Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 515
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्मादाचार्येण आत्माभिषिक्तेन श्रुतके वलिना इतरेण च पराभिषिक्तेन औषधादिनिचयः कर्तव्यः, इति शिष्यश्चोदयति ब्रूते ॥२३९१ ॥ श्री व्यवहार सूत्रम् पंचम उद्देशकः १०३६ (B)| स सीसेणाभिहिते एवं, बेई आयरिओ ततो । वदतो गुरुगा तुझं, आणादीया विराहणा ॥२३९२॥ एवं शिष्येणाभिहिते तत आचार्यो ब्रूते-एवं वदतस्तव प्रायश्चित्तं चत्वारो गुरुकाः, आज्ञादयश्च दोषाः, विराधना सूत्रस्य ॥ २३९२॥ एतदेव भावयतिदिटुंतसरिस काउं, अप्पाणपरं च केइ नासंति । ओसहमादीनिचओ, कायव्वो जहेव राईणं ॥२३९३॥ केचित् तव सदृशा दृष्टान्तसदृशं दण्डिकसदृशमात्मानं परं च कृत्वा नाशयन्ति। यथा- औषधादिनिचयः कर्तव्यो यथा राज्ञामिति ॥२३९३ ।। गाथा २३९०-२३९७ औषधसङ्ग्रहे दोषाः २०३६ (B) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540