Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 525
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पंचम उद्देशकः १०४१ (B) इहलोइयाण परलोइयाण लद्धीण फेडितो होइ । इहलोगाऽऽमोसादी, परलोगे अणुत्तरादीया ॥२४११॥ असमाधिमरणेन मरण स ऐहलौकिकीनां पारलौकिकीनां च लब्धीनां स स्फेटितस्त्याजितो भवति। तत्र इहलोके ऐहलौकिक्यो लब्धयः आमर्षादयः आमाँषध्यादयः, परलोके पारलौकिक्यः अनुत्तरादया: अनुत्तराः लवसत्तमा देवाः, आदिशब्दात् सुकुलप्रत्यायातिश्रुतलाभादिपरिग्रहः ॥ २४११॥ गाथा असमाहीमरणेणं, एवं सव्वासि फेडितो होइ । २४०५-२४१२ जह आउगपरिहीणा, देवा लवसत्तमा जाया ॥२४१२॥ चिकीत्सार्थं विद्या-द्रव्यणि एवम् अमुना प्रकारेण सर्वासाम् ऐहिकीनां पारत्रिकीनां च लब्धीनामसमाधिमरणेन |*/ उपयोगीनि स्फेटितो भवति। यथा आयुष्कपरिहीणा देवा लवसप्तमा जाता: आयुष्कपरिहाण्या १०४१ (B) सिद्धिलाभतो भ्रष्टा यथा देवा लवसप्तमा जाता इत्यर्थः ॥ २४१२ ।। ܀܀܀܀܀܀܀܀ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540