Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दृष्टिरागतो मुखरागतो वा परस्परस्य भावं विजानीतः, यथा- मामेष एषा वा इच्छतीति |* ततो घटना स्यात्। न केवलमेते विपक्षे आलोचनायां दोषाः किन्त्विमेऽपि ॥ २३४२॥
व्यवहार
तानेवाह
सूत्रम् पंचम उद्देशकः
१०२२ (B)|
अप्पच्चय निब्भयया, पेल्लणया जइपगासणे दोसा । वयणी वि होइ गम्मा, नियए दोसे पगासंति ॥२३४३॥ वंदत वाउडे वा, गव्वो तह लहुसगत्तणेण गणे । विगडित पंजलिउडे दट्टणुड्डाह कुवियन्नू ॥२३४४॥
गाथा
२३४२-२३४७ यतेः संयत्याः पुरतः प्रकाशने आलोचनायामिमे दोषाः । तद्यथा-अप्रत्ययः 'किमेषा || आर्थरक्षित वराकी जानाति' इत्यवज्ञातो यत्किमपि सा प्रायश्चित्तं ददाति तत्र विश्वासाभावः । तथा पर्यन्त आगमभूयोऽपराधकरणे 'गुरुगरीयांसं दण्डं दास्यति' इति महत्याशङ्का, संयतीनां तु पुरुषस्य न
व्यवहारः १. वा उढे-ला. । वा . उट्ठो- ला. पाठान्तरम् ॥ २. गच्छो तध लहुसत्तग आणयणे-ला. ॥ ३. विगडेंत
१०२२ (B) ला. ॥ ४. कुवियं तू- ला ॥
For Private and Personal Use Only

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540