________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिज्ञातमेव निर्वाहयति
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः
९४८ (A)
जं होति नालबद्धं, घाडियनाती व जो तहिं लंभो । मोएहिंति विमग्गंता, चिंधं सेसेसु आयरितो ॥ २१४० ॥
यद्भवति नालबद्धं वल्लीबद्धमित्यर्थः । सा च वल्ली द्विधा-अनन्तरा सान्तरा च ।। तत्रानन्तरा इमे षड् जनास्तद्यथा -माता पिता भ्राता भगिनी पुत्रो दुहिता च। उक्तं च
वल्ली संतरऽणंतर, अणंतरा छज्जणा इमे हति। मायापिया य भाया, भगिणी पुत्तो य धूया य ॥१॥ [पञ्चकल्पभाष्ये]
सान्तरा पुनरियं-मातुर्माता १ पिता २ भ्राता ३ भगिनी च ४ तथा पितुः पिता १ माता २ भ्राता ३ भगिनी च ४। तथा भ्रातुरपत्यं भ्रात्रीयो भ्रात्रीया वा, भगिन्या वा अपत्यं भागिनेयो भागिनेयी वा, पुत्रस्यापत्यं पौत्रः पौत्री वा, दुहितरपत्यं दौहित्रो दौहित्री वा । उक्तं च
गाथा २१४०-२१४२
भारत व्यवहारविधिः
९४८ (A)
१. वल्लीअणंतर संतर-पु. प्रे.। वल्ली अंतर संतर- PC ||
For Private and Personal Use Only