Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पंचम
उद्देशकः १०३८ (B)|
अहवा तप्पडिबंधा य, अच्छंते निययादयो । दारं २। अणुग्गहो गिहत्थाणं, सया दिताण होइ सो ॥२३९९॥ दारं ३।।
अथवा तत्प्रतिबन्धाद् औषधनिचयप्रतिबन्धात्तिष्ठन्ति सदावस्थायितया न तु विहारक्रम कुर्वन्ति; तथा च सति नैत्यिकादयः, नैत्यिको नित्यवासी, आदिशब्दात् पार्श्वस्थादिपरिग्रहः, तदादयो दोषाः प्रसजन्ति। गतं 'समणा चत्ता' इतिद्वारम् २। अधुना 'गिहीण अणुकंपा' इति व्याख्यानयति- गृहस्थानां सदा साधूनां भेषजादि प्रयच्छतामनुग्रहो भवति स इदानीं परित्यक्तः। साधूनां स्वत एव तन्निचयभावात्३ ॥२३९९ ॥ सम्प्रति "पुव्वायरिय अन्नाणी'' इत्येतद्व्याख्यानयति
गाथा पडीसिद्धा सन्निही, जेहिं पुव्वायरिएहिं ते वि उ ।
२३९८-२४०४ अन्नाणी उ कया एवं दा. ४, अणवत्थापसंगतो ॥२४००॥ दा. ५। || औषध
सञ्चये दोषाः यैः पूर्वाचार्यैः प्रतिषिद्धः सन्निधिस्तेऽपि त्वयैवं ब्रुवता अज्ञानीकृताः४।
१०३८ (B) अनवस्थाद्वारमाह-अनवस्थाप्रसङ्गतो यथा त्वयौषधसञ्चयः कृतस्तथान्येऽन्यस्यापि करिष्यन्तीति प्रसङ्गतः सर्वस्याप्यनवस्था ॥२४००॥
For Private and Personal Use Only

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540