________________
तेलोक्क-लग्गणक्खंभ धम्म-तित्थंकरेण जं ।।
अज्झयणं-१, उद्देसो
[१३५] तमहं लिंग धरेमाणी जइ वि ह जंते निफीलियं ।
मज्झोमज्झी य दो खंडा फालिज्जामि तहेव य ।। [१३६] अह पक्खिप्पामि दित्तग्गिं अहवा छिज्जे जई सिरं ।
तो वी हं नियम-वय-भंग-सील-चारित्त-खंडणं ।। [१३७] मनसा वी एक्क-जम्म-कए न कुणं समणि-केवली ।
खरुट्ट-साण-जईसुं सरागा हिंडिया अहं ।। [१३८] विकम्म पि समायरियं अनंते भव-भवंतरे
तमेव खरकम्ममहं पव्वज्जापट्ठिया कुणं ।। [१३९] घोरंधयारपायाला जेणं नो नीहरं पुणो ।
बे दियहे मानुसं जम्मं तं च बहुदुक्ख-भायणं ।। [१४०] अनिच्चं खण-विद्धंसी बहु-दंडं दोस-संकरं ।
तत्थावि इत्थी संजाया-सयल-तेलोक्क-निंदिया ।। [१४१] तहा वि पावियं धम्मं निव्विग्घमनंतराइयं ।
ता हं तं न विराहेमी पाव-दोसेण केणई ।। [१४२] सिंगार-राग-सविगारं साहिलासं न चेट्ठिमो ।
पसंताए वि दिट्ठीए मोत्तं धम्मोवसएसगं ।। [१४३] अन्नं परिसं न निज्झायं नालवं समणि-केवली ।
तं तारिसं महापावं काउं अक्कहनीययं ।। [१४४] तं सल्लमवि उप्पन्नं जह दत्तालोयण-समणि-केवली ।
एमादि-अनंत-समणीओ दाउं सुद्धालोयणं ।। [१४५] निसल्ला केवलं पप्पा सिद्धाओ अनादी-कालेण गोयमा ! |
खंता दंता विमुत्ताओ जिइंदियाओ सच्च-भाणिरीओ ।। [१४६] छ-क्काय-समारंभा विरया तिविहेण उ ।
ति-दंडासव-संवुत्ता पुरिस-कहा-संगवज्जिया ।। [१४७] पुरीस-संलाव-विरयाओ पुरिसंगोवंग-निरिक्खणा |
निम्ममत्ताउ स-सरीरे अपडिबद्घाउ महा-यसा ।। [१४८] भीया छि-छि-गब्भ-वसहीणं बहु-दुक्खाओ भवसंसरणाओ तहा |
ता एरिसेण भावेणं दायव्वा आलोयणा || १४९] पायच्छित्तं पि कायव्वं तह जह एयाहिं समणीहिं कयं ।
न उणं तह आलोएयव्वं माया-डंभेण केणई ।। [१५०] जह आलोयमाणीणं पाव-कम्म-वुड्ढी भवे ।
अनंतानाइ कालेणं माया-डंभ-छम्म-दोसेण || [१५१] कवडालोयणं काऊं समणीओ ससल्लाओ ।
दीपरत्नसागर संशोधितः]
[11]
[३९-महानिसीह