Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पंचम
उद्देशकः १०४५ (A)
दूत्या विद्यया दूतस्यागतस्याङ्गमपमाय॑ते, तस्या विद्याया असति आदर्श सङ्क्रान्तमातुरप्रतिबिम्बं परिजप्या(अपमाा )तुरः प्रगुणीकर्तव्यः । तदभावे वस्त्रविद्यया परिजपितं वस्त्रं प्रावार्यते, तेन वा परिजपितेन वस्त्रेणाऽऽतुरोऽपमार्च्यते ॥२४२० ॥ एवं दर्भादिभिरपि | दर्भविद्यादिभिः हस्तेनासंस्पृशन्नपमार्जयेत् । चापेट्या वा विद्यया अन्यस्य चपेटां दददन्योऽपमार्जयेत्। विद्याः प्रायः पुरुषेषु भवन्ति । एष यतनागमो निर्ग्रन्थानां वेदितव्यः ।। २४२१॥ एष एव यतनागमो निर्ग्रन्थीनामपि भवति । तथा चाह
गाथा एसेव गमो नियमा, निग्गंथीणंपि होइ नायव्वो ।
२४१९-२४२४ विज्जादी मोत्तूणं, अकुसलकुसले य करणं च ॥२४२२॥
विपक्षे
वैयावृत्त्ये एष एव अनन्तरोदितो यतनागमो नियमाद् निर्ग्रन्थीनामपि ज्ञातव्यः । तथा निर्ग्रन्थीनां | यतना विद्यादि न दातव्यम्। मुक्त्वा पूर्वगृहीतमसाधनं मन्त्रं, स हि कदाचिद्दीयेत न कश्चिद्दोषः। ४१०४५ (4)
१. द्विविधाः -मो. ॥
For Private and Personal Use Only

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540