Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 524
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पंचम उद्देश : १०४१ (A) ܀܀܀ www.kobatirth.org कथं पश्यतः सतो ग्लानस्य शेषकाणां च विनाश: ? इत्यत आहआउरत्तेण कायाणं, विसकुंभादिघायए । डाहे छेज्जे य जे अण्णे, भवंति समुवद्दवा ॥ २४०९ ॥ एते पावइ दोसा, अणागयं अगहियाए विज्जाए । असमाहीए सुयलंभं, केवललंभं च चुक्केज्जा ॥ २४१०॥ Acharya Shri Kailassagarsuri Gyanmandir कस्यापि साधोर्विषकुम्भो लूता, आदिशब्दाद् दाहादिपरिग्रहः, तस्मिन्नुत्थिते आतुरत्वेन आकुलत्वेन विषकुम्भादिघाताय कायानाम् उदकादीनामुपद्रवं कुर्यात् । तथा हि विषकुम्भे दाहे वा समुपस्थिते व्याकुलीभूतः सन् तं शीतलेनोदकेन सिञ्चेत्, सचित्तेन वा कर्दमेन लिम्पेत्। तथा दाघे छेदे च येऽन्ये भवन्ति समुपद्रवाः, एतान् दोषाननागतमगृहीतायां विद्यायां प्राप्नोति । तथा तीव्रायां वेदनायामनुपशान्तायाम् असमाधिना असमाधिमरणेन म्रियेत, विद्या द्रव्यि तथा च सति दीर्घं संसारमनुपरावर्तेत, चिरं च यदि जीवति तर्हि भूयांसं श्रुतलाभं प्राप्नुयात्, केवलज्ञानं चोत्पादयेत् ॥२४०९ - २४१० ॥ तथा उपयोगीनि १. किं खु स० खं. ॥ For Private and Personal Use Only ܀܀܀ गाथा | २४०५-२४१२ चिकीत्सार्थ १०४९ (A)

Loading...

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540