Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पंचम
उद्देशकः
१०४२ (A)
सम्प्रति लवसप्तमदेवस्वरूपमाहसत्तलवा जइ आउं, पहुप्पमाणं ततो उ सिझंतो । तत्तियमेत्तं न हु, तं तो ते लवसत्तमा जाया ॥२४१३॥
यदि सप्तलवा: कालविशेषा आयः प्रभवत् स्यात, सप्तलवप्रमाणं यद्यायः प्राप्यतेत्यर्थः, ततः सिध्येयुः, परं तद् आयुस्तावन्मानं न ह नैवाऽभवत् ततस्ते लवसप्तमा देवा जाता:, लवे सप्तमे सिद्धिरभविष्यद् यदि तावदायुर्भवेद् येषां ते लवसप्तमाः 'नाम नाम्नैकार्थे समासो बहुलम्' [ मलय० ना. ८-१] इति समासः ॥२४१३ ॥
के ते लवसप्तमाः? इत्याहसव्वट्ठसिद्धिनामे, उक्कोसठिईय विजयमादीसु । एगावसेसगब्भा, भवंति लवसत्तमा देवा ॥२४१४॥
ये देवाः सर्वार्थसिद्धिनामके महाविमाने ये च विजयादिषूत्कृष्टस्थितय एकोऽवशेषो गर्भो येषां ते एकावशेषगर्भास्ते भवन्ति लवसप्तमाः ॥२४१४ ॥
गाथा २४१३-२४१८
४१०४२ (A)
For Private and Personal Use Only

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540