Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्मादाचार्येण आत्माभिषिक्तेन श्रुतके वलिना इतरेण च पराभिषिक्तेन औषधादिनिचयः कर्तव्यः, इति शिष्यश्चोदयति ब्रूते ॥२३९१ ॥
श्री व्यवहार
सूत्रम् पंचम
उद्देशकः १०३६ (B)|
स
सीसेणाभिहिते एवं, बेई आयरिओ ततो । वदतो गुरुगा तुझं, आणादीया विराहणा ॥२३९२॥
एवं शिष्येणाभिहिते तत आचार्यो ब्रूते-एवं वदतस्तव प्रायश्चित्तं चत्वारो गुरुकाः, आज्ञादयश्च दोषाः, विराधना सूत्रस्य ॥ २३९२॥
एतदेव भावयतिदिटुंतसरिस काउं, अप्पाणपरं च केइ नासंति ।
ओसहमादीनिचओ, कायव्वो जहेव राईणं ॥२३९३॥
केचित् तव सदृशा दृष्टान्तसदृशं दण्डिकसदृशमात्मानं परं च कृत्वा नाशयन्ति। यथा- औषधादिनिचयः कर्तव्यो यथा राज्ञामिति ॥२३९३ ।।
गाथा
२३९०-२३९७
औषधसङ्ग्रहे
दोषाः
२०३६ (B)
For Private and Personal Use Only

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540