________________
अज्झयणं-६, उद्देसो
जावज्जीवं तिविहेणं तमनुभावेण सा गई ।। [१०५१] नवरं नियम-विहूणस्स परदार-गमनस्स उ । अनियत्तस्स भवे बंधं निवत्तिए महाफलं ।। [१०५२] सुथेवाणं पि निवित्तिं जो मनसा वि य विराहए । सो मओ दोग्गइं गच्छे मेघमाला जहज्जिया || [१०५३] मेघमालज्जियं नाहं जाणिमो भुवन- बंधवा | मनसावि अनुनिवित्तिं जा खंडिय दोग्गइं गया ।। [१०५४] वासुपुज्जस्स तित्थम्मि भोला कालगच्छवी । मेघमालज्जिया आसि गोयमा ! मन दुब्बला ।। [ १०५५] सा नियममागास पक्खंदा काउं भिक्खाए निग्गया । अन्नओ नत्थि नीसारं मंदिरोवरि संठिया ||
[१०५६] आसन्नं मंदिरं अन्नं लंधित्ता गंतुमिच्छुगा । मनसाभिनंदेवं जा ताव पज्जलिया दुवे || [१०५७] नियम-भंगं तय सुहुमं तीए तत्थ न निंदियं । तं नियम-भंग-दोसेणं इज्झेत्ता पढमियं गया || [१०५८] एयं नाउं सुहुमं पि नियमं मा विराहिह । जे छिज्जा अक्खयं सोक्खं अनंतं च अनोवमं ।। [१०५९] तव-संजमे वसुं च नियमो दंड-नायगो । तमेव खंडेमाणस्स न वए नो व संजमे ॥ [१०६०] आजम्मेणं तु जं पावं बंधेज्जा मच्छबंधगो । वय-भंग-काउमाणस्स तं चेद्वगुणं मुणे || [१०६१] सय-सहस्स-स-लद्धीए जोवसामित्तु निक्खमे । वयं नियममखंडेंतो जं सो तं पुन्नमज्जिने ॥ [१०६२] पवित्ता य निवित्ता य गारत्थी संजमे तवे । जणुट्ठिया तयं लाभं जाव दिक्खा न गिव्हिया ।। [१०६३] साहु-साहुणी-वग्गेणं विण्णायव्वमिह गोयमा जेसिं मोत्तूण ऊसासं नीसासं नानुजाणियं ।।
[१०६४] तमवि जयणाए अणुण्णायं वि जयणाए न सव्वहा । अजयणाए ऊससंतस्स कओ धम्मो कओ तवो [१०६५] भयवं! जावइयं दिट्ठ तावइयं कहनुपालिया । जे भवे अवीय-परमत्थे किच्चाकिच्चमयाणगे || [१०६६] एगंतेण हियं वयणं गोयमा
नो बलमोडीए कारेंति हत्थे धेत्तूण जंतुणो ।। [१०६७] तित्थयर-भासिए वयणे जे तह त्ति अनुपालिया ।
[97]
[दीपरत्नसागर संशोधितः]
! I
! दिस्संती केवली ।
? ।।
[३९-महानिसीहं]