________________
अज्झयणं-८ / चूलिका-२
जहोवइट्ठपायछित्तकरणेणं सव्वत्थापडिबद्धत्तेणं, सव्वपमाया लंबणविप्पमुक्केण य निदड्ढ-अवसेसीकए अनेगभवसंचिए कम्मरासी, अन्नभवे ते णं माया कया । तप्पच्चएणं गोयमा! एस विवागो ।
से भयवं कयरा उ णं अन्नभवे ते णं महानुभागे णं माया कया जीए णं एरिसो दारुणो विवागो? गोयमा! तस्स णं महानुभागस्स गच्छाहिवइणो जीव अनूनाहिए लक्खे इमे भवग्गहणा सामण्णनरिंदस्स णं इत्थित्ताए धूया अहेसि । अन्नया परिणीयानंतरं मओ भत्ता । तओ नरवइणा भणिया जहा भद्दे! एते तुज्झं पंच सए सुगामाणं देमु, जहिच्छाए अंधाणं विगलाणं अपंगमाणं अनाहाणं बहु-वाहि-वेयणा परिगय-सरीराणं सव्व-लोय-परिभूयाणं दारिद्द-दुक्ख-दोहग्ग-कलंकियाणं जम्म-दारिद्दाणं समणाणं माहणाणं विहलियाणं च संबंधि-बंधवाणं जं जस्स इ8 भत्तं वा पानं वा अच्छायणं वा जाव णं धन-धन्न-सवण्णहिरण्णं वा कुणसु सयल-सोक्खदायगं संपुण्णं जीवदयं ति । जेणं भवंतरेसुं पि न होसि सयलजनसुहप्पियागारिया सव्व-परिभूया गंध-मल्ल-तंबोल-स-मालहणाइ-जहिच्छिय-भोगोपभोगवज्जिया हयासा दुज्जम-जाया निद्दड्ढणामिया रंडा ।
ताहे गोयमा ! सा तहत्ति पडिवज्जिऊण पगलंतलोयणं सुजलणिरोयकवोल-देसा उसरसुंभसमण्णुघग्घरसरा भणिउमाढत्ता-जहा णं न याणिमो हं पभूयमालवित्ताणं निग्गच्छावेह लहं कढे रएह महइ चियं, निदेहेमि अत्ताणगं न किंचि मए जीवमाणीए पावाए, मा हं कहिंचिं कम्मपरिणइवसेणं महापावित्थी चवल-सहावत्ताए एयस्स तुज्झमसरिसनामस्स निम्मल-जस-कित्ती-भरियभुवनोयरस्स णं कुलस्स खंपणं काहं, जेण मलिणी भवेज्जा सव्वमवि कुलं अम्हाणं ति । तओ गोयमा ! चिंतियं तेणं नरवइणा जहा णं अहो धन्नो हं जस्स अपुत्तस्सा वि य एरिसा धूया, अहो विवेगं बालियाए, अहो बुद्धी अहो पन्ना अहो वेरग्गं अहो कुल-कलंक भीरुयत्तणं, अहो खणे खणे वंदनीया एसा | जीए एए महंते गुणा ता जाव णं मज्झ गेहे परिवसे एसा | ताव णं महामहंते मम सेए अहो दिद्वाए संभरियाए संलावियाए चेव सुज्झीयए इमाए ता अपुत्तस्स णं मज्झं एसा चेव पुत्ततुल्ल त्ति चिंतिऊणं भणिया गोयमा! सा तेणं नरवइणा जहा णं न एसो कुलक्कमो अम्हाणं वच्छे ! जं कट्ठारोहणं कीरइ त्ति | ता तुमं सील-चारित्तं परिवालेमाणी दानं देसु जहिच्छाए कुणसु य पोसहोववासाइं, विसेसेणं तु जीवदयं, एयं रज्जं तुज्झं ति । ता णं गोयमा ! जनगेणेवं भणिया ठिया सा | समप्पिया य कंचुईणं अंतेउररक्खपालाणं ।
एवं च वच्चंतेणं कालसमएणं तओ णं कालगए से नरिंदे । अन्नया संजुज्जिऊणं महामईहिं णं मंतीहिं कओ तीए बालाए रायाभिसेओ । एवं च गोयमा ! दियहे दियहे देइ अत्थाणं । अह अन्नया तत्थ णं बहु वंद-चट्ट-भट्ट-तडिग-कप्पडिग-चउर-वियक्खण-मंति-महंतगाइ-पुरिस-सय-संकुल-अत्थाणं-मंडवमज्झंमि सीहासनोवविट्ठाए कम्मपरिणइवसेणं सरागाहिलासाए चक्खए निज्झाए तीए सव्वत्तम-रूवजोव्वण-लावण्ण-सिरी-संपओववेए भाविय-जीवाइ-पयत्थे एगे कुमारवरे | मुणियं च तेणं गोयमा ! कुमारेणं जहा णं- हा हा ! ममं पेच्छियं-गया एसा वराई, घोरंधयारमनंत-दुक्ख-दायगं पायालं, ता अहन्नो हं जस्स णं एरिसे पोग्गल-समुदाए तनू राग-जंते, किं मए जीविएणं ? दे सिग्धं करेमि अहं इमस्स णं पावसरीस्स संथारं अब्भुढेमि णं सुदुक्करं पच्छित्तं, जाव णं काऊणं सयल-संग-परिच्चायं समणुढेमि णं सयलपावनिद्दलणे अनगार-धम्मे सिढिली करेमि णं अनेग-भवंतर-विइण्णे सुदुव्विमोक्खे, पाव-बंधन-संघाए, धि द्धी द्धी अव्ववत्थियस्स णं जीवलोगस्स, जस्स णं एरिसे अणप्पवसे इंदिय-गामे | [दीपरत्नसागर संशोधितः]
[141]
[३९-महानिसीह