Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
X
व्यवहार
सूत्रम् पंचम
उद्देशकः १०४० (A)
यदुक्तं द्रव्यं ग्रहीतव्यं, तदभिधित्सुराहचित्तमचित्तपरित्तमणंतसंजोइमं व इतरं वा । थावरजंगमजलजं, थलजं चेमादि दुविहं तु ॥२४०५॥ द्विविधं द्रव्यं-सचित्तमचित्तं वा। यदि वा परीत्तम् अनन्तकायिकम्। अथवा सांयोगिकम् अनेकसंयोगनिष्पन्नम्, इतरद् असांयोगिकम् । अथवा स्थावरं जङ्गमं प्रत्युत्पन्ने कार्ये यदि स्थावरद्रव्यप्रयोगतः कथमपि गुणो न भवति, तदा अनन्यगत्या जङ्गमाङ्गं द्रव्यं प्रयुज्यते। अथवान्यथा द्विविधं द्रव्यं जलजं थलजं च। एवमादि द्विविधं द्रव्यं ग्रहीतव्यम् ॥ २४०५ ॥ . इयं चिकित्सा दीर्घपृष्ठविषविघातायाभिहिता। सम्प्रत्यतिदेशेनान्यरोगेष्वपि तामाह
| चिकीत्सार्थ जह चेव दीहपटे, विजा मंता य दुविहदव्वा य ।
*विद्या-द्रव्यणि एमेव सेसएसु वि, विज्जा दव्वा य रोगेसु ॥२४०६॥
| उपयोगीनि यथा चैव दीर्घपृष्ठदंशे विद्या मन्त्रा द्विविधानि च द्रव्याणि ग्रहीतव्यानि। एवमेव
१०४० (A) शेषेष्वपि रोगेषु विद्याद्रव्याणि च ग्राह्याणि ॥ २४०६ ॥
गाथा २४०५-२४१२
For Private and Personal Use Only

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540