani jahA NaM eha lahuM, payacchasu tamammahANaM taMdula-mallagaM | ahA NaM taMdula-mallagaM vippaNahUM tao NaM mugga-mallagameva payacchasu / tAhe paviTThA sA sujjasiri aliMdage jAva NaM dahnaNaM tamavatthaMtaragayaM niccer3ha mucchiraM taM mAhaNI mahayA hA-hA kheNaM dhAhAviuM payattA sA sujjasiri / taM cAyanniUNaM saha parivaggeNaM vAio so mAhaNo mahayarI ya / tao pavanajaleNaM AsAsiUNaM puTThA sA tehiM jahA bhaTTidArage ! kimeyaM kimeyaM ti | tIe bhaNiyaM, jahA NaM mA mA attANagaM daramaeNaM dIheNaM khAveha, mA mA vigaya-jalAe sarIrae vubbheha, mA mA arajjuehiM pAsehiM niyaMtie majjhAmAheNANappeha jahA NaM kila esa putte esA dhUyA esa NaM nattuge esA NaM suNhA esa NaM jAmAuge esA NaM mAyA esa NaM janage eso bhattA esa NaM itu miTTe-pie-kaMte suhI-sayaNa-mitta-baMdhu-parivagge / ihaiM paccakkhameveyaM vi diDhe aliya-maliyA cevesA baMdhavAsA sa-kajjatthI ce saMbhayae loo paramatthao na kei suhI | jAva NaM sakajjaM tAva NaM mAyA tAva NaM janage, tAva NaM dhUyA tAva NaM jAmAuge tAva NaM nattuge tAva NaM putte tAva NaM suNhA tAva NaM kaMtA tAva NaM iTTe miTTe pie kaMte suhI-sayaNa-jana-mitta-baMdhu-parivagge | sakajjasiddhI viraheNaM tu na kassaI kAi mAyA, na kassaI kei janage na kassaI kAi dhUyA na kassaI kei jAmAuge na kassaI kei putte na kassaI kAi suNhA na kassaI kei bhattA na kassaI kei kaMtA na kassaI kei iDhe miTTe pie-kaMte-suhI-sayaNajana-mittabaMdhu-parivagge / je NaM tA peccha peccha mae anegovAiyasauladdhe sAirega-nava-mAse kucchIe vi dhAriUNaM ca anega-miTTha-mahara-usiNa-tikkha-guliya-saNiddha-AhAra-payANa-siNANa-uvvaTTaNa-dhUyakaraNa-saMbAhaNa-thannapayANAIhi NaM emahaMta-manussIkae jahA kila ahaM putta-rajjammi puNNa puNNa-manorahA suhaM suheNa paNaiyaNapUriyAsA kAlaM gamihAmi, tA erisaM-eyaM vaiyaraM ti / eyaM ca nAUNaM mA dhavAIsuM kareha khaNaddhamavi aNuM pi paDibaMdhaM / jahA NaM ime majjha sue saMvutte tahA NaM gehe gehe je kei bhUe, je keI vaTaeNti je keI bhaviMsu sue tahA vi erise vi baMdhu-vagge | kevalaM tu sa-kajja-luddhe ceva ghaDiyA-muhatta-parimANameva kaMci kAlaM bhaejjA vA, tA bho bho janA na kiMci kajjaM eteNaM kArima-baMdhu-saMtANeNaM anaMta-saMsAra-ghora-dukkha-padAyageNaM ti ege cevAhannisAnusamayaM sayayaM suvisuddhAsae bhayaha dhamme / dhamme ya NaM iDhe pie kaMte paramatthe suhI-sayaNa-jana-mitta-baMdhu-parivagge | dhamme ya NaM hiTThikare dhamme ya NaM puDhikare dhamme ya NaM balakare dhamme ya NaM ucchAhakare dhamme ya NaM nimmala-jasakittIpasAhage dhamme ya NaM mAhappajanage dhamme ya NaM suTTha-sokkha-paraMparadAyage, se NaM sevve se NaM ArAhaNijje se ya NaM posaNijje se ya NaM pAlaNijje se ya NaM karaNijje se ya NaM caraNijje se ya NaM anaTThaNijje se ya NaM uvaissaNijje se ya NaM kahaNijje se ya NaM bhaNaNijje se ya NaM pannavaNijje se ajjhayaNaM-8 / cUlikA-2 dIparatnasAgara saMzodhitaH] [137] [39-mahAnisIha Page #139 -------------------------------------------------------------------------- ________________ ya NaM kAravaNijje, se ya NaM dhuve sAsae akkhae avvae sayala - sokkha - nihIdhamme, se ya NaM alajjaNijje, se ya NaM aula-bala-vIrie sariya - satta - parakkama - saMjue pavare vare iTThe piye kaMte daie sayala - dukkha-dAriddasaMtAvuvvega ayasa abbhakkhANa jamma- jarA - maraNAi asesa -bhaya- ninnAsage, ananna - sarise sahAe telokkekkasAmisAle / tA alaM suhI-sayaNa-jana- mitta- baMdhugaNa - dhaNa-dhanna - suvaNNa- hiraNNa-rayaNoha-nihI-kosasaMcayAi-sakka-cAva-vijjulayADovacaMcalAe, sumiNiMdajAla - sarisAe khaNa diTTha-naTTha-bhaMgurAe, adhuvAe asAsayAe saMsAra-vuDDhi - kArigAe, nirayAvayAraheubhyAe soggai-magga- vigdha-dAyagAe anaMta - dukkha-padAyagA riddhIe, sudullahA khalu bho dhammassa sAhaNI samma - daMsaNa-nANa-cArittArAhaNI niruttAi - sAmaggI-anavarayamahannisAnusamaehiM NaM khaMDa-khaMDehiM tu parisaDai AuM, daDha-ghora niDurAsajjhaM caMDA jarAsaNisannivAyA saMcuNNie sayajajjarabhaMDage iva akiMcikare bhavai u diyagAnudiyageNaM ime tanU kisala-dalagga parisaMThiyajala-biMdumivAkaMDe, nimisaddhabbhatareNeva lahuM Dhalai jIvie, aviDhatta-paralogapatthayaNANaM tu nipphale ceva manuyajamme, tA bho na khame tanutanuyatare vi IsiMpi pamAe / jao NaM etthaM khalu savvakAlameva samasattu - mitta-bhAvehiM bhaveyavvaM- appamattehiM ca paMca mahavvae dhAriyavve / taM jahA - kasiNapANAivAyaviratI, aNaliya-bhAsittaM daMta-sohaNamettassavi adinnassa vajjaNaM mano vai-kAya-jogehiM tu akhaMDiya - avirAhiya- nava-guttI- pariveDhiyassa NaM para-pavittassa savvakAlameva duddhara baMbhacerassa dhAraNaM, vattha-pattaM saMjamovagaraNesuM pi nimmattayA asana-pANAINaM tu cauvviheNeva rAIbhoyaNaccAo, uggamuppAyaNe 'saNAIsu NaM suvisuddhapiMDaggahaNaM saMjoyaNAi- paMca-dosavirahitaeNaM parimieNaM kAle bhinne paMca-samiti - visohaNaM ti-guttI-guttayA iriyA - samiImAio bhAvanAo anasanAitavovahANANuTThANaM mAsAibhikkhu-paDimAo, vicitte davvAI abhiggaha, aho NaM bhUmI sayaNe kesaloe nippaDikamma- sarIrayA savva-kAlameva guruniogakaraNaM, khuhApivAsAi parisahahiyAsaNaM divvAiuvasaggavijao laddhAvaladdhavittiyA, kiM hu ? accaMta-duvvahe bho vahiyavve avIsAmaMtehiM ceva sirimahApurisattavUDhe aTThArasa- sIlaMga-sahassabhAre, tariyavve ya bho bAhAhiM mahAsamudde, avisAIhiM ca NaM bho bhakkhiyavve, nirAsAe vAluyAkavale parisakkeyavvaM ca bho nisiyasutikkhadAruNa karavAladhArAe pAyavvA ya NaM bho suhuya huyavaha jAlAvalI bharIyavve NaM bho suhumapavaNa-kotthalage, gamiyavvaM ca NaM bho gaMgA - pavAha-paDisoeNaM, toleyavvaM bho sAhasa - tulAe maMdara - giraM, jeyavve ya NaM bho egAgiehiM ceva dhIrattAe sudujjae cAuraMga-bale, vidheyavvA NaM bho paroppara -vivarIya-bhamaMta-aTThacakkovariM vAmacchimmi u dhIulliyA, gaheyavvA NaM bho sayala- tihuyaNa-vijayA nimmalA jasa-kitti-jaya paDAgA / tA bho bho! janA eyAo dhammANuTThANAo sudukkaraM natthi kiMci mannaM ti / [1485] bujjhati nAma bhArA te cciya ujjhati vIsamaMtehiM / sIla-bharo aigaruo jAvajjIvaM avissAmo || [1486] tA ujjhiUNa pemmaM gharasAraM putta-daviNamAIyaM / saMgA avisAI payaraha savvuttamaM dhammaM / / [1487] no dhammassa bhaDakkA ukkaMcaNa - vaMcaNA ca vavahAro / nicchammo bho dhammo mAyAdI - salla - rahio [dIparatnasAgara saMzodhitaH ] [138] hu || [39-mahAnisIhaM] Page #140 -------------------------------------------------------------------------- ________________ ajjhayaNaM-8 / cUlikA-2 [1488] bhUesu jaMgamattaM tesu vi paMceMdiyattamukkosaM / tesu vi ya mAnusattaM manuyatte Ario deso / / [1489] dese kulaM pahANaM kule pahANe ya jAI-mukkosA / tIe rUva-samiddhI rUve ya balaM pahANayaraM / / [1490] hoi bale ciya jIyaM jIe ya pahANayaM tu viNNANaM / viNNANe sammattaM sammatte sIla-saMpatI / / [1491] sIle khAiya-bhAvo khAiya-bhAve ya kevalaM nANaM / kevalie paDipunne patte ayarAmaro mokkho / / [1492] na ya saMsArammi suhaM jAi-jarA-maraNa-dukkha-gahiyassa | jIvassa atthi jamhA tamhA mokkho uvAo u / / [1493] Ahi~DiUNa suiraM anaMtahutto hu joNi-lakkhesu / tassAhaNa-sAmaggI pattA bho bho bahU iNhiM / / [1494] tA ettha jaM na pattaM tadattha bho ujjamaM kuNaha turiyaM / vibuha-jana-niMdiyamiNaM ujjhaha saMsAra-anubaMdhaM / / [1495] lahiu~ bho dhammasuiM anega bhavakoDi lakkhesu vi dullahaM / jainANuTThaha samma tA punaravi dullahaM hohI / / [1496] laddhelliyaM ca bohiM jo nANDhe anAgayaM patthe / so bho annaM bohiM lahihI kayareNaM molleNa ? || [1497] jAva NaM puvva-jAi-saraNa-paccaeNaM sA mAhaNI iyaM vAgarei tAva NaM goyamA ! paDibuddhamasesaM pi baMdhuyaNaM bahu-nAgara-jano ya / eyAvasarammi u goyamA ! bhaNiyaM suvidiya-soggai-paheNaM teNaM goviMdamAhaNeNaM jahA NaM dhiddhiddhi vaMcie eyAvaMtaM kAlaM jato vayaM mUDhe ! aho Nu kaTThamannANaM duvvinneyamabhAgadhijjehiM khudda-sattehiM adiDha-ghorugga-paraloga-paccavAehiM-atabhiniviTTha-diTThIhiM-pakkhavAyamoha-saMdhukkiya-mAnasehiM rAga-doso-vahayabuddhihiM paraM tattadhamma ! aho sajjIveNeva parimusie evaiyaM kAla-samayaM / aho kimesa NaM paramappA bhAriyA-chaleNAsi u majjha gehe, udAhu NaM jo so nicchio mImaMsaehiM savvannU socci, esa sUrie iva saMsaya-timirAvahArittA NaM logAvabhAse mokkha-maggasaMdarisaNatthaM sayameva pAyaDIhUe ? aho mahAisayattha-pasAhagAo majjhaM daiyAe vAyAo bho bho ! jaNNayatta-viNhayatta jannadeva-vissAmitta-sumiccAdao majjhaM aMgayA abbhuTThANArihA sasurAsurassA vi NaM jagassa esA tumha janani tti bho bho ! puraMdara-pabhitIo khaMDiyAo viyAraha NaM sovajjhAya-bhAriyAo jagattayAnaMdAo kasiNa-kivvisa-niddahaNa-sIlAo vAyAo / pasaNNojja tumha gurU, ArAhaNekka-sIlANaM paramappaM balaM jajaNa-jAyaNa-jjhayaNAiNA chakkammAbhisaMgeNaM turiyaM viNijjiNeha paMceMdiyANi pariccayaha NaM kohAie pAve viyANeha NaM amejjhAijaMbAla-paMka-paDipunnA asutI kalevare, pavisAmo vaNaMtaM | iccevaM anegehiM veraggajananehiM suhAsiehiM vAgaramANaM taM coddasa-vijjA-ThANa-pAragaM bho goyamA! goviMda-mAhaNaM soUNa accaMta-jamma-jarA-maraNa-bhIruNo bahave sapparise savvattamaM dhamma vimarisiuM [dIparatnasAgara saMzodhitaH] [139] [39-mahAnisIha Page #141 -------------------------------------------------------------------------- ________________ ajjhayaNaM-8 / cUlikA-2 samAraddhe / tattha kei vayaMti jahA esa dhammo pavaro / anne bhaNaMti jahA esa dhammo pavaro jAva NaM savvehiM pamANIkayA goyamA ! sA jAtIsarA mAhaNi tti | tAhe tIe ya saMpavakkhAyamahiMsovakkhiyamasaMdiddhaM khaMtAidasa-vihaM samaNa-dhamma didvaMta-deUhiM ca paramapaccayaM vinIyaM tesiM tu / tao ya te taM mAhaNi savvaNNUmiti kAUNaM suraiya-kara-kamalaMjaliNo sammaM paNamiUNaM goyamA ! tIe mAhaNIe saddhiM adInamAnase bahave naranAri-gaNA ceccANaM suhiya-jana-mitta-baMdhu-parivagga-giha-vihava-sokkhamappa-kAliyaM nikkhaMte sAsaya-sokkhasuhAhilAsiNo sunicchiyamAnase samaNatteNa sayala-guNoha-dhAriNo coddasa-puvvadharassa carima-sarIrassa NaM guNadhara-thavirassa NaM sayAse tti / evaM ca te goyamA ! accaMta-ghora-vIra-tava-saMjamAnuTThANa-sajjhAya-jhANAIsuM NaM asesa-kammakkhayaM kAUNaM tIe mAhaNIe samma vihya-raya-male siddhe goviMdamAhaNAdao nara-nArigaNe savve vI mahAyase, tti bemi | __ [1498] se bhayavaM ! kiM puNa kAUNaM erisA sulaha-bohI jAyA sA sugahiyanAmadhejjA mAhaNI jIe eyAvaiyANaM bhavva-sattANaM anaMta-saMsAra-ghora-dukkha-saMtattANaM saddhamma-desaNAIhiM tu sAsaya-suhapayANapuvvagamabbhuddharaNaM kayaM? ti | goyamA! jaM puTviM savva-bhAva-bhAvaMtaraMtarehiM NaM nIsalle AjammAloyaNaM dAUNaM suddhabhAvAe jahovaiTuM pAyacchittaM kayaM pAyacchittasamattIe ya samAhie ya kAlaM kAUNaM sohamme kappe suriMdaggamahisI jAyA tamanu-bhAveNaM / se bhayavaM ! kiM se NaM mAhaNI jIve tabbhavaMtaraMmi samaNI niggaMthI ahesi ? je NaM nIsallamAloettA NaM jahovaiTuM pAyacchittaM kayaM? ti | goyamA! je NaM se mAhaNI jIve se NaM tajjamme bahuladdhisiddhI jue mahiDDhIyatte sayalaguNAhArabhUe uttama-sIlAhiTThiya-tanU mahAtavassI jugappahANe samaNe anagAre gacchAhivaI ahesi no NaM samaNI / se bhayavaM tA kayareNaM kamma-vivAgeNaM teNaM gacchAhivaiNA hoUNaM puNo itthittaM samajjiyaM ti ? goyamA ! mAyA paccaeNaM | se bhayavaM ! kayareNaM se mAyA paccae je NaM payaNU-kaya-saMsAre vi sayalapAvAyayaNA vibuha-jana-nidie surahi-bahu-davva-ghaya-khaMDa-cuNNa-susaMkariya-samabhAva-pamANa-pAga-nipphannamoyaga-mallage-iva-savvassa bhakkhe sayala-dukkha-kesANimAlae sayala-suha-sAhaNassa paramapavittumassa NaM ahiMsA-lakkhaNa-samaNa-dhammassa vigghe, saggalAnirayadAra-bhUe sayala-ayasa-akittI-kalaMka-kali-kalahaverAi-pAva-nihANe, nimmala-kulassa NaM duddharisa-akajja-kajjala-kaNhamasI-khaMpaNe, te NaM gacchAhivaiNA itthIbhAve nivvattie tti / __goyamA! no teNaM gacchAhivaitte anumavi mAyA kayA, se NaM tayA puhaIvaI cakkahare bhavittANaM paraloga-bhIrUe niviNNa-kAma-bhoge taNamiva pariciccANaM taM tArisaM coddasa-rayaNa-navanihIto, cosaTThI sahasse varajuvaINaM battIsaM sAhassIo aNAvai vi vara-nariMda-channauI gAma-koDio jAva NaM cha khaMDa-bharahavAsassa NaM deviMdovamaM mahArAya-lacchIttIyaM bahupunna-coie nIsaMge pavvaie ya theveNeva kAleNaM sayala-guNohadhArI mahAtavassI suyahare jAe | jogge nAUNaM saguruhiM gacchAhivaI samaNuNNAe, tahiM ca goyamA! te NaM sudiTTha-suggaI-paheNaM jahovaiDaM samaNa-dhamma samanuDhemANeNaM uggAbhiggaha-vihArattAe ghoraparisahovasaggAhiyAsaNeNaM rAga-ddosa-kasAya-vivajjaNeNaM AgamAnasAreNaM ta vihIe gaNaparivAlaNeNaM, Ajamma samaNI-kappa-paribhoga-vajjaNeNaM, chakkAya samAraMbha vivajjaNeNaM, isi pi divvorAliya-mehuNa-pariNAmavippamukkeNaM iha-paralogA-saMsAiNiyANa-mAyAi-sallavippamukkeNaM nIsallAloyaNa-niMdaNa-garahaNeNaM [dIparatnasAgara saMzodhitaH] [140] [39-mahAnisIha Page #142 -------------------------------------------------------------------------- ________________ ajjhayaNaM-8 / cUlikA-2 jahovaiTThapAyachittakaraNeNaM savvatthApaDibaddhatteNaM, savvapamAyA laMbaNavippamukkeNa ya nidaDDha-avasesIkae anegabhavasaMcie kammarAsI, annabhave te NaM mAyA kayA / tappaccaeNaM goyamA! esa vivAgo / se bhayavaM kayarA u NaM annabhave te NaM mahAnubhAge NaM mAyA kayA jIe NaM eriso dAruNo vivAgo? goyamA! tassa NaM mahAnubhAgassa gacchAhivaiNo jIva anUnAhie lakkhe ime bhavaggahaNA sAmaNNanariMdassa NaM itthittAe dhUyA ahesi / annayA pariNIyAnaMtaraM mao bhattA / tao naravaiNA bhaNiyA jahA bhadde! ete tujjhaM paMca sae sugAmANaM demu, jahicchAe aMdhANaM vigalANaM apaMgamANaM anAhANaM bahu-vAhi-veyaNA parigaya-sarIrANaM savva-loya-paribhUyANaM dAridda-dukkha-dohagga-kalaMkiyANaM jamma-dAriddANaM samaNANaM mAhaNANaM vihaliyANaM ca saMbaMdhi-baMdhavANaM jaM jassa i8 bhattaM vA pAnaM vA acchAyaNaM vA jAva NaM dhana-dhanna-savaNNahiraNNaM vA kuNasu sayala-sokkhadAyagaM saMpuNNaM jIvadayaM ti / jeNaM bhavaMtaresuM pi na hosi sayalajanasuhappiyAgAriyA savva-paribhUyA gaMdha-malla-taMbola-sa-mAlahaNAi-jahicchiya-bhogopabhogavajjiyA hayAsA dujjama-jAyA niddaDDhaNAmiyA raMDA / tAhe goyamA ! sA tahatti paDivajjiUNa pagalaMtaloyaNaM sujalaNiroyakavola-desA usarasuMbhasamaNNughaggharasarA bhaNiumADhattA-jahA NaM na yANimo haM pabhUyamAlavittANaM niggacchAveha lahaM kaDhe raeha mahai ciyaM, nidehemi attANagaM na kiMci mae jIvamANIe pAvAe, mA haM kahiMciM kammapariNaivaseNaM mahApAvitthI cavala-sahAvattAe eyassa tujjhamasarisanAmassa nimmala-jasa-kittI-bhariyabhuvanoyarassa NaM kulassa khaMpaNaM kAhaM, jeNa maliNI bhavejjA savvamavi kulaM amhANaM ti / tao goyamA ! ciMtiyaM teNaM naravaiNA jahA NaM aho dhanno haM jassa aputtassA vi ya erisA dhUyA, aho vivegaM bAliyAe, aho buddhI aho pannA aho veraggaM aho kula-kalaMka bhIruyattaNaM, aho khaNe khaNe vaMdanIyA esA | jIe ee mahaMte guNA tA jAva NaM majjha gehe parivase esA | tAva NaM mahAmahaMte mama see aho didvAe saMbhariyAe saMlAviyAe ceva sujjhIyae imAe tA aputtassa NaM majjhaM esA ceva puttatulla tti ciMtiUNaM bhaNiyA goyamA! sA teNaM naravaiNA jahA NaM na eso kulakkamo amhANaM vacche ! jaM kaTThArohaNaM kIrai tti | tA tumaM sIla-cArittaM parivAlemANI dAnaM desu jahicchAe kuNasu ya posahovavAsAiM, viseseNaM tu jIvadayaM, eyaM rajjaM tujjhaM ti / tA NaM goyamA ! janageNevaM bhaNiyA ThiyA sA | samappiyA ya kaMcuINaM aMteurarakkhapAlANaM / evaM ca vaccaMteNaM kAlasamaeNaM tao NaM kAlagae se nariMde / annayA saMjujjiUNaM mahAmaIhiM NaM maMtIhiM kao tIe bAlAe rAyAbhiseo / evaM ca goyamA ! diyahe diyahe dei atthANaM / aha annayA tattha NaM bahu vaMda-caTTa-bhaTTa-taDiga-kappaDiga-caura-viyakkhaNa-maMti-mahaMtagAi-purisa-saya-saMkula-atthANaM-maMDavamajjhaMmi sIhAsanovaviTThAe kammapariNaivaseNaM sarAgAhilAsAe cakkhae nijjhAe tIe savvattama-rUvajovvaNa-lAvaNNa-sirI-saMpaovavee bhAviya-jIvAi-payatthe ege kumAravare | muNiyaM ca teNaM goyamA ! kumAreNaM jahA NaM- hA hA ! mamaM pecchiyaM-gayA esA varAI, ghoraMdhayAramanaMta-dukkha-dAyagaM pAyAlaM, tA ahanno haM jassa NaM erise poggala-samudAe tanU rAga-jaMte, kiM mae jIvieNaM ? de sigdhaM karemi ahaM imassa NaM pAvasarIssa saMthAraM abbhuDhemi NaM sudukkaraM pacchittaM, jAva NaM kAUNaM sayala-saMga-pariccAyaM samaNuDhemi NaM sayalapAvaniddalaNe anagAra-dhamme siDhilI karemi NaM anega-bhavaMtara-viiNNe suduvvimokkhe, pAva-baMdhana-saMghAe, dhi ddhI ddhI avvavatthiyassa NaM jIvalogassa, jassa NaM erise aNappavase iMdiya-gAme | [dIparatnasAgara saMzodhitaH] [141] [39-mahAnisIha Page #143 -------------------------------------------------------------------------- ________________ ajjhayaNaM-8 / cUlikA-2 aho! adiTThaparaloga-paccavAyayAlogassa aho ekkajammAbhiniviTThacittayA, aho! aviNNAya kajjAkajjayA aho! nimmerayA aho! nirapparihAsayA aho! parictta-lajjayA hA hA hA ! na juttamamhANaM khaNamavi vilaMbiuM etthaM erise sudinnivArA'sajja-pAvagame dese / hA hA hA ! ghaTThArie ahanne NaM kammaTTharAsI jaM suIriyaM paIe rAyakula-bAliyAe imeNaM kuTTha-pAva-sarIra-rUva-paridaMsaNeNaM nayanesaM rAgAhilAse | pariceccANaM ime visae tao geNhAmi pavajjaM ti ciMtiUNaM bhaNiyaM goyamA ! teNaM kumAravareNaM jahA NaM khaMtamarisiyaM nIsallaM tivihaM tiviheNaM tigaraNa-suddhIe savvassa atthANa-maMDava-rAyakala-pura-janasse ti bhaNiUNaM viniggao rAyaulAo patto ya niyayAvAsaM | tattha NaM gahiyaM pacchayaNaM do khaMDIkAUNaM ca siyaM pheNAvalItaraMgamauyaM sukumAlavatthaM parihieNaM addhaphalage gahieNaM dAhiNahattheNaM suyaNa-jana-hiyae iva saralavettalaya-khaMDe | tao kAUNaM tiyamekkagurUNaM arahaMtANaM bhagavaMtANaM jagappavarANaM dhammaM titthaMkarANaM jahuttavihiNAbhisaMthavaNaM bhAvavaMdanaM se NaM calacavalagaI patte NaM goyamA ! dUraM desaMtaraM se kumAre jAva NaM hiraNNukkarUDI nAma rAyahANI / tIe rAyahANIe dhammAyariyANaM guNavisiTThANaM pauttiM annesamANe ciMti payatte se kumAre jahA NaM jAva NaM na kei guNavisiTTe dhammAyarie mae samuvaladdhe tA vihaiM ceva mahiM vi ciTThiyavvaM, tA gayANi kaivayANi diyahANi, bhayAmi NaM esa bahu-desa-vikkhAya-kittI-naravariMde / evaM ca maMtiUNa jAva NaM diTTho rAyA, kayaM ca kAyavvaM sammANiyAo ya naranAheNaM paDicchiyA sevA / __ annayA laddhAvasaraNe puTTho so kumAro goyamA ! teNaM naravaiNA jahA NaM bho bho mahAsattA kassa nAmAlaMkie esa tujjhaM hatthammi virAyae muddArayaNe, ko vA te sevio evaiyaM kAlaM ? ke vA avamAne pakae tuha sAmiNi? tti kumAreNaM bhaNiyaM jahA NaM jassa nAmAlaMkieNaM ime muddArayaNe se NaM mae sevie evaiyaM kAlaM, je NaM mae sevie evaiyaM kAlaM tassa nAmAlaMkieNaM ime muddArayaNe ! tao naravaDaNA bhaNiyaM-jahA NaM kiM tassa saddakaraNaM? ti ! kumAreNaM bhaNiyaM nAhamajimieNaM tassa cakkhukusIlAhammassa NaM saddakaraNaM samuccAremi / tao raNNA bhaNiyaM jahA NaM-bho bho mahAsattA ! keriso uNa so cakkhu-kusIlo ? bhaNNe, kiM vA NaM ajimiehiM tassa saddakaraNaM no samuccAriyae ? kumAreNaM bhaNiyaM jahA NaM cakkhukusIlo tisahie ThANaMtarehiMto jai kahAi iha taM diTTha-paccayaM hohI, to puNa vIsattho sAhIhAmi / ___ jaM puNa tassa ajimiehiM sadda-karaNaM eteNaM na samuccArIe jahA NaM jai kahAi ajimiehiM ceva tassa cakkhakasIlAhamassa nAmaggahaNaM kIrae, tA NaM natthi tammi diyahe saMpatti pAnabhoyaNassa tti | tAhe goyamA! paramavimhiieNaM raNNA kouhalleNaM lahuM hakkArAviyA rasavaI, uvaviTTho ya bhoyaNamaMDave rAyA saha kumAreNaM asesa-pariyaNeNaM ca ANAviyaM aTThArasa-khaMDa-khajjaya viyappaM nAnAvihaM AhAraM eyAvasarammi bhaNiyaM naravaiNA jahA NaM bho bho mahAsatta ! bhaNasu nIsaMko tuma saMpayaM tassa NaM cakkhukusIlassa NaM saddakaraNaM | kumAreNa bhaNiyaM jahA NaM naranAha ! bhaNihAmi NaM bhuttutturakAleNaM, naravaiNA bhaNiyaM-jahA NaM / bho mahAsatta ! dAhiNa-kara-dharieNaM kavaleNaM saMpayaM ceva bhaNasu, jeNaM khu jai eyAe koDIe saMThiyANaM ke vigghe havejjA tANamamhe vi sadidvapaccae saMteura-parassare tajjhANattIe a samanuciTThAmo / tao NaM goyamA ! bhaNiyaM teNaM kumAreNaM jahA NaM eyaM eyaM amugaM saddakaraNaM tassa cakkhukusIlAhamassa NaM duraMta-paMtalakkhaNa-adadvavva-dujjAya-jammassa tti | tA goyamA ! jAva NaM ceva iyaM samullave se NaM kumAravare tAva NaM anohiya-pavittieNa eva samudghasiyaM takkhaNA paracakkeNaM taM rAyahANI [dIparatnasAgara saMzodhitaH] [142] [39-mahAnisIha Page #144 -------------------------------------------------------------------------- ________________ ajjhayaNaM-8 / cUlikA-2 samuddhAie NaM sannaddha-baddhuddhae-nisie-karavAla - kuMta-vipphuraMta-cakkAi-paharaNADovavaggapANI haNa haNa haNa rAvabhIsaNA bahu-samara-saMghaTTA diNNa-piTTI jIyaMtakare aula - bala-parakkame NaM mahAbale para-bale johe / eyAvasarammi u kumArassa calaNesu nivaDiUNaM diTTha- paccae maraNa-bhayAulattAe agaNiyakulakkamapurisayAraM vippanAse disimekkamAsAittANaM sa parikare paNaTThe se NaM naravariMde | etthaMtarammi ciMtiyaM goyamA ! teNaM kumAreNaM jahA NaM na merisaM kulakkame 'mhANaM jaM paTThi dAvijjai no NaM tu pahariyavvaM mae kassAvi NaM ahiMsA - lakkhaNa-dhammaM viyANamANeNaM kaya-pANAivAyapaccakkhANeNaM ca, tA kiM karemi NaM? sAgAre bhatta-pANAINaM paccakkhANe ahavA NaM karemi jao didveNaM tAva mae diTThI-metta kusIlassa nAmaggahaNeNAvi emahaMte saMvihANage tA saMpayaM kusIlassAvi NaM etthaM parikkhaM karemi tti / ciMtiUNaM bhaNiumAdatte NaM goyamA ! se kumAre jahA NaM jai ahayaM vAyAmetteNAvi kusIlo tA NaM mA nIharejjAha / akkhaya-taNuM khemeNaM eyAe - rAyahANIe / ahA NaM mano- vaD kAyatieNaM savvapayArehiM NaM sIla-kalio tA mA vahejjA mamovariM ime sunisie dAruNe jIyaMtakare paharaNe nihae / namo namo arahaMtANaM / ti bhaNiUNaM jAva NaM pavara-toraNa duvAreNaM cala-cavala - gaI jAumAraddho jAva NaM parikkame thevaM bhUmibhAgaM tAva NaM hellAviyaM kappaDiga-veseNaM gacchai esa naravai tti kAUNaM sarahasaM haNa haNa mara mara tti bhaNamANukkhittakaravAlAdi-paharaNehiM parabala-johehiM / jAva NaM samuddhAie accaMta - bhIsaNe jIyaMtakare parabala-johe tAva NaM avisaNNa-anuduyAra-bhIya- attha adInamAnaseNaM goyamA ! bhaNiyaM kumAraNaM jahA NaM bho bho duTThapurisA! mamovariM ceha eriseNaM ghora-mAtasa-bhAveNaM annie pi suhajjhavasAya-saMciya-puNNa-pabbhAre esa ahaM se tumha paDisattU amugo naravatI / mA puNovi bhaNejjAsu jahA NaM nilukko amhANaM bhaeNaM, tA paharejjAsu jai atthi vIriyaM ti / jAvettiyaM bhaNe tAva NaM takkhaNaM ceva thaMbhie te savve goyamA ! parabala-johe sIlAhiTThiyattAe tiyasANaM pi alaMghaNijjAe tassa bhAratIe jAe ya nibbala - dehe / tao ya NaM dhasa tti mucchiUNaM nicceTTe nivaDie dharaNivaTThe se kumAre / eyAvasarammi u goyamA teNaM nariMdAhameNaM gUDhahiyaya-mAyAviNA vutte dhIre savvatthAvI samatthe savvaloya samaMta-dhIre bhIrU viyakkhaNe mukkhe sUre kAyare caure cANakke bahupavaMcabharie saMdhiviggahie niutte chaille purise jahA NaM bho bho turiyaM rAyahANIe vajjiMda - nIla-sasi - sUrakaMtAdI pavaramaNi-rayaNa-rAsIe hemajjuNa-tavanIya-jaMbUnaya- suvaNNa-bhAralakkhANaM, kiM bahunA ? visuddhabahujacca-mottiyaM-viddumakhAri-lakkhapaDipunnassa NaM kosassa cAuraMgassa balassa / visesao NaM tassa sugaviya nAma - gahaNassa purisa-sIhassa sIlasuddhassa kumAravarasse ti pauttiM ANeha jeNAhaM nivvuo bhavejjA / tAhe naravaiNo paNAmaM kAUNaM goyamA! gae te niuttaputarise jAva NaM turiyaM cala-cavala - jaiNa-kama- pavana-vegehiM NaM ArulahiUNaM jaccaturaMgamehiM niuMja-girikaMdaruddesa -pairikkAo khaNeNa patte rAyahANiM, diTTho ya tehiM vAmadAhiNabhuyA-pallavehiM vayaNaM siroruhe viluMpamANo kumAro tassa ya purao suvaNNAbharaNa - nevacchA dasa - disAsu ujjoyamANI ya jaya saddamaMgala-muhalA rayaharaNa - vAvaDobhayakara-kamala- viraiyaMjalI devayA / taM ca daTThUNaM vimhiya bhUyama lippa- kamma nimmavie / [dIparatnasAgara saMzodhitaH ] [143] [39-mahAnisIhaM] Page #145 -------------------------------------------------------------------------- ________________ "namo arahaMtANaM " ti eyAvasarammi u goyamA ! saharisa-romaMca-kaMcupulaiyasarIrAe samuccariUNaM bhaNire gayaNaTThiyAe pavayaNa-devayAe se kumAre | taM jahA :ajjhayaNaM-8 / cUlikA-2 [1499] jo dalai muTThi-paharehi maMdaraM dharai karayale vasuhaM / savvodahINa vi jalaM Ayarisai ekka ghoTTeNaM / / [1500] TAle saggAo hariM kuNai sivaM tiyaNassa vi khaNeNaM / akkhaMDiya sIlANaM kuddho vi na so pahappejjA || [1501] ahavA so cciya jAo gaNijjae tiyaNassa vi sa vaMdo / puriso vi mahiliyA vA kuluggao jo na khaMDae sIlaM / / [1502] parama-pavittaM sappurisa-seviyaM sayala-pAva-nimmahaNaM / savvuttama-sukkha-nihiM sattarasavihaM jayai sIlaM / / [1503] ti bhANiUNaM goyamA ! jhatti mukkA kumArassovariM kusumavuddhiM pavayaNa-devayAe | puNo vi bhaNiumADhattA devayA, taM : [1504] devassa deMtI dose pavaMciyA attaNo sa-kammehiM / na guNesu ThaviMta'ppaM muhAI muddhAe joeMti / / [1505] majjhatthabhAvavattI sama-darisI savva-loya-vIsAso | nikkhavaya-pariyattaM divvo na karei taM Dhoe || [1506] tA bujjhiUNa savvuttamaM jaNA sIla-guNa-mahiDDhIyaM / tAmasabhAvaM ciccA kumAra-paya-paMkayaM namaha / / [1507] tti bhANiNaM asaNaM gayA devayA iti te chailla-purise lahuM ca gaMtUNa sAhiyaM tehiM naravaiNo / tao Agao bahu-vikappa-kallola-mAlAhi NaM AurijjamANa-hiyaya-sAgaro harisa-visAyavasehiM bhIUDDapAyAtattha cakira-hiyao saNiyaM gujjha-suraMga-khaDakkiyA-dAreNaM kaMpaMta-savvagatto mahayA kohalleNaM kumAra-daMsaNukkaMThio ya tamuddesaM / divo ya teNaM so sugahiyanAmadhejjo mahAyaso mahAsatto mahAnubhAvo kumAra-maharisI apaDivAi mahohI paccaeNaM sAhemANo saMkhAiyAi-bhavANuhUyaM dukkha-suhaM sammattAilabhaM saMsAra-sahAvaM kammabaMdha-dvitI-vimokkhamahiMsA-lakkhaNa-managAre vayarabaMdhaM narAdINaM suhanisaNNo sohammAhivaI dhariovaripaMDurAyavatto tAhe ya taM adiTThapuvvaM accheragaM darNaM paDibuddho sapariggaho pavvaio ya goyamA ! so rAyA paracakkAhivaI vi etthatarammi pahaya-sussara-gahira-gaMbhIra-duMdubhinigghosa-puvveNaM samugghuTuM cauvvihaM devanikAeNaM [taM jahA] :- | [1508] kammaTuM-gaMThi-musumUraNa jaya jaya parameTThI mahAyasa / jaya jaya jayAhicAritta-daMsaNa-nANa-samaNNiya [1509] sa cciya jananI jage ekkA vaMdanIyA khaNe khaNe / jIse maMdaragiri garuo uyare vuttho tuma mahA muni || dIparatnasAgara saMzodhitaH] [144] [39-mahAnisIha Page #146 -------------------------------------------------------------------------- ________________ [1510] tti bhANiUNaM vimuMcamANe surabhikusuma-buDhi bhatti-bharanibbhare viraiya-karakamalaMjalIu tti nivaDie sasurAsure deva-saMghe goyamA ! kumArassa NaM calaNAraviMde paNacciyAo ya devasuMdarIo puNo puNo'bhisaMthuNiya nasiya ciraM pajjuvAsiUNaM sa-DhANesuM gae devanivahe / ___ [1511] se bhayavaM ! kahaM puNa erise sulabhabohI jAe mahAyase sugahiya-nAmadhejje se NaM ajjhayaNaM-8 / cUlikA-2 kumAraM maharisI? goyamA ! te NaM samaNabhAvaTThieNaM anna-jammaMmi vAyA daMDe pautte ahesi, tannimitteNaM jAvajjIvaM mUNavvae gurUvaese NaM saMdhArie annaM ca tinni mahApAva-TThANe saMjayANaM taM jahA-AU-teU-mehaNe ete ya savvovAehiM parivajjae te NaM tu erise sulabhabohI jAe / ahannayA NaM goyamA! bahu-sIsagaNa-pariyarie se NaM kumAramaharisI patthiie sammeyaselasihare dehaccAya nimitteNaM kAlakkameNaM tIe ceva vattaNIe jattha NaM se rAya-kula-bAliyAnariMde cakkhu-kusIle | jANAviyaM ca rAyaule Agao ya vaMdaNavattiyAe so itthI-nariMdo ujjANavaraMmi / kumAra-maharisiNo paNAmapuvvaM ca uvaviTTho sa purassaro jahoie bhUmibhAge muNiNA va pabaMdheNaM kayA desaNA / taM ca soUNaM dhamma-kahAvasAne uvaDhio sa parivaggo nIsaMgattAe, pavvaio goyamA ! so itthInariMdo / evaM ca accaMtaghora-vIrugga-kaTThadukkara-tava-saMjamAnuTThANa-kiriyAbhirayANaM savvesi pi apaDikamma-sarIrANaM appaDibaddhavihArattAe accaMtaNippihANaM saMsAriesuM cakkahara-suriMdAi-iDhi-samudaya-sarIra-sokkhesuM goyamA ! vacchar3a koI kAlo, jAva NaM patte sammeya-sela-siharabbhAsaM, tao bhaNiyA goyamA ! teNa maharisiNA rAyakula-bAliyAnariMdasamaNI- jahA NaM dukkarakArige! sigghaM anuduya-mAnasA savva-bhAva-bhAvaMtarehiM NaM suvisuddhaM payacchahi NaM nIsallamAloyaNaM / ADhaveyavvA ya saMpayaM savvehiM amhehiM dehaccAya-karaNekka-baddha-lakkhehiM nIsallAloiya-niMdiya-garahiya-jahuttasuddhAsaya-jahovaiTTha-kaya-pacchittuddhiya-sallehiM ca NaM kusaladiTThA saMlehaNa tti / tao NaM jahuttavihIe savvamAloiyaM tIe rAyakula-bAliyA nariMdasamaNIe, jAva saMbhAriyA teNaM mahAmuNiNA jahA NaM jaM ahaM tayA rAyatthANaM uvaviTThAe tae gArattha-bhAvammi sarAgAhilAsAe saMvikkio ahesi / taM Aloeha dukkara-kArie jeNaM tumhaM savvuttamavisohI havai, tao NaM tIe manasA paritappiUNaM aicava-lAsayaniyaDI-nikeya-pAvitthIsabhAvattAe mA NaM cakkhukusIla tti amugassa dhUyA samaNInamaMto parivasamANI bhaNNAhimi tti ciMtiUNaM goyamA ! bhaNiyaM tIe abhAgadhijjAe jahA NaM bhagavaM ! na me tuma eriseNaM aTeNaM sarAgAe dahIe nijjAio | jao NaM ahayaM te ahalasejjA, kiMtu jAriseNaM tubbhe savvuttamaM - rUva - tAruNNa - jovvaNa - lAvaNNa-kaMti-soga kalA-kalAva viNNANa-nANAisayAi-gaNoha-viccha-DDa-maMDiehotthA visaes nirahilAse sathire / tA kimeyaM taha ti kiM vA no NaM taha tti ti, tujjhaM mAna-paritolaNatthaM sarAgAhilAsaM cakkhU pauttA, no NaM cAbhilAsiu kAmAe | ahavA iNamettha cevAloiyaM bhavau, kimittha dosaM ti, majjhamavi guNAvahayaM bhavejjA / kiM titthaM gaMtUNaM mAyA-kavaDeNaM suvaNNasayaM kei payacche ? tAhe ya accaMta-guruya-saMvegamAvaNNeNaM dhI ddhI ddhI saMsAra-calitthI-sabhAvassa NaM ti ciMtiUNaM bhaNiyaM munivareNaM jahA NaM dhi ddhi ddhiratthu pAvitthI-calassa bhAvassa | jeNaM tu peccha peccha eghahamettAnukAlasamaeNaM kerisA niyaDI pautta tti ? aho khalitthINaM cala-cavala-caDula-caMcalAsaMThi pagaTThamAnasANaM khaNamegavamavi dajjamma-jAyANaM aho sayalAkajja-bhaMDe haliyANaM, aho sayalAyasa-akittI [dIparatnasAgara saMzodhitaH] [145] [39-mahAnisIha Page #147 -------------------------------------------------------------------------- ________________ vuDhikAraNaM, aho pAvakammAbhiTTha-jjhavasAyANaM aho abhIyANaM para-loga-gamanaMdhayAra-ghora-dAruNa-dukkha-kaMDUkaDAha-sAmali-kuMbhI-pAgAi-durahiyAsANaM evaM ca bahu-manasA paritappiUNaM anuyattaNA virahiyadhammekkarasiyasupasaMta-vayaNehiM NaM pasaMta-mahurakkharehiM NaM dhamma-desanA puvvageNaM bhaNiyA kumAreNaM rAyakula-vAliyAnariMda-samaNI, goyamA! teNaM munivareNaM jahA NaM - dukkarakArige mA eriseNaM mAyA-pavaMceNaM accaMta-ghoraajjhayaNaM-8 / cUlikA-2 vIrugga-kaTTha-sudukkara-tava-saMjama-sajjhAya-jhANAIhiM samajjie niranubaMdhi-punna-pabbhAre nipphale kuNasu, na kiMci eriseNaM mAyA-daMbheNaM anaMta-saMsAradAyageNaM paoyaNaM nIsaMkamAloettANaM nIsalla-mattANaM kuru / ahavA aMdhayAra-naTTigAnaTTamiva-dhamiya-suvaNNamiva ekkAe phukkayAe jahA tahA niratthayaM hohI | tujjheyaM vAluppaDaNa-bhikkhA-bhUmI-sejjA bAvIsa parIsahovasaggAhiyAsaNAie kAya-kilesa tti | tao bhaNiyaM tIe bhaggalakkhaNAe jahA bhayavaM ! kiM tumhehiM saddhiM chammeNaM ullavijjai ? visesaNaM AloyaNaM dAumANehiM nIsaMkaM pattiyA, no NaM mae tamaM takkAlaM abhilsiukaamaae| sarAgAhilAsAe cakkhUe nijjhAi u tti kiMtu tujjha parimANa-tolaNatthaM nijjhAio tti / bhaNamANI ceva nihaNaM gayA, kamma-pariNaivaseNaM samajjittANaM baddha-puTTha-nikAiyaM ukkosa-ThiiM itthIveyaM kammaM goyamA ! sA rAya-kula-bAliyA nariMda-samaNi tti tao ya sa-sIsa-gaNe goyamA se NaM mahaccheragabhUe sayaMbuddha-kumAramaharisIe vihIe saMlihiUNaM attANagaM mAsaM pAvovagamaNeNaM sammeyaselasiharammi aMtagao kevalittAe sIsagaNa-samaNNie parinivvDe tti / [1512] sA uNa rAyakala bAliyA nariMda samaNI goyamA ! teNa mAyAsalla bhAva doseNaM uvavannA vijjukumArINaM vAhaNattAe naulIrUveNaM kiMkarIdevesuM / tato cuyA samANI puNo puNo uvavajjatI vAvajjati ahiMDiyA mAnusa tiricchesuM sayala-dohagga-dukkha-dAridda-parigayA savvaloya-paribhUyA sakammaphalamanubhavamANI goyamA ! jAva NaM kaha kaha vi kammANaM khaovasameNaM bahu-bhavaMtaresuM taM AyariyapayaM pAviUNa nirayAra-sAmaNNa-paripAleNaM savvatthAmesuM ca savvapamAyAlaMbaNa-vippamukkeNaM tu ujjamiLaNaM niddaDDhAvasesI-kaya-bhavaMkure tahA vi goyamA ! jA sA sarAgA-cakkhuNAloiyA tayA takkammadoseNaM mAhaNitthittAe parinivvuDe NaM se rAyakula-bAliyAnariMda-samaNI jIve | [1513] se bhayavaM ! je NaM keI sAmannamabbhuTejjA se NaM ekkAi jAva NaM satta-aTTha-bhavaMtaresuM niyameNa sijjhejjA tA kimeyaM anUnAhiyaM lakkha-bhavaMtara-pariyaDaNaM ti ? goyamA ! je NaM keI niraiyAre sAmanne nivvAhejjA se NaM niyameNaM ekkAi jAva NaM aTThabhavaMtaresuM sijjhe, je u NaM suhame bAyare keI mAyAsalle vA AukAya-paribhoge vA teukAyaparibhoge vA mehaNa-kajje vA annayare vA keI ANAbhaMge kAUNaM sAmannamaiyarejjA se NaM jaM lakkheNa bhavaggahaNeNaM sijjhe, taM mahai lAbhe jao NaM sAmaNNamaiyarittA bohiM pi labhejjA dukkheNaM / esA sA goyamA ! teNaM mAhaNI jIveNaM mAyA kayA / jIe ya eddahamettAe vi erise pAve dAruNe-vivAgi tti / _[1514] se bhayavaM kiM tIe mayaharIe tehiM se taMdulamallage payacchie kiM vA NaM sA vi ya mayaharI tattheva tesiM samaM asesa-kammakkhayaM kAUNaM parinivvuDA havejjA ? tti goyamA! tIe mayaharie tassa NaM taMdula-mallagassaTTAe tIe mAhaNIe dhUya tti kAUNaM gacchamANI avaMtarAle ceva avahariyA sA sujjasirI, jahA NaM majjhaM gorasaM paribhottUNaM kahiM gacchasi saMpayaM ? tti / Aha vaccAmo goulaM / annaM dIparatnasAgara saMzodhitaH] [146] [39-mahAnisIha Page #148 -------------------------------------------------------------------------- ________________ ca-jai-tumaM majjhaM vinIyA havejjA, tA ahayaM tujjaM jahicchAe te kAliyaM bahu-gula - ghaeNaM anudiyahaM pAyasaM payacchihAmi / jAva NaM eyaM bhaNiyA tAva NaM gayA sA sujjasiri tIe mayaharIe saddhiM ti / hiM paralogAnuTThANekka suhajjhavasAyAkhittamAnasehiM na saMbhariyA tA goviMda mAhaNAIhiM / evaM tu jahA bhaNiyaM mayaharIe tahA ceva tassa ghaya-gula-pAyasaM payacche | ajjhayaNaM-8 / cUlikA-2 ahannayA kAlakkameNaM goyamA ! vocchinne NaM duvAlasa-saMvaccharie mahArorave dAruNe dubhikkhe jAe NaM riddhitthimiya- samiddhe savve vi janavae / ahannayA paNuvIsaM aNaggheyANaM pavara-sasi-sUrakaMtAINaM maNi-rayaNANaM ghettUNa sadesa-gamananimitteNaM dIhaddhANa-parikhinna - aMgayaTThI - paha-paDivaNNeNaM tattheva goule, bhaviyavvayAniyogeNaM Agae anuccarIya-nAmadhejje pAvamatI sujjasive / diTThA ya teNaM sA kannagA jAva NaM parituliya-salaya-tihuyaNanara-nArI-rUva-kaMti-lAvaNNA taM sujjasiriM pAsiya cavalattAe iMdiyANaM, rammayAe kiMpAgaphalovamANaM, anaMtadukkha-dAyagANaM visayANaM vinijjiyAsesatihuyaNassa NaM goyara gaeNaM mayara - keuNo bhaNiyANaM goyamA ! sA sujjasirI te NaM mahApAvakammeNaM sujjasiveNaM jahA NaM he he kannage ! jai NaM ime tujjha saMtie jananIjanage samaNumaNNaMti / tA NaM tu ahayaM te pariNemi / annaM ca karemi savvaM pi te baMdhuvaggamadariddaM ti / tujjhamavi ghaDAvemi palasayamanUnagaM suvaNNassa, tA gaccha, aireNeva sAhesu mAyA-pittAgaM tao ya goyamA ! jAva NaM pahaTTha-tuTThA sA sujjasi tIe mayaharIe eyaM vaiyaraM pakahei tAva NaM takkhaNamAgaMtUNaM bhaNio so mayaharIe - jahA bho bho payaMsehiNaM jaM majjha dhUyA suvaNNa- palasae suMkie / tAhe gomA ! payaMsie tena pavaramaNI / tao bhaNiyaM mayaharIe jahA-taM suvaNNasayaM dAehiM kimeehiM DiMbha - ramaNagehiM paMciTThagehiM ? tAhe bhaNiyaM sujjasiveNaM jahA NaM - ehi vaccAmo nagaraM daMsemi NaM ahaM tujjhamimANaM paMciTThagANaM mAhappaM / tao pabhAe gaMtUNaM nagaraM payaMsiyaM sasi-sUra-kaMta-pavara-maNi-juvalagaM teNaM naravaiNo, naravaNA vi saddAviUNaM bhaNie pArikkhI jahA - imANaM paramamaNINaM kareha mullaM, tollaMtehiM tu na sakkiraM tesiM mullaM kAUNaM / tAhe bhaNiyaM naravaiNA jahA NaM bho bho mANikkakhaMDiyA natthi kei ettha jeNaM eesiM mullaM karejjA, to giNhasu NaM dasakoDio daviNajAyassa / sujjasiveNaM bhaNiyaM - jaM mahArAo pasAyaM kareti, navaraM iNamo AsaNNa- pavvaya sannihie amhANaM goule / tattha egaM ca joyaNaM jAva gomINaM goyara-bhUmI, taM akarabharaM vimuMcasu tti / tao naravaiNA bhaNiyaM jahA evaM bhavau tti / evaM ca goyama ! savvaM adariddamakarabhare goule kAUM teNaM anuccariya-nAmadhijjeNaM pariNIyA sA niyayadhUyA sujjasiri-sujjasiveNaM / jAyA paropparaM tesiM pII jAva NaM nehANurAga-raMjiya-mAnase garmeti kAlaM kiMci tAva NaM NaM gihAgae sAhUNo paDiniyatte hA-hA-kaMdaM karemANI puTThA sujjasiveNaM sujjasirI jahA-pie ! eyaM adiTThapuvvaM bhikkhAyara-juyalayaM dadrUNaM kimeyAvatthaM gayAsi ? tao tIe bhaNiyaM nanu majjhaM sAmiNI eesi mahA bhakkhanna-pANeNaM patta-bharaNaM kiriyaM / tao pahaTTha- tuTTha - mAnasA uttamaMgeNaM calaNagge paNamayaMtI tAma ajja eesiM paridaMsaNeNaM sA saMbhAriya tti, tAhe puNo vi puTThA sA pAvA teNaM, jahA NaM pie / kAu tujjhaM sAmiNI ahesi? tao goyamA ! NaM daDhaM UsusarusuMbhaMtIe samaNNugaggharavisaMThullaMsugagirAe sAhiyaM savvaM pi [dIparatnasAgara saMzodhitaH] [39-mahAnisaha] [147] Page #149 -------------------------------------------------------------------------- ________________ niyayavuttattaM tasseti / tAhe viNNAyaM teNaM mahApAvakammeNaM jahA NaM nicchayaM esA sA mamaMgayA sujjasi / na annAe mahilAe erisA rUva-kaMtI - dittI- lAvaNNa sohagga-samudayasirI bhavejjatti | ciMti bhaNiumAdatto taM jahA : [1515] erisa kammarayANaM jaM Na paDe khaDahaDiMtayaM vajjaM / taM nUNa imaM ciMtei so vi jahitthaviu me kattha sujjhissaM ajjhayaNaM-8 / cUlikA-2 ? / / [1516] ti bhANiUNaM ciMtauM pavatto so mahApAvayArI / jahA NaM kiM chiMdAmi ahayaM sahatthehiM tilaM tilaM sagattaM ? kiM vA NaM tuMgagiriyaDAo pakkhiviraM daDhaM saMcunneMmi ? inamo anaMto-pAvasaMghAya-samudayaM duTThe ? kiM vA NaM gaMtUNaM lohayAra-sAlA sutatta-loha-khaMDamiva-ghaNa-khaMDAhiM cuNNAvemi suiramattANagaM ? kiM vA NaM phAlAveUNaM majjhomajjhIe tikkha - karavattehiM attANagaM puNo saMbharAvemi aMto sukaDDhiyatauyataMba-kaMsaloe-loNUsasajjiyakkhArassa? kiM vA NaM sahattheNaM chiMdAmi uttamaMga ? kiMvA NaM pavisAmi mayaharaM ? kiM vA NaM ubhayarukkhesu ahomuhaM viNibaMdhAviUNamattANagaM heTThA pajjalAvemi jalaNaM ? kiM bahunA ? ? niddahemi kaTThehiM attANagaM ti ? ciMtiUNaM jAva NaM masANabhUmIe, goyamA ! viraiyA mahatI ciI / tAhe sayala - jana - sannijjhaM suIraM niMdiUNa attANagaM sAhiyaM ca savva-logassa jahA NaM mae erisaM erisaM kammaM samAyariyaM ti bhANiUNa ArUDho cIyAe / jAva NaM bhaviyavvayAe niogeNaM tArisa - davva-cunna - jogANusaMsaTThe te savve vi dAru ti kAUNaM phUijjamANe vi anega-payArehiM tahA vi NaM payalie sihI / tao ya NaM dhiddhikAreNovahao sayalagovavayaNehiM jahA-bho bho peccha peccha huyAsaNaM pi na pajjale pAvakammaM-kArissaM ti bhANiUNaM niddhADie te bevi goulAo / eyAvasaraMmi u aNNAsanna - sannivesAo Agae NaM bhatta- pAnaM gahAya teNeva maggeNaM ujjANAbhimuhe muNINa saMghADage / taM ca daTThUNaM anumaggeNaM gae te bevi pAviTThe, patte ya ujjANaM jAva NaM pecchaMti sayala-guNoha dhAriM caunnANa - samanniyaM bahu- sIsagaNa - parikinnaM deviMdaM nariMdaM vaMdijjamANaM-pAyaraviMdaM sugahiya-nAmadhejjaM jagAnaMda - nAma anagAraM taM ca daTThUNaM ciMtiyaM tehiM jahA naMde maggAmi visohi payaM esa mahAyase tti ciMtiUNaM tao paNAma- puvvageNaM uvaviTThe te jahoie bhUmibhAge purao gaNaharassa, bhaNio ya sujjasivo teNaM gaNahAriNA jahA NaM bho bho devANuppiyA ! nIsallamAloettANaM laghu karesuM sigghaM asesa pAviTTha-kamma-niTThavaNaM pAyacchittaM / esA uNa AvaNNasattAe pANayAe pAyacchittaM natthi jAva NaM no pasUyA tAhe goyamA samuhaccaMta-parama-mahAsaMvegagae se NaM sujjasive AjammAo nIsallA - loyaNaM payacchiUNa jahavaiTuM ghoraM sudukkaraM mahaMtaM pAyacchittaM anucarittANaM, tao accaMta-visuddha-pariNAmo sAmaNNamabbhuTThiUNaM chavvIsaM saMvacchare terasa ya rAidie accaMta-ghora-vIrugga-kaTTha-dukkara-tava-saMjamaM-samaNucariUNaM jAva NaM ega-du-ti- cau-paMca- chammAsiehiM khamaNehiM khaveUNaM nippaDi-kamma-sarIrattAe appamAyayAe savvatthAmesu anavaraya - mahannisAnusamayaM sayayaM sajjhAyajhANAIsu NaM niddihiUNaM sesa-kammamalaM auvva karaNeNaM khavaga-seDhIe aMtagaDa-kevalI jA siddhe y| [dIparatnasAgara saMzodhitaH ] [148] ! [39-mahAnisIhaM] Page #150 -------------------------------------------------------------------------- ________________ [1517] se bhayavaM taM tArisaM mahApAvakammaM samAyariUNaM tahA vI kahaM eriseNaM se sujjasive lahaM theveNaM kAleNaM parinivvaDe tti ? goyamA ! te NaM jArisaM bhAvaTThieNaM AloyaNaM viinnaM jArisa saMvegagaeNaM taM tArisaM ghoradukkaraM hataM pAyacchittaM samaNuTThiyaM jArisaM suvisuddha-suhajjhavasAeNaM taM tArisaM accaMtaka-ghora-vIrugga-kaTTha-sudukkara-tava-saMjama-kiriyAe vaTTamANeNaM akhaMDiya avirAhie mUluttaraguNe paripAlayaMteNaM niraiyAraM sAmaNNaM nivvAhiyaM, jAriseNaM roddaTTajjhANa-vippamukkeNaM niTThiya-rAga-dosa-mohamicchatta-maya-bhaya-gAraveNaM majjhattha-bhAveNaM adInamAnaseNaM duvAlasa vAse salehaNaM kAUNaM pAovagamanamana ajjhayaNaM-8 / cUlikA-2 sanaM paDivaNNaM / tAriseNaM egaMta suhajjhavasAeNaM NaM kevalaM se ege sijjhejjA | jai NaM kayAi parakaya-kamma-saMkamaM bhavejjA tA NaM savvesi pi bhavva-sattANaM asesa-kammakkhayaM-kAUNa sijjhejjA | navaraM parakayakammaM na kayAdI kassaI saMkamejjA, jaM jeNa samajjiyaM taM teNaM samanubhaviyavvayaM ti, jayA NaM niruddha joge havejjA, tayA NaM asesapi kammaTTha-rAsiM anukAla-vibhAgeNeva nidvavejjA susaMvuDA sesAsavadAre / joganiroheNaM tu kammakkhae diDhe na uNa kAla-saMkhAe jao NaM / [1518] kAle NaM tu khave kammaM kAle NaM tu pabaMdhae / egaM baMdhe khave egaM goyamA kAlamanaMtagaM / / [1519] niruddhehiM tu jogehiM vee kammaM na baMdhae / porANaM tu pahIejjA navagassAbhAvameva tu / / [1520] evaM kammakkhayaM viMdA no etthaM kAlamuddise | anAikAle jIve ya tahA vi kammaM na niTThie / / [1521] khAovasamemaM kammANaM jayA vIriyaM samucchale / kAlaM khettaM bhavaM bhAvaM davvaM saMpappa jIve tayA / / [1522] appamAdI khave kammaM je jIve taM koDiM caDe / jo pamAdi puNo'naMtaM kAlaM kammaM nibaMdhiyA / / [1523] nivasejjA caugaIe u savvatthAccaMta-dukkhie | tamhA kAlaM khettaM bhavaM bhAvaM saMpappa goyamA maimaM airA kammakkhayaM kare / / [1524] se bhayavaM sA sujjasirI kahiM samuvavannA ? goyamA ! chaTThIe naraya-puDhavIe / se bhayavaM ! keNaM aTeNaM ? goyamA! tI i sAiregANaM navaNhaM mAsANaM gayANaM iNamo viciMtiyaM jahANaM paccase gabbhaM paDAvemi, ti evamajjhavasamANI ceva bAlayaM pasayA, pasayamettA ya takkhaNaM nihaNaM gayA, eteNaM aTeNaM goyamA! sa sujjhasirI chaTThiyaM gayaM tti / se bhayavaM! jaM taM bAlagaM pasaviUNaM mayA sA sujjasirI taM jIviyaM vA Na va tti ? goyamA! jIviyaM / se bhayavaM ! kaha? goyamA! pasUyamettaM taM bAlagaM tArisehiM jarA-jahA-jalusa-jaMbAla-pUi-ruhirakhAra-dugaMdhAsuIhiM vilattamanAhaM vilavamANaM daRsNaM kulAla-cakkassovariM kAUNaM sANeNaM samuddisiumAraddhaM tAva NaM didaM kulAleNaM / tAhe dhAio sagharaNio kulAlo avinAsiya bAla-taNU paNaTTho sANo / tao kAruNNa-hiyaeNaM aputtassa NaM putto esa majjha hohii tti viyappuUNaM kulAleNaM samappio se bAlago goyamA ! sa daIyAe | tIe ya sabbhAva-neheNaM parivAliUNaM mAnusI kae se bAlage / dIparatnasAgara saMzodhitaH] [149] [39-mahAnisIha Page #151 -------------------------------------------------------------------------- ________________ kayaM ca pAmaM kulAleNaM logAnuvittIe sajaNagAhihANeNaM, jahA NaM susaDho / annayA kAlakkameNaM goyamA ! susAhu-saMjoga-desanApuvveNaM paDibuddhe NaM susaDhe pavvaie ya / jAva NaM parama-saddhA-saMvega-veragga-gae accaMtaghoravIrUga-kaTThasudukkaraM mahAkAyakesaM karei / saMjamaM jayaNaM na yANai ajayaNA doseNaM tu savvattha asaMjama-paesu NaM avarajjhe / tao tassa guruhiM bhaNiyaM jahA bho bho mahAsatta ! tae annANa-dosao saMjama-jayaNaM ayANamANeNaM mahaMte kAya-kese samADhatte | navaraM jai niccAloyaNaM dAUNaM pAyacchittaM na kAhisi tA savvameyaM nipphalaM hohI, ajjhayaNaM-8 / cUlikA-2 tA jAva NaM guruhiM coie tAva NaM se anavarayAloyaNaM payacche, se vi NaM gurU tassa tahA pAyacchitte payAi / jahA NaM saMjama-jayaNaM nanU egateNeva ahannisANusamayaM roddaTTajjhANAivippamukke suhajjhavasAyaniraMtare paviharejjA / ahannayA NaM goyamA ! se pAvamatI je kei chada-duma-dasama-davAlasaddhamAsa-mAsa-jAva NaM chammAsa-khavaNAie annayare vA sumahaM kAya-kesANugae pacchitte se NaM taha tti samaNuDhe / je ya uNaM egaMta-saMjama-kiriyANaM jayaNANugae manovai-kAya-joge sayalAsava-nirohe sajjhAya-jjhANAvassagAIe asesapAva-kamma-rAsi-niddahaNe pAyacchitte se NaM pamAe avamanne avahele asaddahe siDhile jAva NaM kila kimittha dukkaraM ti kAUNaM na tahA samaNuDhe / annayA NaM goyamA ! ahAuyaM parivAliUNaM se susaDhe mariUNaM sohamme kappe iMdasAmAnie mahiDDhI deve samuppanne, tao vi caviUNaM ihaiM vAsudevo hoUNaM sattama-puDhavIe samuppanne / tao uvvaTTe samANe mahA kAe hatthI hoUNaM mehuNA-satta-mAnase mAriUNaM anaMta-vaNassatIe gaya tti / esa NaM goyamA ! se susaDhe je NaM / [1525] Aloiya-nidiyagarahie NaM kaya-pAyacchitte vi bhavittANaM / jayaNaM ayANamANe bhamihI suiraM tu saMsAre / / [1526] se bhayavaM kayarAo ya teNaM jayaNA na vinnAyA, jao NaM taM tArisaM sudukkaraM kAyakesaM kAUNaM pi tahA vi NaM bhamihii suiraM tu saMsAre ? goyamA! jayaNA nAma aTThArasaNhaM sIlaMga-sahassANaM saMpuNNANaM akhaMDiya-virAhiyANaM jAvajjIva-mahaNNisANusamayaM dhAraNaM kasiNaM saMjama-kiriyaM anumannaMti, taM ca teNa na viNNAyaMti / te NaM tu se ahanne bhamihii suiraM tu saMsAre / se bhayavaM ! keNaM adveNaM taM ca teNaM na viNNAyaMti ? goyamA ! te NaM jAvaie kAya-kese kae tAvaiyassa addha-bhAgeNeva jar3a se bAhira-pAnagaM vivajjate tA siddhIe manuvayaMte navaraM tu teNa bAhira-pAnage paribhutte bAhirapAnaga paribhoissa NaM goyamA ! bahUi vi kAyakese niratthage havejjA / jao NaM goyamA ! AU-teU-mehaNe ee tao vi mahApAvaTThANe abohidAyage egateNaM vi vajjiyavve, egaMteNaM na samAyariyavve susaMjaehiM ti, eteNaM aTeNaM taM ca teNaM na viNNAya tti / se bhayavaM keNaM aTeNaM Au-teU-mehaNe tti abohidAyage samakkhAe ? goyamA ! NaM savvamavi chakkAya-samAraMbhe mahApAvaTThANe kiMtu AU-teukAya-samAraMbhe NaM anaMta-sattovaghAe mehaNAsevaNeNaM tu saMkhejjAsaMkhejja-sattovaghAe ghana-rAga-dosa-mohAnagae egaMta-appa-satthajjhavasAyattameva jamhA NaM evaM tamhAo goyamA ! etesiM samAraMbhAsevaNaparibhogAdisu vaTTamANe pANI paDhamamahavvayameva na dhArejjA / tayabhAve avasesamahavvaya-saMjamaTThANassa abhAvameva jamhA evaM tamhA savvahA virAhie sAmaNNe | jao evaM [dIparatnasAgara saMzodhitaH] [150] [39-mahAnisIha Page #152 -------------------------------------------------------------------------- ________________ tao NaM pavattiyasaMmaggapaNAsitteNeva goyamA ! taM kiM kiMpi kammaM nibaMdhejjA je NaM tu naraya-tiriyakumAnusesu anaMta- khutto puNo puNo dhammo tti akkharAiM simiNe vi NaM alabhamANe paribhamejjA / eeNaM aTTheNaM AU-teU-mehuNo abohiya-dAyage goyamA ! samakkhAe tti / se bhayavaM! kiM chaTTha-TThama-dasama - duvAlasaddha-mAsa-mAse jAva NaM chammAsa-khavaNAINaM accaMta-ghoravIrugga-kaTTha-sudukkare-saMjama - jayaNAviyale sumahaMte vi u kAya- kese kae niratthage havejjA ? goyamA ! NaM niratthage havejjA | se bhayavaM ! keNaM aTTheNaM ? goyamA ! jao NaM kharuTTa- mahisa-goNAda ajjhayaNaM-8 / cUlikA-2 ovi saMjamajayaNAviyale akAma nijjarAe sohamma- kappAisu vayaMti / tao vi bhoga-khaeNaM - cue samANe tiriyAdisu saMsAramanusarejjA | tahA ya duggaMdhAmejjhacilINa-khArapittojjha-siMbha-paDahatthe - vasA-jalusa-pUi-duddiNi-cilivileruhira-cikkhalle duddaMsaNijja-bIbhaccha-timisaMdhayArae gaMtuvviyaNijja-gabbha-pavesa-jamma- jAra-maraNAI-anegasArIra-manosamuttha-sughora-dAruNa- dukkhANameva bhAyaNaM bhavaMti / na uNa saMjama - jayaNAe vinA jamma-jarAmaraNAiehiM ghora-payaMDa-mahArudda - dAruNa-dukkhANaM niTThavaNamegaMtiyamaccaMtiyaM bhavejjA / eteNaM aTTheNaM saMjamajayaNAviyale sumahaMtevi kAya- kese pakae goyamA ! niratthage bhavejjA, se bhayavaM ! kiM saMjama - jayaNaM samuppehamANe samanupAlemANe samaNuTThemANe aireNaM jamma-maraNAdINaM vimuccejjA ? goyamA ! atthege je gaM no aireNaM vimuccejjA / se bhayavaM ! keNaM aTTheNaM evaM vaccai ? jahA NaM atthege jeNaM no aireNaM vimuccejjA atthege je NaM aireNeva vimuccejjA ? goyamA ! atthege je NaM kiMciu Isi managaM attANagaM anovalakkhemANe sarAga-sasalle-saMjama-jayaNaM samaNuTThe je NaM evaMvihe se NaM cireNaM jamma- jarA - maraNAiM anega-saMsAriyadukkhANaM vimuccejjA / atthege je NaM nimmUluddhiya - savvasalle nirAraMbha - pariggahe nimmame nirahaMkAre vavagayarAga-dosamoha-micchatta-kasAya-malakalaMke savva-bhAvabhAvaMtarehiM NaM suvisuddhAsae adIna - mAnase egaMteNaM nijja-rApehI parama-saddhA-saMvega-veraggagae vimukkAsesa maya-bhaya-gArava - vicittANega-pamAyalavaNe / jAva NaM nijjiya-ghora parIsahovasagge vavagayaroddaTTajjhANe asesa-kamma- khayaTThAe jahuttasaMjama-jayaNaM samanupehijjA pAlejjA anupAlejjA samaNupAlejjA jAva NaM samaNuTThejjA / je ya NaM evaMvihe se NaM aireNaM jamma-jarAmaraNAi anegasaMsAriya- suduvvimokkhadukkhajAlassa NaM vimuccejjA, eteNaM aTTheNaM evaM vuccai- jahA NaM goyamA ! atthege je NaM no aireNaM vimuccejjA atthege je ya NaM aireNeva vimuccejjA / se bhayavaM ! jamma-jarA-maraNAi- anega-saMsAriya- dukkha - jAla - vimukke samANe jaMtU kahiM parivasejjA? goyamA! jattha NaM na jarA na maccU na vAhio no ayasabbhakkhANaM saMtAvuvvega-kali-kalahadAridda-daMda-parikesaM na iTTha-viogo, kiM bahunA ? egaMteNaM akkhaya-dhuva-sAsaya-niruvama-anaMta-sokkhaM mokkhaM parivasejja tti bemi / [dIparatnasAgara saMzodhitaH ] * avamaM ajjhayaNaM biiyA cUliyA samattaM [151] o [39-mahAnisIhaM] Page #153 -------------------------------------------------------------------------- ________________ [1527] OM namo cauvIsAe titthaMkarANaM, OM namo titthassa, OM namo suyadevayAe bhagavaIe, OM namo suyakevalINaM OM namo savvasAhUNaM OM namo [savvasiddhANaM] OM namo bhagavao arahao sijjhau me bhagavaI mahai mahAvijjA va i i ra e ma ha a a va i i ra e, ja ya va i i ra e s e Na va i i ra e vaddha m a a N a va i i ra e ja ya a i t e a p a ra a a j i e s v a a a a / [vIre mahAvIre jayavIre seNavIre vaddhamANavIre jayai te aparAjie svAhA) upacAro cautthabhatteNaM sahijjai esA vijjA savvagao Na itth a a ra ga pa a a ra ajjhayaNaM-8 / cUlikA-2 a o hoi uvaTTa a a va N a a gaNassa vA a Na u Na Na A e esA sattavArA parijaveyavvA nitthArago pArago hoi] / je NaM kappasamattIe vijjA abhimaMtiUNaM vigghaviNAigA ArAhaMti sUre saMgAme pavisaMto aparAjio hoi jinakappa-samattIe vijjA abhimaMtiUNa khemavahaNI maMgalavahaNI bhavati / [1528] cattAri sahassAiM paMcasayAo taheva cattAri / silogA vi ya mahAnisIhaMmi pAeNa || * advamaM ajjhayaNaM [biiyA cUliyA samattaM . muni dIparatnasAgareNa saMzodhitAH sampAditAzca "mahAnisIhaM cheyasuttaM" sammattaM || 39 | mahAnisIhaM- chaTuM cheyasuttaM sammattaM | dIparatnasAgara saMzodhitaH] [152] [39-mahAnisIha