Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पंचम
उद्देशकः
१०३५ (A)
www.kobatirth.org
च यैरौषधैः संयोजितैस्तैलं घृतं वा निष्पद्यते, व्रणसंरोहकचूर्णो वा व्रणसंरोहणाय भवति, तानि द्रव्यौषधानि। ततो राज्ञा पुरुषाः सन्दिष्टाः । यद्वैद्यैरुपदिष्टं तत्सर्वं गृहीतम् ॥ २३८५ ॥
भग्ग - सिव्विय-संसित्ता, वणा वेज्जेहि जस्स उ ।
सो पारगो उ संगामे, पडिवक्खो विवज्जए ॥२३८६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ततः सङ्ग्रामे वर्त्तमाने यस्य राज्ञो ये पुरुषा मुद्गरादिप्रहारहतास्तेषां प्रहारा वैद्यैरौषधैर्भग्नाः, ये च व्रणितास्तेषां व्रणा: सीविताः तत औषधैः संसिक्ताः, एवं व्रणिताः प्रहारिता द्वितीयदिवसे युद्धसमर्था जाताः । एवं द्वितीयदिवसे तृतीयदिवसेऽपि कृतम् । एवं स राजा वैद्योपदेशेनौषधसङ्ग्रहतः सङ्ग्रामे पारगो अभूत्, प्रतिपक्षो विपर्यये जित इत्यर्थः ॥२३८६ ॥
एष दृष्टान्तोऽयमर्थोपनयः
एवमेवाऽसपेज्जाइ, खज्ज - लेज्झाणि जोसि उ । सज्जाई सहीणाई, पारगा ते समाहिए ॥ २३८७॥
१. वाऽतिपच्यते- मो. । वा विपच्यते सं. ॥
For Private and Personal Use Only
****
गाथा
| २३८२-२३८८
औषधस
ग्रहकारणे
शिष्यस्य
तर्कः
| १०३५ (A)

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540