Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
पंचम
उद्देशकः १०४१ (B)
इहलोइयाण परलोइयाण लद्धीण फेडितो होइ । इहलोगाऽऽमोसादी, परलोगे अणुत्तरादीया ॥२४११॥
असमाधिमरणेन मरण स ऐहलौकिकीनां पारलौकिकीनां च लब्धीनां स स्फेटितस्त्याजितो भवति। तत्र इहलोके ऐहलौकिक्यो लब्धयः आमर्षादयः आमाँषध्यादयः, परलोके पारलौकिक्यः अनुत्तरादया: अनुत्तराः लवसत्तमा देवाः, आदिशब्दात् सुकुलप्रत्यायातिश्रुतलाभादिपरिग्रहः ॥ २४११॥
गाथा असमाहीमरणेणं, एवं सव्वासि फेडितो होइ ।
२४०५-२४१२ जह आउगपरिहीणा, देवा लवसत्तमा जाया ॥२४१२॥
चिकीत्सार्थं
विद्या-द्रव्यणि एवम् अमुना प्रकारेण सर्वासाम् ऐहिकीनां पारत्रिकीनां च लब्धीनामसमाधिमरणेन |*/ उपयोगीनि स्फेटितो भवति। यथा आयुष्कपरिहीणा देवा लवसप्तमा जाता: आयुष्कपरिहाण्या १०४१ (B) सिद्धिलाभतो भ्रष्टा यथा देवा लवसप्तमा जाता इत्यर्थः ॥ २४१२ ।।
܀܀܀܀܀܀܀܀
For Private and Personal Use Only

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540