Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
पंचम
उद्देशकः
www.kobatirth.org
܀܀܀܀܀
Acharya Shri Kailassagarsuri Gyanmandir
कल्पः स्थविरकल्पिकानाम् । एवममुना प्रकारेण सपक्षेण विपक्षेण वा वैयावृत्त्यकारापणं से तस्य जिनकल्पिकस्य न कल्पते, केवलोत्सर्गप्रवृत्तत्त्वात्तस्येति भावः । एवमपवादसेवनेन से तस्य जनकल्पपर्यायो न तिष्ठति, जिनकल्पात् पततीत्यर्थः । परिहारं च तपोविशेषं न परिपालयति, एष कल्पो जिनकल्पिकानाम् ।
एवं सूत्रे व्यवस्थिते यदाचार्येण प्रागुदितं सपक्षेण वैयावृत्त्यं कारयितव्यम् न परपक्षेणेति, १०४३ (A) * तत्र चोदयति ब्रूते परः ॥ २४१५ ॥
यदुच्यते तदाह
सुत्तम्मि अणुण्णायं, इह इं पुण अत्थतो निसेहेह । कायव्व सपक्खेणं, चोयग ! सुत्तं तु कारणियं ॥ २४१६ ॥
सूत्रे विपक्षेणापि वैयावृत्त्यकारापणमनुज्ञातम् इह इदानीं इं पादपूरणे, पुनरर्थतो यूयं परपक्षेण वैयावृत्त्यकारापणं निषेधयत कर्तव्यम् सपक्षेणेति वचनात्, ततः सूत्र - भवद्व्याख्यानयोर्विरोधः । अत्राचार्य आह-न विरोधः, यतो हे चोदक! सूत्रमिदं कारणिकं कारणापेक्षम्
॥ २४१६ ॥
For Private and Personal Use Only
गाथा
| २४१३-२४१८
| १०४३ (A)

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540