________________
जलहर-सुरदुंदुहि-निग्घोस-मनोहारि-गंभीर-सरेणं भणियं केवलिणा जहा- सुणसु दुक्करकारिए ! जं तुज्झ सरीर-विहडण-कारणं ति तए रत्त-पित्त-दूसिए अब्भंतरओ सरीरगे सिणिद्धाहारमाकंठाए कोलियग मीसं परिभुत्तं, अन्नं च एत्थ गच्छे एत्तिए सए साहु-साहुणीणं तहा वि जावइएणं अच्छीणि पक्खालिज्जंति तावइयं पि बाहिर-पानगं सागारियट्ठाय निमित्तेणावि नो णं कयाइ परिभुज्जइ । तए पुण गोमुत्तं पडिग्गहणगयाए तस्स मच्छियाहिं भिणिहिणित-सिंघाणग-लाला-लोलिय-वयणस्स णं सड़ढगस्यस्स बाहिरपानगं संघट्टिऊणं मुहं पक्खालियं, तेण य बाहिर-पानय-संघट्टण-विराहणेणं ससुरासुर-जग-वंदाणं पि अलंघणिज्जा गच्छ-मेरा अइक्कमिया, तं च न खमियं तुज्झ पवयण-देवयाए जहा-साहूणं साहूणीणं च पाणोवरमे वि न छिप्पे हत्थेणा वि जं कुव-तलाय-पोक्खरिणि-सरियाइ-मतिगयं उदगं ति केवलं तु जमेव विराहियं ववगय-सयल-दोसं फालुगं तस्स परिभोगं पन्नत्तं वीयरागेहिं ।
ता सिक्खवेमि ताव एसा हु दुरायारा जेण अन्नो को वि न एरिस-समायारं पवत्तेइ, त्ति चिंतिऊणं अमगं अम्गं चण्णजोगं समद्दिसमाणाए पक्खित्तं असन-मज्झिम्मि ते देवयाए, तं च तेणोवलक्खउं सक्कियं ति देवयाए चरियं, एएण कारणेणं ते सरीरं विहडियं ति, न उणं फासुदग-परिभोगेणं ति । ताहे गोयमा ! रज्जाए वि भावियं जहा एवमेयं न अन्नह त्ति चिंतिऊण विन्नविओ केवली जहा |
भयवं! जइ अहं जहुत्तं पायच्छित्तं चरामि ता किं पन्नप्पड़ मज्झं एयं तनुं ? तओ केवलिणा भणियं जहा-जइ कोइ पायच्छित्तं पयच्छड़ ता पन्नप्पइ । रज्जाए भणियं ! जहा भयवं जड़ तुमं चिय पायच्छित्तं पयच्छसि अन्नो को एरिसमहप्पा ? तओ केवलिणा भणियं जहा- दुक्करकारिए पयच्छामि अहं ते पच्छित्तं, नवरं पच्छित्तं एव नत्थि जेणं ते सुद्धी भवेज्जा | रज्जाए भणियं भयवं ! किं कारणं ? ति केवलिणा भणियं जहा जं ते संजइ-वंद-पुरओ गिराइयं जहा मम फासुग-पानपरिभोगेण सरीरगं विहडियं ति, एय च दुट्ठ-पाव-महा-समुद्दाएक्क-पिंड तुह वयणं सोच्चा संखुद्धाओ सव्वाओ चेव इमाओ संजइओ, चिंतियं च एयाहिं जहा-निच्छयओ विमुच्चामो फासुओदगं तयज्झवसायस्स आलोइयं निदियं गरहियं च एयाहिं दिन्नं च मए एयाण पायच्छित्तं । एत्थं च एतेव वयणदोसेणं जं ते समज्जियं अच्चंत कड़ विरस-दारुणं बद्ध-पट्ट निकाइयं तंगं पावरासिं तं च तए कट्ठ-भगंदर-जलोदर-वाय-गम्म-मासनिरोह-हरिसा गंडमालाइ-अनेग-वाहि-वेयणा-परिगय-सरीराए दारिद्द-दुक्ख-दोहग्ग-अयस-अब्भक्खाणं-संतावउव्वेग-संदीविय-पज्ज-लियाए अनंतेहिं भव-गहणेहिं सुदीह-कालेणं तु अहन्निसानुभवेयव्वं ।।
एएण कारणेणं एस इमा गोयमा ! सा रज्जज्जिया जाए अगीयत्थत्त-दोसेणं वायामेत्तेणं एव एमहंतं दुक्खदायगं पाव-कम्मं समज्जियं ति |
___ [११४४] अगीयत्थ-दोसेण भाव सुद्धिं न पावए । अज्झयणं-६, उद्देसो
विना भावविसुद्धीए सकुलस-मनसो मुनी भवे ।। [११४५] अनु-थेव-कलुस-हिययत्तं अगीयत्थत्तदोसओ |
काऊणं लक्खणज्जाए पत्ता दुक्ख-परंपरा ।। [११४६] तम्हा तं नाउ बुद्धेहिं सव्व-भावेण सव्वहा ।
गीयत्थेहिं भवित्ताणं कायव्वं निक्कलुसं मनं ।। [११४७] भयवं! नाहं वियाणामि लक्खणदेवी हु अज्जिया | जा अनुकलुसमगीयत्थत्ता काउं पत्ता दुक्ख-परंपरं ।।
दीपरत्नसागर संशोधितः]
[103]
[३९-महानिसीह