SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् पंचम उद्देशकः १०३४ (B)IX घेप्पंतु ओसहाई, वणपट्टा-मक्खणाणि विविहाणि । सो बेयऽमंगलाई, मा कुणह अणागयं चेव ॥२३८४॥ द्वयोर्दण्डिकयोरुपस्थिते सङ्ग्रामे मिलिते च द्वयोरपि बले, द्वयोरपि राज्ञोर्चाद्या उपस्थिताः। तत्र एको दण्डिको वैद्यानत्र सङ्ग्रामप्रस्तावे उपस्थितान् वारयति। न यूयं युद्धकोविदाः। ततः किं युष्माभिः सङ्ग्रामे कर्तव्यम् ? एवमुक्ते ते वैद्याः प्राहुः- यद्यपि न वयं युद्धकोविदास्तथापि प्रहारव्रणितेष्वस्माकं वैद्यक्रियोपयोगिनी तस्माद्वयमागच्छामः, गृह्यन्तां चौषधानि व्रणपट्टा विविधानि चानेकप्रकाराणि च म्रक्षणानि। एवमुक्ते स दण्डिको ब्रवीति-मा कुरुतानागतमेवामङ्गलानि तस्मान्निवर्तध्वं यूयमिति ॥२३८३-८४ ॥ किं घेत्तव्वं रणे जोग्गं? पुच्छिया इतरेण ते । भणंति वणतेल्लाइं, घयदव्वोसहाणि य ॥२३८५॥ ___ इतरेण द्वितीयेन दण्डिकेन ते आत्मीया वैद्याः पृष्टाः, किं रणे संग्रामे योग्यं गृहीतव्यम् ? | एवमुक्तास्ते भणन्ति-व्रणरोहकाणि तैलानि व्रणतैलानि, तथाऽतिजीर्णं घृतं, द्रव्यौषधानि ܀܀܀܀܀܀܀ गाथा २३८२-२३८८ औषधसग्रहकारणे शिष्यस्य तर्कः .१०३४ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy