________________
उद्दालेमि, एवं च समए पन्नत्ती जहा-जे केई साहू वा साहूणी वा वायामेत्तेणा वि असंजममनुचिटेज्जा से णं सारेज्जा से णं वारेज्जा से णं चोएज्जा पडिचोएज्जा, से णं सारिज्जंते वा वारिज्जते वा चोइज्जते वा पडिचोइज्जते वा, जे णं तं वयणमवमण्णिय अलसायमाणे इ वा अभिनिविढे इ वा न तह त्ति पडिवज्जिय इच्छं पउंजित्ताणं तत्थाओ पडिक्कमेज्जा से णं तस्स वेसग्गहणं उद्दालेज्जा ।
एवं त आगमत्तणाएणं गोयमा जाव तेणायरिएणं एगस्स सेहस्स वेसग्हणं उद्दालियं ताव णं अवसेसे दिसोदिसिं पणढे ताहे गोयमा ! सो आयरिओ सणियं सणियं तेसिं पट्ठीए जाउमारद्धो, नो णं तरियं तरियं । से भयवं किमयूँ तरियं-नो पयाड ? गोयमा ! खाराए भमीए जो महरं संकमज्जा महराए खारं किण्हाए पीयं पीयाओ किण्हं जलाओ थलं थलाओ जलं संकमेज्जा, तेणं विहिए पाए पमज्जिय पमज्जिय संकमेयव्वं नो पमज्जेज्जा तओ दुवालस-संवच्छरियं पच्छित्तं भवेज्जा | एएणमटेणं गोयमा ! सो आयरिओ न तुरियं त्रियं गच्छे ।
अहण्णया सया-उत्त-विहिए थंडिल-संकमणं करेमाणस्स णं गोयमा ! तस्सायरिस्स आगओ बह-वासर-खुहा-परिगय-सरीरो वियडदाढा-कराल-कयत-भासुरो पलय-कालमिव-घोर-रूवो केसरी | मुणियं च तेन महानुभागेणं गच्छाहिवइणा जहा-जइ दुयं गच्छिज्जइ ता चुक्किज्जइ इमस्स | नवरं दुयं गच्छमाणाणं असंजमं ता वरं सरीरोवोच्छेयं न असंजम-पवत्तणं ति चिंतिऊणं विहिए उववियस्स सेहस्स जमुद्दालियं वेसग्गहणं तं दाऊणं ठिओ निप्पडिकम्म-पायवोवगमनानसणेणं, सो वि सेहो तहेव |
अहण्णया अच्चंत-विसद्धंतकरणे पंचमंगलपरे सहज्झवसायत्ताए दवे वि गोयमा ! वावईए तेण सीहेणं, अंतगडे केवली जाए अट्ठप्पयार-मल-कलंक-विप्पमुक्के सिद्ध य ।
ते पुण गोयमा एकूणे पंच सए साहूणं तक्कम्म-दोसेणं जं दुक्खमनुभवमाणे चिट्ठति जं चानुभूयं जं चानुभविहिंति अनंत-संसार-सागरं परिभमंते तं को अनंतेणं पि कालेणं भाणिऊं समत्थो ? एए अज्झयणं-५, उद्देसो
ते गोयमा ! एगूणे पंच-सए साहूणं, जेहिं च णं तारिस-गुणोववेतस्स णं महानुभागस्स गुरुणो आणं अइक्कमियं नो आराहियं अनंत-संसारीए जाए ।
[८१९] से भयवं ! किं तित्थयर-संतियं आणं नाइक्कमेज्जा उयाह आयरिय-संतियं ? गोयमा चउव्विहा आयरिया भवंति तं जहा-नामायरिया ठवणायरिया दव्वायरिया भावायरिया, तत्थ णं जे ते भावायरिया ते तित्थयर-समा चेव दहव्वा तेसिं संतियाऽऽणं आणा नाइक्कमेज्जा |
८२०] से भयवं! कयरे णं ते भावायरिया भण्णंति ? गोयमा! जे अज्ज-पव्वइए वि आगमविहिए पयं पएणानुसंचरंति ते भावायरिए । जे उणं वास-सय-दिक्खिए वि होत्ताणं वायामेत्तेणं पि आगमओ बाहिं करिति ते नामढवणाहिं निओइयव्वे । से भयवं ! आयरिया-णं केवइयं पायच्छित्तं भवेज्जा जमेगस्स साहणो तं आयरिय-मयहर-पवत्तिणीए य सत्तरसगणं, अहा णं सील खलिए भवंति तओ तिलक्ख-गुणं, जं अइदुक्करं नो जं सुकरं, तम्हा सव्वहा सव्व-पयारेहिं णं आयरिय-मयहर-पवित्तिणीए य अत्ताणं पायच्छित्तस्स संरक्खेयव्वं अखलिय-सीलेहिं च भवेयव्वं ।
[८२०R] से भयवं ! जे णं गुरू सहस्साकारेणं अन्नयर-ट्ठाणे चुक्केज्ज वा खलेज्ज वा से णं आराहगे न वा ? गोयमा! गुरुणं गुर-गुणेसु वट्टमाणो अक्खलिय-सीले अप्पमादी अनालस्सी सव्वालंबनविप्पमक्के सम-सत्त-मित्त-पक्खे सम्मग्ग-पक्खवाए जाव णं कहा-भणिरे सद्धम्म-जुत्ते भवेज्जा, नो णं उम्मग्ग-देसए अहम्मानुरए भवेज्जा | सव्वहा सव्व-पयारेहि णं गुरुणा ताव अप्पमत्तेणं [दीपरत्नसागर संशोधितः]
[78]
[३९-महानिसीह