________________
[६५४] से भयवं! कहं पुण तेण समुइणा कूसील-संसग्गी कया आसी उ, जीए अ एरिसे अइदारुणे अवसाणे समक्खाए जेण-भव-कायद्वितीए अनोर-पारं भव-सायरं भमिही ? से वराए दुक्ख-संतत्ते अलभंते सव्वन्नुवएसिए अहिंसा-लक्खण खंतादि-दसविहे धम्मे बोहिं ? ति गोयमा ! णं इमे तं जहा-अत्थि इहेव भारहे वासे मगहा नाम जनवओ | तत्थ कुसत्थलं नाम पुरं । तम्मि य उवलद्ध-पुन्न-पावे सुमुणियजीवाजीवादि-पयत्थे सुमती-नाइल नामधेज्जे दुवे सहोयरे महिड्ढीए सड्ढगे अहेसि |
अहण्णया अंतराय-कम्मोदएणं वियलियं विहवं तेसिं न उणं सत्त-परक्कम ति । एवं तु अचलिय-सत्त-परक्कमाणं तेसिं अच्चंतं परलोग-भीरूणं विरय-कूड-कवडालियाणं पडिवण्ण-जहोवइट्ठ-दानाइचउक्खंध-उवासग-धम्माणं अपिसलुणाऽमच्छरीणं अमायावीणं किं बहुना ? गोयमा! ते उवासगा णं आवसहं गुणरयणाणं पभवा, खंतीए निवासे सुयण-मेत्तीणं । एवं तेसिं-बहु-वासर-वण्णणिज्ज-गुण-रयणाणं पि जाहे असुह-कम्मोदएणं न पहुप्पए संपया ताहे न पहुप्पंति अट्टाहिया-महिमादओ इट्ठदेवयाणं जहिच्छिए पूयासक्कारे साहम्मिय-सम्माणे बंधुयण-संववहारे य । अज्झयणं-४, उद्देसो
[६५५] अह अन्नया अचलंतेसुं अतिहि-सक्कारेसुं अपूरिज्जमाणेसुं पणइयण-मनोरहेसुं विहइंतेसु य सुहिसयणमित्त बंधव-कलत्त-पुत्त-नत्तुयगणेसुं विसायमुवगएहिं गोयमा ! चिंतियं तेहिं सड्ढगेहिं तं जहा :
[६५६] जा विहवो ता पुरिसस्स होइ आणा-वडिच्छओ लोओ ।
गलिओदयं घनं विज्जुला वि दूरं परिच्चयइ ।। [६५७] एवं-चिंतिऊणावरोप्परं भणिउमारद्धे तत्थ पढमो :
[६५८] पुरिसेण मान-धन-वज्जिएण परिहीन भागधिज्जेणं ।
ते देसा गंतव्वा जत्थ स-वासा न दीसंति ।। [६५९] तहा बीओ :
[६६०] जस्स धनं तस्स जनो जस्सत्थो तस्स बंधवा बहवे ।
धन-रहिओ हु मनूसो होइ समो दास-पेसेहिं ।।
[६६१] अह एवमवरोप्परं संजोज्जेऊण गोयमा! कयं देसपरिच्चाय-निच्छयं तेहिं ति । जहा वच्चामो देसंतरं ति । तत्थ णं कयाई पुज्जति चिर-चिंतिए मनोरहे हवइ य पव्वज्जाए सह संजोगो जड़ दिव्वो बहुमन्नेज्जा जाव णं उज्जिऊणं तं कमागयं कुसत्थलं । पडिवन्नं विदेसगमनं ।
[६६२] अहन्नया अनुपहेणं गच्छमाणेहिं दिहा तेहिं पंच साहुणो छटुं समणोवासगं ति । तओ भणियं नाइलेण जहा भो समती ! भद्दमह पेच्छ केरिसो साह सत्थो ? ता एएणं चेव साह-सत्थेणं गच्छामो, जइ पुणो वि नूनं गंतव्वं । तेण भणियं एवं होउ त्ति | तओ सम्मिलिया तत्थ सत्थे-जाव णं पयाणगं वहति ताव णं भणिओ सुमती नातिलेणं जहा णं भद्दमुह ! मए हरिवंस-तिलय-मरग-यच्छविणो सुगहिय-नामधेज्जस्स बावीसइम-तित्थगरस्स णं अरिद्वनेमि नामस्स पाय-मूले सुहनिसन्नेणं एवमवधारियं आसी, जहा जे एवंविहे अनगार-रूवे भवंति ते य कुसीले, जे य कुसीले ते दिट्ठीए वि निरक्खि न कप्पंति
ता एते साहणो तारिसे मनागं न कप्पए एतेसिं समं अम्हाणं गमन-संसग्गी ता वयंतु एते, अम्हे अप्पसत्थेणं चेव वइस्सामो, न कीरइ तित्थयर-वयणस्सातिवक्कमो, जओ णं ससुरासुरस्सा वि [दीपरत्नसागर संशोधितः]
[58]
[३९-महानिसीह