Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 493
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पंचम उद्देश: १०२५ (B) www.kobatirth.org नियमतः सहायानां विवर्जयेत्, तदसम्भवे सदृशवया अपि भवेत् । तत्र प्रथमभङ्गे चतुर्थभङ्गे वा सदृशवयःसहायसम्भवे पञ्चमं क्षुल्लकं क्षुल्लिकां वा पटुकां कुर्यात् ॥ २३५२ ॥ ईसिं अण्णोअत्ता, ठिया उ आलोयए विवक्खमि । सरिपक्खे उक्कुड्डुओ, 'पंजलिबद्धो वऽणुण्णातो ॥२३५३ ॥ Acharya Shri Kailassagarsuri Gyanmandir विपक्षे श्रमणस्य समीपे श्रमणी आलोचयति, ईषदवनता ऊर्ध्वस्थिता । सदृशपक्षे पुनः श्रमणः श्रमणस्य पार्श्वे पुनरुत्कुटुकः कृतप्राञ्जलिरालोचयति । अथ सोऽर्शोव्याधिपीडितः ततोऽनुज्ञापनां कृत्वा अनुज्ञातः सन् निषद्यायामुपविष्ट आलोचयति ॥ २३५३॥ दिट्ठीए होंति गुरुगा, सविकारा ओसरति सा भणिया । तस्स विवड्ढिते रागे, तिगिच्छ जयणाए कायव्वा ॥२३५४ ॥ दृष्ट्या दृष्टं नाति, तस्य दृष्टौ सविकारायां भवन्ति प्रायश्चित्तं तया (दा) चत्वारो गुरुकाः । तत्र येते द्वितीयका दत्तास्ते यदि एकतरं सविकारं पश्यन्ति, तत आलोचनातोऽपसारयन्ति, १. पंजलिविट्ठो- मु. ला. For Private and Personal Use Only गाथा २३४८ - २३५४ आलोचना ग्रहणविधिः १०२५ (B)

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540