Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् पंचम
उद्देशकः १०३९ (A)
वान्तद्वारं मिथ्यात्वद्वारं चाहवंतं निसेवियं होइ, गिण्हंता संचयं पुणो । दारं ६ । मिच्छत्तं न जहावादी, न तहाकारी भवंति उ ॥२४०१॥ दारं ७।।
सञ्चयं त्यक्त्वा पुनः सङ्गृह्णतो वान्तं निषेवितं भवति ६। तथा मिथ्यात्वं यतो न । यथावादिनः उत्सूत्रप्ररूपणात्, नापि तथाकारिणः सञ्चयकरणात् ७॥२४०१॥
एए अन्ने य जम्हा उ, दोसा होति सवित्थरा । तम्हा तोसहमादीणं, संचयं तु न कुव्वए ॥२४०२॥ यस्मादेते अनन्तरोदिता अन्ये च दोषाः सविस्तरा भवन्ति तस्मादौषधादीनां सञ्चयं
गाथा न कुर्यात्॥२४०२॥
७२३९८-२४०४ परस्यावकाशमाह
औषधजइ दोसा भवंतेते, किं खु घेत्तव्वयं ततो ।
सञ्चये दोषाः समाहिसंधावणट्ठाए ?, भण्णती सुण तो इतो ॥२४०३॥
१०३९ (A) १. किं नु घे० खं. वा. भा.॥
For Private and Personal Use Only

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540