________________
छड्ड्डिय एयाए बायालाए सेहिं अन्नयर-दोस दूसियं आहारं वा पानं वा भेसज्जं वा परिभुंजेज्जा, सव्वत्थ पत्तेगं जहा-जोगं कमेणं खमणायंबिलादी उवइसेज्जा । छण्हं दोसेहिं कारण जायाणमसई भुंजे, अट्ठमं । सधूम सइंगालं-भुंजे, उवट्ठावणं । संजोइय-संजोइय जीहा लेहडत्ताए भुंजे, आयंबिल -खवणं ।
संते बल-वीरिय-पुरिसयार - परक्कमे अट्ठमि चाउद्दसी - नाण- पंचमी पज्जोसवणाचा चउत्थट्ठम-छट्टे न करेज्जा, खमणं ।
कप्पं नावियइ, चउत्थं । कप्पं परिट्ठवेज्जा, दुवालसं । पत्तग-मत्तग-कमढगं वा अन्नयरं वा भंडोवगरण-जायं अतिप्पिऊणं ससिणिद्धं वा अससिणिद्दं अनुल्लेहियं ठवेज्जा, चउत्थं पत्ता-बंधस्स गठिओ न छोडेज्जा न सोहेज्जा, चउत्थं पच्छित्तं ।
समुद्देस-मंडलीओ संघट्टेज्जा आयामं संघट्टं वा समुद्देस मंडलिं छिविऊणं दंडा पुंछणगं न देज्जा, निव्विइयं । समुद्देस - मंडली छिविऊणं दंडा-पुंछणगं च दाऊणं इरियं न पडिक्कमेज्जा, निव्वीइयं । एवं इरियं पडिक्कमित्तुं दिवसावसेसियं न संवरेज्जा, आयामं गुरु-पुरओ न संवरेज्जा, पुरिमड्ढं । अविहीए संवरेज्जा, आयंबिलं । संवरेत्ता णं चेइय साहूणं वंदनं न करेज्जा, पुरिमड्ढं । कुसीलस्स वंदनगं देज्जा, अवंदे |
एयावसरम्ही उ बहिर-भूमीए पाणिय-कज्जेणं गंतूणं जावागमे ताव णं समोगाढेज्जा किंचूणाहियं तइय-पोरिसी ।
तमवि जाव णं इरियं पडिक्कमित्ता णं विहिए गमनागमनं च आलोइऊणं पत्तगमत्तगकमढगाइयं भंडोवगरणं निक्खिवइ, ताव णं अनूनाहिया तइय-पोरिसी हवेज्जा । एवं अइक्कंताए तइय-पोरिसीए गोयमा ! जे णं भिक्खू उवहिं थंडिलाणि विहिणा गुरु-पुरओ संदिसावेत्ता पानगस्स य संवरेऊण काल-वेलं जाव सज्झायं न करेज्जा, तस्स णं छटुं पायच्छित्तं उवइसेज्जा । एवं च आगयाए काल-वेलाए गुरु- संतिए उवहिं थंडिले वंदन - पडिक्कमण-सज्झाय-मंडलीओ वसहिं च पच्चुप्पेहित्ताणं समाही - खइरोल्लगे य संजमिऊणं अत्तणगे उवहिं थंडिल्ले पच्चुप्पेहित्तु गोयरचरियं पडिक्कमिऊणं कालो गोयर चरिया घोसणं काऊणं तओ देवसियाइयार - विसोहि-निमित्तं काउस्सग्गं करेज्जा, एएसुं पत्तेगं उवट्ठावणं पुरिवड्ढेगासणगोवट्ठावणं जहा संखेणं नेयं ।
एयं काऊणं काउस्सग्गं मुहनंतगं पच्चुप्पेहेउं विहीए गुरुणो कितिकम्मं काऊणं जं किंचि कत्थइ सूरुग्गमं पभितीए चिट्ठतेण वा गच्छंतेण वा चलंतेणं वा भमंते ण वा संभरंते न वा पुढवि-दगअगनि-मारुय-वणस्सइ-हरिय-तण-बीय- पुप्फ-फल- किसलय-पवाल- कंदल - बि-ति- चउ-पंचिदियाणं संघट्टणपरियावण-किलावण-उद्दवणं वा कयं हवेज्जा, तहा तिन्हं गुत्तादीणं चउण्हं कसायादीणं पंचण्हं महव्वयादीणं छण्हं जीव - निकाया- दीणं सत्तण्हं पान - पिंडेसणाणं अट्ठण्हं पवयण-मायादीणं नवहं बंभचेरादीणं दस विहस्स णं समण - धम्मस्स-नाण- दंसण-चरित्ताणं च जं खंडियं जं विराहियं तं निंदिऊणं गरहिऊणं आलोइऊणं पायच्छित्तं च पडिवज्जिऊणं एगग्ग मानसे सुत्तत्थोभयं धणियं भावेमाणे पडिक्कमणं न करेज्जा उवट्ठावणं ।
अज्झयणं-७ / चूलिका-१
एवं तु अदंसणं गओ सूरिओ । चेइएहिं अवंदिएहिं पडिक्कमेज्जा, चउत्थं । एत्थं च अवसरं विण्णेयं । पडिक्कमिऊणं विहीए रयणीए पढम-जामं अनूनगं सज्झायं न करेज्जा, दुवालसं । पढ पोरिसीए अनइक्कंताए संथारगं संदिसावेज्जा, छटुं । असंदिसाविएणं संथारगेणं संथारेज्जा, चउत्थं । [दीपरत्नसागर संशोधितः ]
[125]
[३९-महानिसीहं]