Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् पंचम उद्देशकः
१०३६ (A)
बलं हस्त्यादि, वाहनानि यानानि, कोशो भाण्डागारः, तथा बुद्धिरौत्पत्तिक्यादिका। अत्र भङ्गाश्चत्वारः-एको बलवाहनादिसमग्रो नो बुद्धिसमग्रः १ एको नो बलवाहनादिसमग्रः किन्तु बुद्धिसमेतः २, एको बलवाहनादिसमेतोऽपि बुद्धिसमेतोऽपि ३, एको नो बलवाहनादिसमेतो नापि बुद्धिबलोपेतः ४। एषु चतुर्ष भङ्गेषु मध्ये य उभयोपेतो बलबाहनादिसमेतो बुद्धिसमेतश्चेत्यर्थः स राज्यस्य साधकः शेषास्रयोऽसाधकाः ॥ २३८९॥
एष दृष्टान्तोऽयमर्थोपनयःबलवाहण-ऽत्थहीणो, बुद्धिहीणो न रक्खए रजं । इय सुत्त-ऽत्थविहीणो, ओसहहीणो य गच्छं तु ॥२३९०॥
यथा बलेन वाहनैरर्थेन च हीनो बुद्धिहीनश्च राजा राज्यं न रक्षति, एवमाचार्योऽपि सूत्रार्थविहीन औषधविहीनश्च गच्छं न रक्षति ॥२३९० ॥
आय-पराभिसित्तेण, तम्हा आयरिएण उ । __ ओसहमादीणिचयो, कायव्वो चोयती सीसो ॥२३९१॥
गाथा २३९०-२३९७
औषधसङ्ग्रहे
दोषाः
१०३६ (A)
For Private and Personal Use Only

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540