Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 523
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार संजोगदिट्ठपाढी, न धरेतम्मि चउगुरू होति । श्री आणादिणो य दोसा, विराहणा इमेहिं ठाणेहिं ॥२४०७॥ सूत्रम् आचार्येण स्वयं संयोगदृष्टपाठिना भवितव्यम्। यदि पुनः सति शक्तिसम्भवे पंचम उद्देशकः संयोगदृष्टिपाठं न धरति, तर्हि तस्मिन्नधरति प्रायश्चित्तं चत्वारो गुरुकाः। न केवलं प्रायश्चित्तं, १०४० (B) II किन्तु आज्ञादयश्च दोषाः, तथा विराधना एभिर्वक्ष्यमाणैः स्थानैः ॥ २४०७॥ तान्येवाह उप्पण्णे गेलण्णे, जो गणधारी न जाणइ तिगिच्छं । दीसंततो विणासो, सुह-दुक्खी तेण ऊ चत्ता ॥२४०८॥ उत्पन्ने ग्लानत्वे यो गणधारी चिकित्सां न जानाति, तस्य पश्यतः सतो ग्लानस्य विनाश इति, तेन सुखदुःखिनः सुखदुःखोपसम्पन्नकाः स्वशिष्याः प्रातीच्छकाश्च परित्यक्ताः॥ २४०८॥ गाथा २४०५-२४१२ चिकीत्सार्थं |विद्या-द्रव्यणि उपयोगीनि १०४० (B) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540