________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पंचम
उद्देशकः
१०३५ (A)
www.kobatirth.org
च यैरौषधैः संयोजितैस्तैलं घृतं वा निष्पद्यते, व्रणसंरोहकचूर्णो वा व्रणसंरोहणाय भवति, तानि द्रव्यौषधानि। ततो राज्ञा पुरुषाः सन्दिष्टाः । यद्वैद्यैरुपदिष्टं तत्सर्वं गृहीतम् ॥ २३८५ ॥
भग्ग - सिव्विय-संसित्ता, वणा वेज्जेहि जस्स उ ।
सो पारगो उ संगामे, पडिवक्खो विवज्जए ॥२३८६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ततः सङ्ग्रामे वर्त्तमाने यस्य राज्ञो ये पुरुषा मुद्गरादिप्रहारहतास्तेषां प्रहारा वैद्यैरौषधैर्भग्नाः, ये च व्रणितास्तेषां व्रणा: सीविताः तत औषधैः संसिक्ताः, एवं व्रणिताः प्रहारिता द्वितीयदिवसे युद्धसमर्था जाताः । एवं द्वितीयदिवसे तृतीयदिवसेऽपि कृतम् । एवं स राजा वैद्योपदेशेनौषधसङ्ग्रहतः सङ्ग्रामे पारगो अभूत्, प्रतिपक्षो विपर्यये जित इत्यर्थः ॥२३८६ ॥
एष दृष्टान्तोऽयमर्थोपनयः
एवमेवाऽसपेज्जाइ, खज्ज - लेज्झाणि जोसि उ । सज्जाई सहीणाई, पारगा ते समाहिए ॥ २३८७॥
१. वाऽतिपच्यते- मो. । वा विपच्यते सं. ॥
For Private and Personal Use Only
****
गाथा
| २३८२-२३८८
औषधस
ग्रहकारणे
शिष्यस्य
तर्कः
| १०३५ (A)