Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 517
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्री व्यवहार सूत्रम् पंचम उद्देशकः आदिसूत्रस्य दशवैकालिकस्य विरोधः, तथा एवं ब्रुवाणो भवान् परिग्रहे साधून्नियुङ्क्ते । * तन्नियोगाच्च ते त्यक्ताः । तथा गृहिणामनुकम्पा अनुग्रहस्त्यक्तः, साधूनां स्वत एव भैषजादेः सम्भवात् । तथा ये पूर्वाचार्याः सन्निधिं प्रतिषिद्धवन्तस्ते अज्ञानीकृताः, सन्निधेर्भवता गुणोपदर्शनात् । अनवस्था चैवं प्रसज्यते । सन्निधेरिव भवताऽन्येनान्यस्यापि ग्रहणप्रसक्ते: तथा वान्तप्रतिसेवनं भवतः समापतितं, प्रतिषिद्धस्यापि सञ्चयस्य पुनर्ग्रहणात् । तथा मिथ्यात्वं १०३७ (B) मिथ्यावादित्वमनुषज्यते । यथावादमकरणात्, 'निष्परिग्रहा वय' मित्यभिधाय परिग्रहधारणात् * ॥२३९६ ॥ एनामेव गाथां व्याचिख्यासुः प्रथमतः सूत्रस्य विरोधमुपदर्शयति जं वुत्तमसणपाणं, खाइमं साइमं तहा । संचयं तु न कुव्वेज्जा, एयं दाई विरोहियं ॥२३९७॥ Acharya Shri Kailassagarsuri Gyanmandir यद् दशवैकालिके उक्तम्- अशनं पानं खादिमं तथा स्वादिमं संचयं न कुर्यात् । तथा च तद्ग्रन्थः १. मकरणतः मो. ॥ For Private and Personal Use Only *** गाथा २३९०-२३९७ औषध सङ्ग्रहे दोषाः १०३७ (B)

Loading...

Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540