Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
पंचम
उद्देशकः १०४५ (B)
तथा यदि निर्ग्रन्थोऽकुश लो भवति निर्ग्रन्थी च कुशला तत्र करणं निर्ग्रन्थ्याः, निर्ग्रन्थी कारयेदित्यर्थः ॥२४२२ ॥
"विज्जादी मुत्तूणं'' इत्येतदेव व्याख्यानयतिमंतो हविज कोई विज्जा उ ससाहणा न दायव्वा । तुच्छा गारवकरणं, पुव्वाहीया उ करेजा ॥२४२३॥
मन्त्रो यदि कश्चिद् पूर्वगृहीतोऽस्ति स तु निर्ग्रन्थ्या दातव्यः। या तु ससाधना विद्या सा न दातव्या। कुतः इत्याह- सा प्रकृत्या तुच्छा, ततो विद्यालाभे गौरवकरणं तस्याः स्याद् गौरवमात्मनोऽतिशयेन कुर्यात् या तु पूर्वाधीता पूर्वगृहीता विद्या सा प्रागुक्तयतनाक्रमेण कुर्यात् ॥ २४२३॥
अजाणं गेलने, संथरमाणे सयं तु कायव्वं । वोच्चत्थे मास चउरो, लहु गुरुगा थेरए तरुणे ॥२४२४॥
आर्यिका यदि ग्लानप्रयोजने स्वयं समर्थास्ततः स्वयमेव ताः कुर्वन्ति । एवं निर्ग्रन्था | अपि भावनीयाः । यदि पुनर्विपर्यासः क्रियते, यथा निर्ग्रन्थानां ग्लानत्वे संस्तरति निर्ग्रन्थ्यो
गाथा
२४१९-२४२४
विपक्षे वैयावृत्त्ये यतना
१०४५ (B)
For Private and Personal Use Only

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540