________________
=
=
=
=
=
=
=
कलि-कलुस-मल-कलंकेहिं वज्जियं जिन-सासनं [८६१] ता एयं सयल-दालिद्द दुह-किलेस-क्खयंकरं ।
पवयणं खिंसावितो कत्थ गंतूणं सुज्झिहं [८६२] दुग्गर्सेकं गिरिं रोलु अत्ताणं चुन्निमो धुवं ।
जाव विसय-वसेणाहं किंचिऽत्थुड्डाहं करं [८६३] एवं पुणो वि आरोढुं ढंकुच्छिण्णं गिरीयडं ।
संवरे किल निरागारं गयणे पनरवि भाणियं । [८६४] अयाले नत्थि ते मच्चू चरिमं तुज्झ इमं तनुं ।
ता बद्ध-पुढे भोगहलं वेइत्ता संजमं कुरु [८६५] एवं तु जाव बे वारा चारण-समणेहिं सेहिओ ।
ताहे गंतूणं सो लिंगं गुरु-पामूले निवेदिउं [८६६] तं सुत्तत्थं सरेमाणो दूरं देसंतरं गओ ।
तत्थाहार निमित्तेणं वेसाए घरमागओ [८६७] धम्म-लाभं जा भणइ अत्थ-लाभं विमग्गिओ |
तेणा वि सिद्धि-जुत्तेणं एवं भवउ त्ति भाणियं [८६८] अद्ध-तेरस-कोडीओ दविण-जायस्स जा तहिं । हिरण-वुद्धिं दावेउं मंदिरा पडिगच्छड़ [८६९] उत्तुंग-थोर-थणवट्टा गणिया आलिंगिउं दढं । भन्ने किं जासिमं दविणं अविहीए दाउं
? चुल्लुगा ! || [८७०] तेन वि भवियव्वयं एयं कलिऊणेयं पभाणियं ।
जहा-जा ते विही इट्ठा तीए दव्वं पयच्छस् [८७१] गहिऊणाभिग्गहं ताहे पविट्ठो तीए मंदिरं ।
एयं जहा न ताव अहयं न भोयण-पान-विहिं करे [८७२] दस-दस न बोहिए जाव दियहे अनूनगे ।
पइण्णा जा न पुन्नेसा काइय-मोक्खं न ता करे [८७३] अन्नं च न मे दायव्वा पव्वज्जोवद्विस्स वि ।
जारिसगं तु गुरूलिंगं भवे सीसं पि तारिसं अज्झयणं-६, उद्देसो
=
=
[८७४] अक्खीणत्थं निही-काउं लुंचिओ खोसिओ वि सो ।
तहाराहिओ गणिगाए बद्धो जह पेम-पासेहिं ।। [८७५] आलावाओ पणओ पणयाओ रती रतीए वीसंभो ।
वीसंभाओ नेहो पंचविहं वड्ढे पेम्मं ।। [८७६] एवं सो पेम्म-पासेहिं बद्धो वि सावगत्तणं ।
जहोवइडं करेमाणो दस अहिए वा दिने दिने ।। [८७७] पडिबोहिऊणं संविग्गे गुरु पामूलं पवेसई ।
दीपरत्नसागर संशोधितः]
[91]
[३९-महानिसीह