________________
बालब्रह्मचारी श्री नेमिनाथाय नमः
३९ महानिसीहं - छटुं छेयसुत्तं
• पढमं अज्झयणं-सल्लुद्धरणं •
[8] ओम् नमो तित्थस्स । ओम् नमो अरहंताणं । सुयं मे आउसं । तेणं भगवया एवम् अक्खायं-इह खलु छउमत्थ-संजम-किरिया वट्टमाणे जे णं केइ साहू वा, साहूणी वा, से णं इमेणं परमत्थतत्त-सार-सब्भूयत्थ-पसाहग-सुमहत्थातिसय-पवर-वर-महानिसीह-सुयक्खंध-सुयाणुसारेणं तिविहं तिविहेणं सव्व-भाव-भावंतरंतरेहि णं नीसल्ले भवित्ताणं आयहियट्ठाए अच्चंत - घोर-वीरुग्ग-कट्ठ-तव-संजमानुट्ठाणेसुं सव्व-पमाया-लंबण-विप्पमुक्के अनुसमयमहण्णिसमनालसत्ताए सययं अनिव्विण्णे अनन्न -परम-सद्धा-संवेगवेरग्ग-मग्गगए निण्णियाणे अनिगूहिय-बल-वीरिय- पुरिसक्कार- परक्कमे अगिलाणीए वोसट्ठ-चत्त-देहे सुनिच्छि- एगग्गचित्ते-अभिक्खणं अभिरमेज्जा |
[२] नो णं राग-दोस-मोह-विसय - कसाय - नाणालंबणानेग- पमाय- इड्ढि -रस- साया गारव-रोद्दट्टज्झाण-विगहामिच्छत्ताविरइ-दुट्ठ-जोग- अनाययणसेवणा-कुसीलादि-संसग्गी-पेसुन्नऽब्भक्खाण- कलह-जातादिमय-मच्छरामरीस-ममीकार-अहंकारादि-अनेग-भेय-भिन्न- तामस-भाव-कलुसिएणं हियएणं हिंसालिय चोरिक्क
मेहुण-परिग्गहारंभ-संकप्पादि-गोयर-अज्झवसिए-घोर-पयंड-महारोद्द-घन-चिक्कण-पाव-कम्म-मल-लेव-खवलिए
एक्क-खण-लव-मुहुत्त निमिस - निमिसद्धब्भंतरमवि ससल्ले विरत्तेज्जा, तंजहा -
[४] उवसंते सव्वभावेणं विरत्ते य जया भवे ।
असंवुडासव-दारे । [3]
सव्वत्थ विसए आया रागेयर - मोह - वज्जिरे || तथा संवेगमावण्णे पारलोइअ वत्तणिं । एगग्गेणेसती सम्मं हा मओ कत्थ गच्छिहं को धम्मो को वओ नियमो को तवो मेऽनुचिट्ठिओ | किं सीलं धारियं होज्जा को पुण दानो पयच्छिओ ।। जस्साणुभावओन्नत्थ हीन-मज्झुत्तमे कुले ।
? ।।
सग्गे वा मनुय- लोए वा सोक्खं रिद्धिं लभेज्जहं || अहवा किंथ विसाएणं ? सव्वं जाणामि अत्तियं । दुच्चरियं, जारिसो याहं, जे मे दोसा य जे गुणा घोरंधयार-पायाले गमिस्सेऽहमनुत्तरे । जत्थ दुक्ख-सहस्साइं अनुभविस्सं चिरं बहूं ।। [१०] एवं सव्वं वियाणंते धम्माधम्मं सुहासुहं । अत्थेगे गोयमा ! पाणी जे मोहायहियं न चिट्ठए ||
[५]
नमो नमो निम्मलदंसणस्स ॐ ह्रीं नमो पवयणस्स
[&]
[७]
[C]
[S]
[दीपरत्नसागर संशोधितः ]
[2]
? ।।
[३९-महानिसीहं]