Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
पंचम
उद्देशकः
१०४३ (B)
www.kobatirth.org
तदेव कारणमाह
वेज्ज सपक्खाण सती, गिहि परतित्थीओ तिविह संबंधी ।
एमेव असंबंधी असोयवादेतरा सव्वे ॥ २४१७ ॥
सपक्षाणां वैद्यानामसति अभावे गृही पिता भ्राता स्वजनो वा स्थविरादिभेदतस्त्रिविधो यः सम्बन्धी सवैयावृत्त्यं कारणीयः । तदभावे असम्बन्धी स्थविर - मध्यम - तरुणभेदतस्त्रिभेदः पूर्वापूर्वाला उत्तरोत्तर: कारणीयः । तस्याऽभावे परतीर्थिकः पितृभ्रात्रादिसम्बन्धेन सम्बन्धी स्थविरादिभेदतस्त्रिभेदः पूर्वपूर्वाऽलाभे उत्तरोत्तर: कारणीयः । तस्याप्यलाभे असम्बन्ध्यपि स्थविरादिभेदतस्त्रिविध उक्तक्रमेण कारयितव्यः । एते सर्वेऽपि द्विधा - अशौचवादा इतरे च । तत्र प्रथमतः सर्वत्राप्यशौचवादः कारयितव्यः, तदसम्भवे इतरोऽपि ॥२४१७ ॥
एएसिं असतीए, गिहिगिणि परतित्थिगी तिविहभेया । एएसिं असतीए, समणी तिविहा करेइ जयणाए ॥२४१८ ॥
१. "कल्पिक स्या' खं. ॥ २. त् प्रभश्य मो. ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
******
गाथा
| २४१३-२४१८
१०४३ (B)

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540