Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 528
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पंचम उद्देशकः www.kobatirth.org ܀܀܀܀܀ Acharya Shri Kailassagarsuri Gyanmandir कल्पः स्थविरकल्पिकानाम् । एवममुना प्रकारेण सपक्षेण विपक्षेण वा वैयावृत्त्यकारापणं से तस्य जिनकल्पिकस्य न कल्पते, केवलोत्सर्गप्रवृत्तत्त्वात्तस्येति भावः । एवमपवादसेवनेन से तस्य जनकल्पपर्यायो न तिष्ठति, जिनकल्पात् पततीत्यर्थः । परिहारं च तपोविशेषं न परिपालयति, एष कल्पो जिनकल्पिकानाम् । एवं सूत्रे व्यवस्थिते यदाचार्येण प्रागुदितं सपक्षेण वैयावृत्त्यं कारयितव्यम् न परपक्षेणेति, १०४३ (A) * तत्र चोदयति ब्रूते परः ॥ २४१५ ॥ यदुच्यते तदाह सुत्तम्मि अणुण्णायं, इह इं पुण अत्थतो निसेहेह । कायव्व सपक्खेणं, चोयग ! सुत्तं तु कारणियं ॥ २४१६ ॥ सूत्रे विपक्षेणापि वैयावृत्त्यकारापणमनुज्ञातम् इह इदानीं इं पादपूरणे, पुनरर्थतो यूयं परपक्षेण वैयावृत्त्यकारापणं निषेधयत कर्तव्यम् सपक्षेणेति वचनात्, ततः सूत्र - भवद्व्याख्यानयोर्विरोधः । अत्राचार्य आह-न विरोधः, यतो हे चोदक! सूत्रमिदं कारणिकं कारणापेक्षम् ॥ २४१६ ॥ For Private and Personal Use Only गाथा | २४१३-२४१८ | १०४३ (A)

Loading...

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540