________________
इ वा असंजएइ वा, देव-भोइए इ वा देवच्चगे इ वा जाव णं उम्मग्गपए इ वा, दूरुज्झिय सीले इ वा कुसीले इ वा सच्छंदयारिए इ वा आलवेज्ज ।
[८३९] एवं गोयमा ! तेसिं अनायार-पवत्ताणं बहूणं आयरिय-मयहरादीणं एगे मरगयच्छवी कुवलयप्पहाभिहाणे नाम अनगारे महा-तवस्सी अहेसि, तस्स णं महा- महंते जीवाइ- पयत्थेसु तत्तपरिण्णामे सुमहंत चेव संसार सागरे-तासुं तासुं जोणीसुं संसरण - भयं सव्वहा सव्व-पयारेहिं णं अच्चंतं आसायणा-भीरुयत्तणं तक्कालं तारिसे वी असमंजसे अनायारे बहु- साहम्मिय- पवित्तए । तहा वी सो तित्थयराणमाणं नाइक्कमेइ, अहन्नया सो अनिगूहिय-बल-वीरिय- पुरिसक्कार - परक्कमे सुसीम-गणपरियरिओ सव्वन्नु-पणीयागम-सुत्तत्थो-भयाणुसारेणं ववगय-राग-दोस मोह-मिच्छत्तममकारहंकारो सव्वत्थपडिबद्धो किं बहुणा सव्वगुणगणाहिट्ठिय- सरीरो अनेग गामागर-नगर-पुर-खेड-कब्बड-मडंब-दोणमुहाइसन्निवेस विसेसेसुं अनेगेसुं भव्व-सत्ताणं संसारचारग-विमोक्खणिं सद्धम्म कहं परिकहेहिंतो विहरिंसु एवं च वच्चति दिया ।
अन्नया णं सो महानुभागो विहरमाणो आगओ, गोयमा ! तेसिं नीयविहारीणमावासगे तेसिं च महा-तवस्सी काऊण सम्मानिओ किइकम्मासण-पयाणाइणा सुविनएणं एवं च सुह - निसण्णो चिट्ठित्ताणं धम्म-कहाइणा विणोएणं पुणो गंतुं पयत्तो ।
ता भणिओ सो महानुभागो गोयमा ! तेहिं दुरंत-पंत-लक्खणेहिं लिंगोवजीवीहि णं भट्ठायारुम्मग्ग-पवत्तगाभिग्गहीय-मिच्छादिट्ठीहिं । जहा णं भयवं जइ तुममिहइं एक्कं वासा-रत्तियं चाउम्मासियं पउंजियंताणमेत्थं एत्तिगे एत्तिगे चेइयालगे भवंति नूनं तुज्झाणत्तीए, ता किरउमनुग्गहम्महाणं इहेव चाउम्मासियं । ताहे भणियं तेण महानुभागेणं गोयमा ! जहा भो भो पियंव ! जइ विजिनाल तहा वि सावज्जमिणं, नाहं वाया - मित्तेणं पि एयं आयरिज्जा, एयं च समय-सार- परं तत्तं जहट्ठियं अविवरियं नीसंकं भणमाणेणं तेसिं मिच्छादिट्ठि- लिंगीणं साहुवेस-धारीणं मज्झे गोयमा आसंकलियं तित्थयर-नाम-कम्म- गोयं तेणं कुवलयप्पभेणं एगभवाव- सेसीकओ भवोयही । तत्थ यदिट्ठी अणुल्लवणिज्ज नाम संघ मेलावगो अहेसि । तेहिं च बहुहिं पावमइंहिं लिंगिण-लिंगणियाहिं परोप्परमेग मयं काऊणं गोयमा ! तालं दाउयं विप्पलोइयं चेव तं तस्स महानुभाग सुमह तवस्सिणो कुवलयप्प-हाभिहाणं कयं च से सावज्जायरियाभिहाणं सद्दकरणं गयं च पसिद्धीए । एवं च सद्दिज्जामाणो वि सो तेणापअज्झयणं-५, उद्देसो
सत्थ-सद्द-करणेणं तहा वि गोयमा ! ईसिं पि न कुप्पे ।
[८४०] अहन्नया तेसिं दुरायाराणं सद्धम्म-परंमुहाणं अगार - धम्मानगार-धम्मोभयभट्ठाणं लिंग-मेत्त-नाम-पव्वइयाणं कालक्कमेणं संजाओ परोप्परं आगम - वियारो, जहा णं सड्ढा-गाणमसई संजया चेव मढ-देउले पडिजागरेंति खंड-पडिए य समारावयंति, अन्नं च जाव करणिज्जं तं पड़ समारंभे कज्जमाणे जइस्सावि णं नत्थि दोस-संभवं । एवं च केई भांति संजम - मोक्ख-नेयारं अन्ने भांति जहा णं पासायवडिंसए पूया-सक्कार - बलि- विहाणाईसुं न तित्थुच्छप्पणा चेव मोक्ख-गमनं एवं तेसिं अविइयपरमत्थाणं पाव-कम्माणं जं जेण सिहं सो तं चेवुद्दामुस्सिंखलेणं मुहेणं पलवति ताहे समुट्ठियं वाद-संघट्टं । नत्थि य कोई तत्थ आगम कुसलो तेसिं मज्झे जो तत्थ जुत्ता-जुत्तं वियारेइ, जो पमाण-मुवइस्सइ तहा एगे भांति जहा- अमुगो अमुगत्थामे चिट्ठे । अन्ने भांति अमुगो अन्ने भांति कित् बहु पलविएणं
[दीपरत्नसागर संशोधितः]
!
[85]
[३९-महानिसीहं]