________________
अज्झयणं-६, उद्देसो
[१२१५] अह सो लक्खणदेवीए जीवो खंडोट्ठियत्तणा । इत्थि - रयणं भवेत्ताणं गोयमा छट्ठियं गओ ।। [१२१६] तन्नेरइयं महा- दुक्खं अइघोरं दारुणं तहिं । तिकोणे निरयावासे सुचिरं दुक्खेणावेइउं ।। [१२१७] इहागओ समुप्पन्नो तिरिय-जोणीए गोयमा साणत्तेणाह मयकाले विलग्गो मेहुणे तेहिं ।। [१२१८] माहिसिएणं कओ घाओ विच्चे जोणी समुच्छला । तत्थ किमिएहिं दस - वरिसे खद्धो मरिऊण गोयमा [१२१९] उववन्नो वेसत्ताए तओ वि मरिऊण गोयमा एगूणं जाव सय-वारं आम गब्भेसु पच्चिओ ।। [१२२०] जम्म-दरिद्दस्स गेहम्मि मानुसत्तं समागओ । तत्थ दो मास जायस्स माया पंचत्तं उवगया ।। [१२२१] ताहे महया किलेसेणं थण्णं पाउं धराधरिं । जीवावेऊण जनगेणं गोउल्लियस्स समल्लिओ || [१२२२] तहियं निय-जननीओ च्छीरं आवियमाणे निबंधिरं । छाव-रुए गोणीओ दुहमाणेणं जं बद्धं अंतराइयं ।। [१२२३] तेणं सो लक्खणज्जाए कोडाकोडिं भवंतरे । जीवो थण्णमलहमाणो बज्झतो रुज्झतो नियलिज्जतो । हम्मंतो दम्मंतो विच्छोहिज्जतो य हिंडिओ || [१२२४] उववन्नो मनुय - जोणीए डागिणित्तेण गोयमा तत्थ य साणय-पालेहिं कीलिउं छट्ठियं गया || [१२२५] तओ उव्वट्टिऊण इहइं तं लद्धो मानुसत्तणं । जत्त य सरीर-दोसेणं ए महंत - महि-मंडले ||
[१२२६] जामद्ध-जाम घडियं वा नोलद्धं वेरत्तियं जहियं । पंचेव उ घरे गामे नगरे पुर-पट्टणेसु वि ।।
[१२२७] तत्थ य गोयम ! मनुयत्ते नारय- दुक्खानुसरिसिए । अनेगे रण्ण-ऽरण्णेणं घोरे दुक्खेऽनुभोत्तु णं ।।
[१२२८] सो लक्खणदेवी-जीवो सुरोद्द - ज्झाण- दोसए । मरिऊण सत्तमं पुढविं उववन्नो खाडाहडे ।। [१२२९] तत्थ य तं तारिसं दुक्खं तेत्तिसं सागरोवमए । अनुभविऊणेह उववन्नो वंझा गोणीत्तणेण य ।। [१२३०] खेत्त-खलयाई चमढंती भंजंती य चरेंति या । सा गोणी बहु-जनोहेहिं मिलिऊणागाह - पंक वलए पवेसिया ।। [१२३१] तत्थ खुट्टि जलोयाहिं लुसिज्जंती तहेव य ।
[108]
[दीपरत्नसागर संशोधितः ]
! |
! ||
! |
! |
[३९-महानिसीहं]