Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 520
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् पंचम उद्देशकः १०३९ (A) वान्तद्वारं मिथ्यात्वद्वारं चाहवंतं निसेवियं होइ, गिण्हंता संचयं पुणो । दारं ६ । मिच्छत्तं न जहावादी, न तहाकारी भवंति उ ॥२४०१॥ दारं ७।। सञ्चयं त्यक्त्वा पुनः सङ्गृह्णतो वान्तं निषेवितं भवति ६। तथा मिथ्यात्वं यतो न । यथावादिनः उत्सूत्रप्ररूपणात्, नापि तथाकारिणः सञ्चयकरणात् ७॥२४०१॥ एए अन्ने य जम्हा उ, दोसा होति सवित्थरा । तम्हा तोसहमादीणं, संचयं तु न कुव्वए ॥२४०२॥ यस्मादेते अनन्तरोदिता अन्ये च दोषाः सविस्तरा भवन्ति तस्मादौषधादीनां सञ्चयं गाथा न कुर्यात्॥२४०२॥ ७२३९८-२४०४ परस्यावकाशमाह औषधजइ दोसा भवंतेते, किं खु घेत्तव्वयं ततो । सञ्चये दोषाः समाहिसंधावणट्ठाए ?, भण्णती सुण तो इतो ॥२४०३॥ १०३९ (A) १. किं नु घे० खं. वा. भा.॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540